2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के ताङ्ग शाङ्गजुन् इत्यनेन सामाजिकमाध्यमेषु एकं भिडियो स्थापितं यत् सः अस्मिन् वर्षे महाविद्यालयं गन्तुं निश्चयं कृतवान् इति ।
"महाविद्यालयस्य प्रवेशपरीक्षा मासद्वयाधिकं यावत् समाप्तवती, विश्वविद्यालयः च आरभ्यत इति। किञ्चित्कालं यावत् चिन्तनस्य अनन्तरंमया एतत् दीर्घं उच्चविद्यालयजीवनं समाप्तं कृत्वा मम जीवनस्य नूतनं अध्यायं आरभ्य अस्मिन् वर्षे महाविद्यालयं गन्तुं निश्चयः कृतः।पृष्ठतः अवशिष्टाः खेदाः महाविद्यालये शनैः शनैः पूरयितुं शक्यन्ते, एकदा मम स्वप्नाः अपि महाविद्यालये साकाराः भवितुम् अर्हन्ति अहं यथाशीघ्रं समाजे प्रवेशं कर्तुं, स्वस्य जीवनमूल्यं ज्ञातुं, स्वपरिवारं समाजाय च पुनः दातुं प्रयतन्ते .स्वप्नस्य अवगमने सहिष्णुतायाः च कृते मम परिवारस्य मित्राणां च धन्यवादं दातुम् इच्छामि, मम भविष्यस्य चिन्तायां समाजाय धन्यवादं दातुम् इच्छामि ।”
अनेके नेटिजनाः तस्मै स्वाशीर्वादं प्रेषितवन्तः :"भवतः जीवने नूतनं अध्यायं आरभ्य अभिनन्दनम्।" ."
पूर्वं निवेदितम् : १.
२४ जुलै दिनाङ्के ताङ्ग शाङ्गजुन् दक्षिणचीनसामान्यविश्वविद्यालये सूचनाइञ्जिनीयरिङ्गप्रमुखे प्रवेशं प्राप्तवान् इति भिडियो स्थापितवान् ।
अस्मिन् वर्षे ३५ वर्षीयः ताङ्ग शाङ्गजुन् १६ तमे महाविद्यालयप्रवेशपरीक्षां सम्पन्नवान् । एतस्य प्रवेशपरिणामस्य सम्मुखे सः किलु इवनिङ्ग् न्यूज् तथा किलु वन प्वाइण्ट् संवाददात्रे अवदत् यत् सः तस्य विषये विचारयति यत् "अद्यापि उत्तरं नास्ति" इति ।
सामाजिकमञ्चेषु ताङ्ग शाङ्गजुन् इत्यनेन साझाः प्रवेशपरिणामाः
अयं मध्यमवयस्कः अनेकेषां महाविद्यालयप्रवेशपरीक्षाणां कृते मीडियानां केन्द्रबिन्दुः अभवत् । ताङ्ग शाङ्गजुन् १९८९ तमे वर्षे जन्म प्राप्य ग्वाङ्गक्सी-नगरस्य फाङ्गचेङ्गाङ्ग-नगरस्य शाङ्गसी-मण्डलस्य गोङ्गान्-ग्रामे वर्धितः । २०१६ तमे वर्षे सः स्वस्य निकटमित्रेण हे हन्ली इत्यनेन गृहीतस्य "हाई टेन्" इति वृत्तचित्रस्य कृते जनसामान्यं प्रति सुप्रसिद्धः अभवत् ।
२००९ तमे वर्षे तांग् शाङ्गजुन् प्रथमवारं महाविद्यालयस्य प्रवेशपरीक्षां दत्त्वा ३७२ अंकं प्राप्तवान्, सः परीक्षां पुनः कृत्वा ४०५ अंकं प्राप्तवान् सः अधुना एव स्नातकपाठ्यक्रमे प्रवेशं कृतवान् आसीत्, ततः सः गुआंगक्सी यांत्रिक-विद्युत्-व्यावसायिक-तकनीकी-महाविद्यालये प्रवेशं प्राप्तवान् .
तदनन्तरं ताङ्ग शाङ्गजुन् स्वपरिवारस्य समक्षं नानिङ्ग्-नगरे अध्ययनं करोति इति मृषावादिना, परन्तु वस्तुतः सः अध्ययनं पुनः पुनः कुर्वन् आसीत् । २०११ तमे वर्षे ४७५ अंकाः, २०१३ तमे वर्षे ५३० अंकाः, ५७३ अंकाः (२०१५ तमे वर्षे दक्षिणपश्चिमविश्वविद्यालये प्रवेशं प्राप्तवन्तः);
२०१६ तमे वर्षे ताङ्ग शाङ्गजुन् महाविद्यालयप्रवेशपरीक्षायां ६२५ अंकं प्राप्तवान्, प्रथमवारं सः ६०० अंकं प्राप्तवान्, तथा च चीनराजनीतिविज्ञानविश्वविद्यालयस्य व्यापारप्रशासनस्य प्रमुखे प्रवेशं प्राप्तवान् सः मूलतः विश्वविद्यालयं गन्तुम् इच्छति स्म, परन्तु तस्य पिता उन्नत फुफ्फुसकर्क्कटरोगेण पीडितः इति निदानं जातम् । सः एकस्य निज-उच्चविद्यालयस्य नामाङ्कन-सूचनाम् अपश्यत् यत् यदि सः ६०० अंकैः परीक्षां उत्तीर्णः भवति तर्हि तस्मै एकलक्ष-युआन्-रूप्यकाणि प्रदत्तानि भविष्यन्ति, अतः सः पुनः पाठ्यक्रमं पुनरावृत्तिं कर्तुं चितवान्
२०१७ तमे वर्षात् ताङ्ग शाङ्गजुन् ज़ियामेन् विश्वविद्यालये, गुआङ्गक्सी विश्वविद्यालये, चोङ्गकिङ्ग् विश्वविद्यालये, शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालये इत्यादिषु प्रतिष्ठितविद्यालयेषु प्रवेशं प्राप्तवान्, परन्तु तेषु कस्मिन् अपि विद्यालये न गतः
एकदा ताङ्ग शाङ्गजुन् इत्यनेन उक्तं यत् तस्य लक्ष्यं सिङ्घुआ विश्वविद्यालये प्रवेशः एव । पश्चात् सः आकर्षणे पतितः यदा परीक्षायां उत्तमं प्रदर्शनं कृतवान् तदा सः अनुभवति स्म यत् यदि सः परीक्षां पुनः करोति तर्हि परीक्षायां उत्तमं प्रदर्शनं कर्तुं शक्नोति, अथवा सिंघुआ विश्वविद्यालये अपि प्रवेशं कर्तुं शक्नोति
दशवर्षेभ्यः अधिकेभ्यः अनन्तरं ताङ्ग शाङ्गजुन् इत्यस्य लक्ष्याणि अपि परिवर्तितानि, सिङ्घुआ विश्वविद्यालयात् सामान्यप्रमुखविषयेषु । गतवर्षे ताङ्ग शाङ्गजुन् परीक्षायां ५९४ अंकं प्राप्तवान् यद्यपि सः परिणामैः सन्तुष्टः नासीत् तथापि सः महाविद्यालयं गन्तुं निश्चयं कृतवान् । यतः मया मम आवेदनपत्रं पूरयन् केवलं सामान्यमेजरं एव चितम्, अतः चत्वारि अपि आवेदनानि निवृत्तानि अभवन् । तदा सः यस्मिन् प्रमुखे नामाङ्कनं कृतवान् सः प्रमुखः नासीत्, द्वितीये अपि सः अध्ययनं कर्तुं न इच्छति स्म, अतः पुनः तस्य प्रयासं कर्तुं अन्यः विकल्पः नासीत् ।
वर्षेषु विवादाः प्रचण्डाः अभवन् । केचन जनाः ताङ्ग शाङ्गजुन् इत्यस्य प्रोत्साहनार्थं सन्देशान् त्यक्तवन्तः, परन्तु अन्ये ताङ्ग शाङ्गजुन् पलायनशीलः अस्ति, शैक्षिकसम्पदां च गृह्णाति इति अवदन् ।
एकदा ताङ्ग शाङ्गजुन् इत्यनेन प्रकाशितं यत् अस्मिन् वर्षे महाविद्यालयस्य प्रवेशपरीक्षायाः स्कोरः ६०० अंकाः अतिक्रान्तवान् सः अवदत् यत् एषः स्कोरः अपेक्षितापेक्षया दूरं भिन्नः नास्ति, सः किञ्चित् पश्चातापं कृतवान्। तस्य लक्ष्यविद्यालयाः सन्ति : बीजिंग सामान्यविश्वविद्यालयः, पूर्वचीनसामान्यविश्वविद्यालयः, दक्षिणचीनसामान्यविश्वविद्यालयः च सः प्रमुखप्रमुखविषयेषु उत्तीर्णः न भवितुम् अर्हति, अतः सः केवलं संस्थायां प्रवेशं प्राप्य ततः सामान्यप्रमुखे स्थानान्तरणं कर्तुं शक्नोति "अस्मिन् वर्षे यदि दक्षिणचीनसामान्यविश्वविद्यालयः मां भौतिकशास्त्रं, गणितं, रसायनशास्त्रं च इत्यादिषु प्रमुखेषु प्रवेशं कर्तुं शक्नोति यत् अहं स्वीकुर्वितुं शक्नोमि तर्हि अहं (विश्वविद्यालयं) गमिष्यामि।"
महाविद्यालयस्य प्रवेशपरीक्षायाः एतावन्तः चक्राः गत्वा अस्मिन् वर्षे प्रवेशपरिणामानां सम्मुखीभूय ताङ्ग शाङ्गजुन् अवदत् यत् सः तस्य विषये विचारं कुर्वन् अस्ति, अद्यापि तस्य उत्तरं नास्ति। टिप्पणीक्षेत्रे बहवः नेटिजनाः ताङ्ग शाङ्गजुन् इत्यस्य अन्तिमपरिचये ध्यानं ददति। "१६ वर्षाणि, किं भवन्तः तत् कर्तुं इच्छन्ति?" "अहं मन्ये यदि अहं तत् न पठामि तर्हि भविष्ये मम पठनस्य अवसरः न भविष्यति।"
तथापि अन्येषां विचाराः सर्वथा अन्येषां एव सन्ति, ताङ्ग शाङ्गजुन् इत्यनेन स्वस्य उत्तरं लिखितव्यम् अस्ति ।
स्रोतः : Qilu Evening News व्यापकसामाजिकलेखाः सम्बद्धपक्षेषु