2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संक्षेपः
[उपजाः "V-आकारस्य विपर्ययस्य" व्याख्यां कुर्वन्ति तथा च बन्धकविपण्यं "अकस्मात् ब्रेक" करोति? सार्वजनिकप्रस्तावहॉटलाइनसंशोधनं निर्णयश्च] अद्यतनकाले बन्धकविपण्ये महत् उतार-चढावः अभवत्, उपजदरेण च "V-आकारस्य विपर्ययः" कृतः सोमवासरे मार्केट्-स्थितेः आधारेण बन्धक-बाजारस्य समायोजनं निरन्तरं भवति स्म, यत्र कोष-बाण्ड्-वायदाः सम्पूर्णे बोर्ड्-मध्ये बन्दाः अभवन्, तथा च प्रमुख-अन्तर्-बैङ्क-व्याज-दर-बाण्ड्-मध्ये उपजः सम्पूर्णे बोर्ड्-मध्ये वर्धते स्म अतः बन्धकविपण्यं "अकस्मात् ब्रेक" किमर्थम् आहतवान् ? बन्धकविपण्यसमायोजनस्य एषः दौरः कियत् तीव्रः अस्ति ? बन्धकविपण्यस्य कृते अग्रे किम् ?
अधुना बन्धकविपण्यं अत्यन्तं अस्थिरम् अस्ति, यत्र उपजः "V-आकारस्य विपर्ययः" करोति ।
सोमवासरे मार्केट्-स्थितेः आधारेण बन्धक-विपण्यस्य समायोजनं निरन्तरं भवति स्म, यत्र ट्रेजरी-वायदाः सम्पूर्णे बोर्ड्-मध्ये बन्दाः अभवन् ।कोशप्रमुखव्याजदरबाण्ड्-समूहेषु उपजः सर्वत्र वर्धितः । अतः बन्धकविपण्यं "अकस्मात् ब्रेक" किमर्थम् आहतवान् ? बन्धकविपण्यसमायोजनस्य एषः दौरः कियत् तीव्रः अस्ति ? बन्धकविपण्यस्य कृते अग्रे किम् ?
अस्मिन् विषये चाइना फण्ड् न्यूज् इत्यस्य एकः संवाददाता बोशी इत्यस्य, सिटिक् इत्यस्य च साक्षात्कारं कृतवान्प्रुडेन्शियल, HSBC Jinxin, Pengyang, Everbright Prudential, Western Capital, Xinyuan, Ping An, Great Wall इत्यादीनि प्रायः 10 निधिकम्पनयः। अनेकाः उद्योगस्य अन्तःस्थजनाः अवदन् यत् दीर्घकालीनव्याजदरेषु अल्पकालीनरूपेण आवधिकरूपेण ऊर्ध्वगामिनि पुनरीक्षणस्य दबावः भवितुं शक्नोति, तटस्थकालं निर्वाहयितुम्, अप्रत्याशितबाजारसमायोजनेन आनयितानां अवसरानां प्रतीक्षां कर्तुं, पोर्टफोलियो तरलतायां च ध्यानं दातुं अनुशंसितम्।
अनेककारकाणां कारणेन बन्धकविपण्ये निरन्तरं समायोजनं भवति
गतसप्ताहे "संयोजनमुष्टिप्रहारस्य" श्रृङ्खलायाः आरम्भस्य अनन्तरं बन्धकविपण्यं महत्त्वपूर्णतया शीतलं जातम्, बन्धकविपण्यं निरन्तरं समायोजितं, कोषबन्धनवायदायां न्यूनता च विस्तारिता