समाचारं

केन्द्रीयबैङ्कः - २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु सामाजिकवित्तपोषणस्य परिमाणं १८.८७ खरबयुआन् वर्धितम्, यत् गतवर्षस्य समानकालस्य अपेक्षया ३.२२ खरबयुआन् न्यूनम् अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दृष्टिकोणसमाचारः - चीनस्य जनबैङ्केन अगस्तमासस्य १३ दिनाङ्के घोषितं यत् प्रारम्भिकसांख्यिकीयैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु सामाजिकवित्तपोषणस्य सञ्चितवृद्धिः १८.८७ खरबयुआन् अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ३.२२ खरबयुआन् न्यूनम् अस्ति।

तेषु वास्तविक अर्थव्यवस्थायाः कृते जारीकृतेषु आरएमबी-ऋणेषु १२.३८ खरब-युआन्-रूप्यकाणां वृद्धिः अभवत्, यत् वर्षे वर्षे ३.२७ खरब-युआन्-रूप्यकाणां न्यूनता अभवत्; युआन् वर्षे वर्षे न्यस्तऋणानि 57.3 अरब युआन् न्यूनीकृतानि , न्यासऋणानि 307.2 अरब युआन् वर्षे वर्षे न्यूनीकृतानि, अविच्छिन्नबैङ्कस्वीकारे वर्षे वर्षे वृद्धिः; बिलेषु ३४४ अरब युआन् न्यूनता, वर्षे वर्षे २३३.१ अरब युआन् न्यूनता, निगमबन्धनशुद्धवित्तपोषणं १.६१ खरब युआन, ३११.६ अरब युआन वृद्धिः वित्तपोषणं ४.०३ खरब युआन् आसीत्, यत् वर्षे वर्षे २३८ अरब युआन् वृद्धिः अभवत्;