समाचारं

हमास-सङ्घस्य सम्बद्धः सशस्त्रगुटः कथयति यत् सः तेल अवीव-नगरे क्षेपणास्त्रैः आक्रमणं करिष्यति! अस्मिन् सप्ताहे इरान् इजरायल्-देशे आक्रमणं कर्तुं शक्नोति इति अमेरिका कथयति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग जिन्हे द्वारा सम्पादितम्

मुख्यस्थानकस्य संवाददाता सीसीटीवी न्यूज इत्यस्य अनुसारम्ज्ञातं यत् अगस्तमासस्य १३ दिनाङ्के अपराह्णे स्थानीयसमयेइजरायलस्य तेल अवीवस्य समीपे विस्फोटाः श्रूयन्ते स्म, परन्तु वायुप्रहारस्य सायरनं न ध्वनितवान्।

तदनन्तरं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) सशस्त्रपक्षः कस्साम-ब्रिगेड्-समूहः दावान् अकरोत्तेल अवीवनगरं परितः च एम ९० क्षेपणास्त्रद्वयेन आक्रमणं कृतवान्

तस्य प्रतिक्रियारूपेण इजरायल-रक्षासेना १३ दिनाङ्कस्य अपराह्णे एकं वक्तव्यं प्रकाशितवान् यत् गाजा-पट्टिकातः पूर्वं प्रक्षिप्तः तोप-गोलाकारः मध्य-इजरायलस्य जले पतितः, तस्मिन् क्षेत्रे वायुरक्षायाः अलार्मः न ध्वनितः इति तदतिरिक्तं इजरायल्-देशस्य दिशि प्रक्षिप्तं अन्यं तोपगोलम् अपि इजरायल-सेना ज्ञातवती, परन्तु तत् इजरायल-क्षेत्रे न प्रविष्टम् ।

सिन्हुआ न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन २०१९ तमे वर्षे १२ दिनाङ्के उक्तम् ।इरान् अथवा मध्यपूर्वे तस्य प्रॉक्सी इजरायल्-देशे "बृहत्-आक्रमणानां श्रृङ्खलां" आरभेत, यद्यपि आक्रमणस्य विशिष्टा पद्धतिः अद्यापि अस्पष्टा अस्ति तथापि अमेरिका-इजरायलयोः मूलतः आक्रमणस्य समयस्य विषये समानानि भविष्यवाणयः सन्ति-"कदाचित् अस्मिन् सप्ताहे। किर्बी इत्यस्य मते एकदा इजरायल्-देशे आक्रमणं जातं चेत् अमेरिका-देशः इजरायल्-देशस्य "आत्मरक्षायाः" कार्यान्वयनार्थं साहाय्यं करिष्यति ।

क्षेत्रीयतनावस्य वर्धनं दृष्ट्वा अमेरिकीरक्षाविभागेन अद्यैव मध्यपूर्वं प्रति अधिकानि युद्धविमानानि युद्धपोतानि च प्रेषयिष्यामि इति घोषितम्। अमेरिकी रक्षाविभागेन पश्चात् अमेरिकी एफ-२२ युद्धविमानानि मध्यपूर्वे आगतानि इति पुष्टिः कृता । तदतिरिक्तं अमेरिकी रक्षासचिवः लॉयड् ऑस्टिन् इत्यनेन मध्यपूर्वे "जॉर्जिया" क्रूज् क्षेपणास्त्रपरमाणुपनडुब्ब्याः परिनियोजनस्य आदेशः दत्तः, अमेरिकी नौसेनायाः "अब्राहम लिङ्कन्" विमानवाहकप्रहारसमूहः अपि अस्मिन् क्षेत्रे स्वस्य मिशनं वर्धयति