2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी-वार्तानुसारं .मुख्यालयस्य संवाददाताज्ञातं यत् अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये २०६८ ।आफ्रिका रोगनियन्त्रणनिवारणकेन्द्रस्य निदेशकः जीन् कासिया आफ्रिकादेशे वानररोगस्य प्रकोपं जनस्वास्थ्यस्य आपत्कालः इति घोषयति。
८ दिनाङ्के जीन् कास्सिया इत्यनेन ऑनलाइन-समागमे उक्तं यत् आफ्रिकादेशस्य न्यूनातिन्यूनं १६ देशाः सम्प्रति वानररोगेण प्रभाविताः सन्ति, यत् २०२३ तमे वर्षे समानकालस्य तुलने;आफ्रिकादेशे अस्मिन् वर्षे वानरचेचस्य प्रकरणाः १६०% वर्धिताः इति ज्ञातम् ।
वानरचक्षिका वायरल-जूनोटिक-रोगः अस्ति । मनुष्येषु वानरविषाणुसंक्रमणस्य प्रारम्भिकलक्षणं ज्वरः, शिरोवेदना, मांसपेशीवेदना, पृष्ठवेदना, सूजनं च लसिकाग्रन्थिः च सन्ति, ये पश्चात् मुखस्य शरीरे च व्यापकरूपेण दाहरूपेण विकसितुं शक्नुवन्ति अधिकांशः जनाः ये संक्रमिताः भवन्ति ते कतिपयेषु सप्ताहेषु एव स्वस्थाः भवन्ति, परन्तु केचन गम्भीररुग्णाः भवन्ति अथवा म्रियन्ते अपि ।
१९७० तमे वर्षे काङ्गो-गणराज्ये मानवस्य चेचक-वायरसस्य प्रथमः प्रकरणः आविष्कृतः ततः परं मुख्यतया पश्चिमे मध्य-आफ्रिका-देशे च एषः विषाणुः प्रचलितः आसीत् २०२२ तमस्य वर्षस्य मे-मासात् आरभ्य विश्वस्य १०० तः अधिकेषु देशेषु प्रदेशेषु च वानररोगस्य प्रकरणाः ज्ञाताः सन्ति ।विश्वस्वास्थ्यसङ्गठनेन तस्मिन् एव वर्षे जुलैमासे वानरमहामारी "अन्तर्राष्ट्रीयचिन्ताजनकः जनस्वास्थ्य आपत्कालः" इति घोषितम् ।. (मुख्यालयस्य संवाददाता वु टिङ्गः)
सम्पादक चेन यांतिङ