2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के रोसिया गजेटा इत्यस्य प्रतिवेदनानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसस्य रक्षामन्त्रालयं सीमासुरक्षां सुनिश्चित्य रूसीक्षेत्रात् शत्रून् बहिः निष्कासयितुं आदेशं दत्तवान्। नागरिकान् नागरिकसुविधासु च आक्रमणं कुर्वतां सह वार्तालापं न करिष्यामि इति अपि सः क्रोधेन अवदत् ।
पुटिन् १२ दिनाङ्के युक्रेन-देशस्य समीपस्थेषु रूसस्य सीमाराज्येषु स्थितिविषये एकां समागमं कृत्वा मन्त्रिमण्डलस्य सदस्यानां, बेल्गोरोड्, ब्रायन्स्क्, कुर्स्क् इति त्रयाणां सीमान्तराज्यानां मुख्यकार्यकारीणां च प्रतिवेदनानि श्रुतवान्
प्रतिवेदनानुसारं पुटिन् इत्यनेन दर्शितं यत् सीमायां कीवस्य सशस्त्रप्रोत्साहनं भविष्ये वार्तायां स्वस्थानं सुदृढं कर्तुं उद्दिष्टम् अस्ति “अधुना अतीव स्पष्टं यत् कीवशासनेन शान्तिपूर्णसमाधानं प्रति प्रत्यागन्तुं अस्माकं प्रस्तावः किमर्थं अङ्गीकृतः” इति
प्रतिवेदने इदमपि उक्तं यत् पुटिन् उक्तवान् यत् कीव-शासनस्य अन्यत् उद्देश्यं रूसीसमाजस्य असहमतिः शङ्का च सृजति, जनान् भयभीतान् कर्तुं, रूसीसमाजस्य एकतां समन्वयं च क्षीणं कर्तुं, "रूसस्य आन्तरिकराजनैतिकस्थितौ प्रभावं कर्तुं" च अस्ति
सः क्रुद्धः अवदत् यत् - "ये नागरिकान् नागरिकसुविधासु च अन्धविवेकेन आक्रमणं कुर्वन्ति अथवा परमाणुशक्तिसुविधासु धमकीम् अयच्छन्ति, तेषां सह किं वार्तालापं कर्तुं शक्नुमः?" रूसीजनाः वस्तुतः ते युक्रेनदेशिनः एव नाशस्य मार्गे सन्ति” इति ।
प्रतिवेदने उल्लेखितम् यत् पुटिन् इत्यनेन चेतावनी दत्ता यत् शत्रुस्य विध्वंसकारी कार्याणि यथायोग्यं प्रतिकारं प्राप्नुयुः, युक्रेनदेशे रूसस्य विशेषसैन्यकार्यक्रमस्य लक्ष्याणि च सिद्धानि भविष्यन्ति। सः मन्यते यत् ओकुर्स्क-प्रान्ते युक्रेन-सेनायाः आक्रमणस्य उद्देश्यं डोन्बास्-नगरे रूसी-सेनायाः अग्रिमम् अवरुद्ध्य अस्ति, परन्तु रूसी-सेनायाः आक्रमणस्य वेगः केवलं वर्धितः एव
पुटिन् इत्यनेन दर्शितं यत् – “मुख्यकार्यं अवश्यमेव रक्षामन्त्रालयस्य उपरि पतति : अस्माकं क्षेत्रात् शत्रुं दमनं निष्कासनं च सीमारक्षकैः सह मिलित्वा राज्यसीमानां सुरक्षां सुनिश्चितं कर्तुं च” इति
स्रोतः सन्दर्भवार्ता