वुक्सी-नगरस्य सिन्वु-मण्डले जुन्लाङ्ग-बालवाड़ी : चीनीयदलस्य जयजयकारार्थं ओलम्पिक- "बालानां" यात्रा
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा उष्णः ग्रीष्मकालस्य अवकाशः भावुकः पेरिस् ओलम्पिकक्रीडां मिलति तदा ज़िन्वुमण्डलस्य जुन्लाङ्ग बालवाड़ीयां बालकाः अपि गृहे चीनीयदलस्य कृते जयजयकारस्य तरङ्गं प्रस्थापयन्ति। तेषां कृते अयं ग्रीष्मकालीनावकाशः केवलं क्रीडायाः विश्रामस्य च विषयः नास्ति, अपितु प्रत्याशा, उत्साहः, गौरवः च परिपूर्णः अस्ति ।
बालकाः टीवी-पुरतः पूर्वमेव स्थितवन्तः, चीनीयदलस्य क्रीडकानां अद्भुतरूपं प्रतीक्षमाणाः, निमिषं विना पटलं प्रेक्षमाणाः आसन् । यदा यदा चीनदेशस्य राष्ट्रगीतं क्षेत्रे वाद्यते तदा तदा बालकानां निर्दोषनेत्राणि उत्साहेन ज्वलन्ति, अपरिपक्वाः स्वराः गुञ्जन्ति, तेषां लघुवक्षःस्थलानि च गर्वेण पूर्णानि भवन्ति
पञ्चतारकं रक्तध्वजं हस्तेषु क्षोभयन्तः, प्रत्येकस्य चीनीयक्रीडकस्य परिश्रमस्य जयजयकारं कुर्वन्तः। लघुबालकाः क्रीडायाः नियमं वा रणनीतिं रणनीत्यं वा न अवगच्छन्ति, परन्तु ते क्रीडकानां प्रयत्नानाम्, दृढतायाः च अनुभवं कर्तुं शक्नुवन्ति । क्रीडां पश्यन्तः बालकाः बहवः उत्कृष्टाः चीनदेशीयाः क्रीडकाः परिचिताः अभवन् । वायुतले गोताखोराणां ललितमुद्रायाः आकृष्टाः, जिमनास्ट्-क्रीडकानां कठिनगतिभिः आश्चर्यचकिताः, क्षेत्रे टेबलटेनिस्-क्रीडकानां परिश्रमेण च अधिकं उत्साहिताः अभवन्
"अम्ब, यदा अहं वृद्धः भवेयम् तदा अहं तेषां इव उत्तमः भवितुम् इच्छामि, चीनस्य कृते वैभवं च जितुम् इच्छामि!" बालवाड़ीयां बालकानां कृते एषः न केवलं क्रीडाभोजः, अपितु सजीवः शिक्षावर्गः अपि अस्ति । क्रीडां पश्यन्तः स्वप्नानां कृते परिश्रमं कर्तुं शिक्षन्ते स्म, दृढतायाः सामर्थ्यं अवगच्छन्ति स्म, एकतायाः देशभक्तेः च भावाः अनुभवन्ति स्म ।
यदा चीनीयदलेन क्षेत्रे उत्तमं परिणामं प्राप्तम् तदा प्रत्येकस्मिन् कुटुम्बे बालकानां जयजयकारः ध्वनितवान् । एषः जयजयकारः क्रीडकानां कृते श्रद्धांजलिः, मातृभूमिप्रेम च अस्ति। अहं मन्ये यत् ओलम्पिक-अनुराग-पूर्णः अयं ग्रीष्मकालीन-अवकाशः बालकानां कृते तेषां वृद्धि-मार्गे बहुमूल्यं उपहारं भविष्यति, येन तेषां स्वप्नानां साहसेन अनुसरणं कर्तुं, आगामिषु दिनेषु मातृभूमि-समृद्धौ योगदानं दातुं च प्रेरणा भविष्यति |.