2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१३ अगस्त (मङ्गलवासर) वार्ता, विदेशेषु सुप्रसिद्धाविज्ञानम्जालपुटस्य मुख्या विषयवस्तु निम्नलिखितरूपेण अस्ति ।
"विज्ञानसमयः" इति जालपुटम् (www.sciencetime.com)
कुरूपानाम् आयुः अल्पः भवति
एकः आश्चर्यजनकः नूतनः अध्ययनः सूचयति यत् ये जनाः न्यूनाः आकर्षकाः सन्ति ते आकर्षकजनानाम् अपेक्षया अल्पायुषः जीवितुं शक्नुवन्ति । सामाजिकविज्ञानं चिकित्सा च इति पत्रिकायां प्रकाशितं निष्कर्षं दर्शयति यत् अनाकर्षकाः पुरुषाः औसतेन प्रायः एकवर्षं न्यूनं जीवन्ति, महिलाः च वर्षद्वयं न्यूनं जीवितुं शक्नुवन्ति।
एरिजोना राज्यविश्वविद्यालयस्य, ऑस्टिन्-नगरस्य टेक्सास्-विश्वविद्यालयस्य च शिक्षाविदः संयुक्तरूपेण एतत् शोधं कृतवन्तः । तेषां सुखसर्वक्षणस्य आँकडानां विश्लेषणं कृतम् यत्र विस्कॉन्सिन-नगरे प्रारम्भिकेषु वर्षेषु ८,३०० तः अधिकाः वरिष्ठ-उच्चविद्यालयस्य छात्राः सम्मिलिताः आसन् तेषु अधिकांशः १९५७ तमे वर्षे जन्म प्राप्य वृद्धावस्थायां प्रविष्टः अथवा २०२२ तमे वर्षे मृतः
शोधकर्तारः उच्चविद्यालयस्य व्यक्तिनां छायाचित्रं दृष्टवन्तः। परिणामेषु ज्ञातं यत् आकर्षण-क्रमाङ्कनस्य अधः स्थापितानां जनानां मृत्युदरः मध्यम-आकर्षण-युक्तानां जनानां अपेक्षया १६.८% अधिकः आसीत् परन्तु सुन्दरजनानाम् आयुः सामान्यजनानाम् आयुः अपेक्षया महत्त्वपूर्णतया भिन्नः नास्ति ।
यद्यपि रूपं प्रत्यक्षतया आयुषः प्रभावं न करोति तथापि तत्र काश्चन अन्तर्निहिताः स्वास्थ्यसमस्याः प्रतिबिम्बिताः भवेयुः इति शोधकर्तारः सूचितवन्तः । तेषां मतं यत् आनुवंशिकी, सामाजिकमानकाः इत्यादयः कारकाः केचन जनाः अन्येभ्यः अपेक्षया अधिकं आकर्षकं दृश्यन्ते ।
आयुषः भेदस्य सामाजिकपक्षपातः महत्त्वपूर्णः कारकः भवितुम् अर्हति इति अपि शोधकर्तारः अवलोकितवन्तः । उत्तमचिकित्सा, अधिका आयः, न्यायपूर्णसामाजिकव्यवहारः च अस्य कारणानि भवितुम् अर्हन्ति यत् उत्तमरूपेण दृश्यमानानां जनानां मृत्युदरः न्यूनः भवति ।
"विज्ञान दैनिक" इति जालपुटम् (www.sciencedaily.com)
1. अत्याधुनिक मस्तिष्कस्कैनरेण न्यूरॉन्सः कथं प्रतिध्वनितुं शक्नोति इति ज्ञायते
वैज्ञानिकाः चिरकालात् अध्ययनं कृतवन्तः यत् मस्तिष्कं कथं सूचनां स्तररूपेण संसाधयति, यत्र भिन्नाः मस्तिष्कप्रदेशाः भिन्नकार्यस्य उत्तरदायी भवन्ति । परन्तु एते क्षेत्राः सूचनां कथं संप्रेषयन्ति, एकीकृत्य एकीकृतं संज्ञानात्मकं समग्रं निर्मान्ति इति रहस्यं जातम् । अधुना कैलिफोर्निया-विश्वविद्यालयस्य, सैन् डिएगो-चिकित्साविद्यालयस्य शोधकर्तारः मनुष्याणां पठने मस्तिष्के न्यूरॉन्-इत्यस्य समन्वयः कथं भवति इति अध्ययनं कृत्वा अस्य रहस्यस्य नूतनानि सूचकानि प्रदास्यन्ति शोधस्य परिणामाः नेचर ह्यूमन बिहेवियर इति पत्रिकायां प्रकाशिताः सन्ति ।
मस्तिष्कप्रदेशानां मध्ये एषः समन्वयः, यः "सह-तरङ्गः" इति प्रसिद्धः, एकः प्रमुखः प्रक्रिया अस्ति, या विषमसूचनाखण्डान् एकस्मिन् सुसंगतसमग्ररूपेण संयोजयति कृन्तकेषुपशु, स्मृतिसङ्केतनस्य उत्तरदायी मस्तिष्कस्य भागे हिप्पोकैम्पसस्य सह-तरङ्गप्रभावाः अवलोकिताः सन्ति । मनुष्येषु पूर्वाध्ययनेन अपि ज्ञातं यत् सम्पूर्णे मस्तिष्कप्रकोष्ठे सह-तरङ्गाः भवितुम् अर्हन्ति ।
मानवमस्तिष्कप्रकोष्ठे सह-तरङ्गानाम् अवलोकनं अ-आक्रामकमस्तिष्कस्य स्कैनिङ्गस्य सीमायाः कारणात् कठिनम् अस्ति । एतत् कर्तुं शोधकर्तारः इन्ट्राक्रैनियल इलेक्ट्रोएन्सेफेलोग्राफी (EEG) स्कैनिङ्ग प्रौद्योगिक्याः उपयोगं कृतवन्तः, यत् कपालस्य अन्तः मस्तिष्कस्य विद्युत्क्रियाकलापं मापयति । तेषां कृते प्रतिरोधकमिर्गीरोगस्य १३ रोगिणां अध्ययनं कृतम् येषां ईईजी-निरीक्षणं कृतम्, येन मस्तिष्कस्य क्रियाकलापस्य गहनतया अध्ययनस्य दुर्लभः अवसरः प्राप्तः
प्रयोगे शोधकर्तारः प्रतिभागिभ्यः पशुनामानां श्रृङ्खलां दृष्ट्वा व्यञ्जनानां यादृच्छिकतारैः आच्छादितानि वा निरर्थक-अक्षरेण प्रस्तुतानि वा दृष्टवन्तः, तेषां दृष्टस्य पशुस्य नाम चिन्तयितुं बटनं नुदन्तु इति च आहूतवन्तः शोधकर्तारः त्रयः संज्ञानात्मकाः चरणाः प्राप्तवन्तः: एकः प्रारम्भिकः चरणः यस्मिन् प्रतिभागिनः शब्दान् प्रकोष्ठदृश्यक्षेत्रेषु दृष्टवन्तः परन्तु अद्यापि सचेतनतया संसाधिताः न आसन् यत्र सूचना "सह-तरङ्गैः" जटिलसंज्ञानात्मककार्येषु सम्बद्धेषु अन्येषु प्रकोष्ठेषु प्रसरति स्म क्षेत्रं अन्तिमपदे "सह-तरङ्गानाम्" माध्यमेन मस्तिष्कप्रकोष्ठात् सूचना सचेतनज्ञानं क्रियायां च एकीकृतं भवति - प्रतिभागी एकं बटनं दबाति
शोधकर्तारः पश्यन्ति यत् सम्पूर्णे परीक्षणे एतेषु संज्ञानात्मकपदेषु सम्बद्धानां मस्तिष्कस्य विभिन्नानां भागानां मध्ये "सह-तरङ्गाः" भवन्ति स्म, परन्तु यदा प्रतिभागिनः वास्तविकशब्दान् ज्ञायन्ते तदा तरङ्गाः अधिकाः भवन्ति स्म
अध्ययनस्य निष्कर्षाणां दीर्घकालीनप्रभावाः तंत्रिकारोगाणां मनोविकारस्य च चिकित्सायां भवितुम् अर्हन्ति, यथा सिजोफ्रेनिया, येषां लक्षणं सूचनासमायोजनप्रक्रियासु व्यत्ययः भवति
अधिकव्यापकरूपेण अध्ययनस्य निष्कर्षाणां मस्तिष्कस्य कार्यस्य मानवस्य अनुभवस्य च सम्बन्धानां विषये अस्माकं अवगमनाय महत्त्वपूर्णाः प्रभावाः सन्ति।
"एतत् मानवस्य अस्तित्वस्य मौलिकप्रश्ने गच्छति, मनसः मस्तिष्कस्य च सम्बन्धस्य हृदयं प्रति गच्छति" इति मस्तिष्के न्यूरॉन्साः कथं सहकार्यं कुर्वन्ति इति प्रकाशयित्वा वयं चेतनायाः एव स्वरूपस्य गहनतया अवगमनं प्राप्नुमः।
2. यथा यथा तापमानं अभिलेखं भङ्गयति तथा तथा अधिकाधिकाः जनाः मन्यन्ते यत् तापतरङ्गाः दैनन्दिनक्रियाकलापं प्रभावितं कुर्वन्ति
नासा-संस्थायाः आँकडानुसारं २०२४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्कः अभिलेखेषु सर्वाधिकं उष्णः दिवसः आसीत्, अस्मिन् वर्षे जुलै-मासः इतिहासे जुलै-मासस्य सर्वाधिकं उष्णः दिवसः भवितुम् अर्हति इति संकेताः वर्धमानाः सन्ति । पेन्सिल्वेनियाविश्वविद्यालयस्य एन्नेन्बर्ग् सार्वजनिकनीतिकेन्द्रेण (APPC) जुलैमासस्य मध्यभागे कृते सर्वेक्षणे ज्ञातं यत् अधिकांशजना: तापसम्बद्धानां रोगानाम् मुख्यत्रयं लक्षणं चिन्तयितुं शक्नुवन्ति। तस्मिन् एव काले अधिकाधिकाः जनाः मन्यन्ते यत् तापतरङ्गाः अधिकाधिकं तीव्राः च भवन्ति, येन तेषां दैनन्दिनक्रियाः प्रभाविताः भवन्ति ।
नवम्बर २०२३ तमे वर्षे एपीपीसी-सर्वक्षणस्य तुलने अधुना अधिकाः जनाः मन्यन्ते यत् जलवायुपरिवर्तनेन तापसम्बद्धानां रोगानाम्, श्वसनरोगाणां, कीटजन्यरोगाणां च जोखिमः वर्धते ६७% जनाः एतत् मतं धारयन्ति स्म, यदा तु २०२३ तमस्य वर्षस्य नवम्बरमासे ५८% जनाः एतत् मतं धारयन्ति स्म ।
विगतवर्षे अत्यधिकतापः प्रायः वा बहुधा वा तेषां दैनन्दिनकार्यं प्रभावितं करोति इति अनुभवन्तः जनानां संख्यायां महती वृद्धिः अभवत् ४३% जनाः अवदन् यत् अत्यधिकं बहिः तापः प्रायः (२२%) अथवा बहुधा (२१%) तेषां दैनन्दिनक्रियाकलापं प्रभावितं करोति, यत् नवम्बर २०२३ तः ८ प्रतिशताङ्कस्य वृद्धिः अस्ति
उल्लेखनीयं यत् अधिकांशजना: तापसम्बद्धस्य रोगस्य मुख्यत्रयस्य लक्षणस्य विषये अपि अवगताः सन्ति : चक्करः (८९%, अगस्त २०२२ तमे वर्षे ८६% तः अधिकम्), उदरेण (८३%, अगस्त २०२२ तमे वर्षे ७९% तः अधिकम्) तथा च त्वचायाः जलनम् उष्णं, रक्तं, शुष्कं वा आर्द्रं (७२%, अगस्त २०२२ इत्यस्य समानम्) अथवा शीत, विवर्णं, आर्द्रं वा त्वचा (४२%, अगस्त २०२२ इत्यस्य समानम्) ।
परन्तु केवलं ३०% जनाः एव अवगच्छन् यत् अत्यन्तं तापस्य संपर्कं प्राप्तानां गर्भिणीनां कृते एतादृशेषु परिस्थितिषु न संसर्गं प्राप्तानां गर्भिणीनां अपेक्षया अकालं प्रसवस्य सम्भावना अधिका भवति
वृद्धप्रौढेषु तापसम्बद्धमृत्युः अधिकतया भवति इति व्यापकतया ज्ञायते । ६७% उत्तरदातारः जानन्ति स्म यत् ६५ वर्षाणि वा अधिकानि आयुषः जनाः तापसम्बद्धमृत्युः उच्चजोखिमे सन्ति, यत् अगस्त २०२२ तमस्य वर्षस्य आँकडानां (६२%) अपेक्षया वृद्धिः अस्ति ।
प्रायः सर्वे (९२%) सहमताः यत् तापसम्बद्धानां रोगानाम् निवारणे शर्करायुक्तेभ्यः पेयेभ्यः जलपानं अधिकं प्रभावी भवति ।
Scitech Daily जालपुटम् (https://scitechdaily.com)
1. तापमानं “शृणुत” – वैज्ञानिकाः मानवस्य बोधस्य नूतनं आयामं आविष्करोति
संशोधनं दर्शयति यत् मनुष्याः शब्दद्वारा जलस्य तापं ज्ञातुं शक्नुवन्ति । एषा क्षमता सम्भवतः अनुभवद्वारा विकसिता भवति, येन सूचितं भवति यत् मनुष्येषु नूतनानां मस्तिष्कसंवेदीनक्शानां, उन्नतबोधकौशलस्य च निर्माणस्य क्षमता भवितुम् अर्हति
इजरायलस्य रेइचमैन् विश्वविद्यालयस्य इफ्चर इन्स्टिट्यूट् फ़ॉर् ब्रेन, कॉग्निशन् एण्ड् टेक्नोलॉजी (बीसीटी इन्स्टिट्यूट्) इत्यस्य शोधकर्तारः एतां बोधक्षमताम् आविष्कृतवन्तः यस्याः अधिकांशजनाः अवहेलनां कुर्वन्ति यन्त्रशिक्षणप्रविधिनाम् लाभं गृहीत्वा ते पार-विधा-अनुभूतिम्-विभिन्न-इन्द्रियाणां मध्ये अन्तरक्रियाम्-उद्घाटितवन्तः । अद्यतन-अध्ययनेन शोध-दलेन अन्वेषणं कृतम् यत् मनुष्याः जलस्य ताप-गुणान्, यथा तस्य तापमानं, शब्दद्वारा ज्ञातुं शक्नुवन्ति वा इति, अन्वेषणं च कृतवान् यत् एषा धारणा चेतनः भवितुम् अर्हति वा इति
दलेन बहुसंवेदी एकीकरणस्य सिद्धान्तस्य अपि उपयोगः कृतः-एतत् तन्त्रं यया मस्तिष्कं विभिन्नसंवेदीविधिभ्यः सूचनां एकीकृत्य पर्यावरणस्य एकीकृतं धारणाम् निर्माति-बहुसंवेदी तापीयबोधस्य सम्भावनायाः अन्वेषणार्थं तदतिरिक्तं, तेषां पूर्वप्रशिक्षितगहन-न्यूरल-जालस्य (DNN) तथा समर्थन-सदिश-यन्त्राणां इत्यादीनां वर्गीकरण-एल्गोरिदम्-इत्यस्य उपयोगः कृतः यत् ते परीक्षितुं शक्नुवन्ति यत् यन्त्र-शिक्षणेन भिन्न-भिन्न-तापमानेषु पातितस्य जलस्य ध्वनयः निरन्तरं वर्गीकृत्य ताप-गुणानां भौतिक-सङ्केतनस्य एतानि A मानचित्रं निर्मातुं शक्यन्ते वा इति शब्दे ।
निष्कर्षेषु ज्ञायते यत् मनुष्याः दैनन्दिन-अनुभवात् जटिल-इन्द्रिय-मानचित्रणं ज्ञातुं समर्थाः सन्ति, यन्त्र-शिक्षणं च सूक्ष्म-अनुभूति-घटनानां प्रकाशने सहायकं भवितुम् अर्हति अग्रिमः शोधः अन्वेषयिष्यति यत् जनाः अस्य अनुभवस्य कृते स्वमस्तिष्के नूतनानि संवेदीमानचित्रणानि निर्मान्ति वा, यथा ते दृष्टिः, स्पर्शः, श्रवणं च कथं संसाधयन्ति। सिद्धान्ततः एषः उपायः यदि मस्तिष्क-उत्तेजन-प्रौद्योगिक्या सह संयोजितः भवति तर्हि तंत्रिका-संयोजनानां माध्यमेन अलौकिक-क्षमतानां निर्माणस्य एलोन् मस्कस्य हाले एव दृष्टिः साकारं कर्तुं शक्नोति
2. सभ्यतायाः बीजानि : वैज्ञानिकाः पश्चिमयुरोपे 7,000 वर्षाणि पुरातनानि कृषिगुप्तानि उत्खनितवन्तः
स्पेनदेशस्य बार्सिलोनाविश्वविद्यालयस्य नेतृत्वे शोधकर्तृणां दलेन अस्मान् प्रारम्भिकनवपाषाणकालस्य पश्चिमयुरोपे कृषिक्षेत्रस्य उद्भवस्य विकासस्य च विषये नूतनाः अन्वेषणाः प्राप्ताः। तेषां ज्ञातं यत् प्रायः ७,००० वर्षाणि पूर्वं पश्चिमभूमध्यसागरे प्रथमाः कृषकाः अद्यत्वे इव उन्नतकृषिविधिः स्वीकृतवन्तः, कृषिकार्यं कर्तुं अत्यन्तं उर्वरभूमिं चयनं कृतवन्तः, आधुनिकानाम् अत्यन्तं सदृशानि अनाजजातीयानि रोपितवन्तः, पशुगोबरस्य च अल्पप्रयोगं कृतवन्तः
अद्यैव राष्ट्रियविज्ञान-अकादमी (PNAS) इत्यस्य कार्यवाहीयां प्रकाशितः अयं अध्ययनः आइबेरिया-प्रायद्वीपस्य महत्त्वपूर्णेषु जटिलेषु च नवपाषाणकालीनस्थलेषु अन्यतमं ला द्रागा-स्थलं, तथैव क्षेत्रस्य अन्येषु स्थलेषु १६ तः कृषि-आँकडानां आकर्षणं करोति स्थलानि पश्चिम-यूरोपे कृषि-उत्थानस्य पर्यावरण-स्थितीनां, सस्य-प्रबन्धन-प्रथानां, वनस्पति-लक्षणानाम् च पुनर्निर्माणं करोति ।
आइबेरिया-द्वीपसमूहस्य प्रारम्भिकाः कृषकाः स्थिरं अनाज-उत्पादन-प्रविधिं प्रदर्शितवन्तः इति अध्ययनेन ज्ञायते, यत् ते स्वैः सह प्रौद्योगिकीम् आनुवंशिक-सामग्री च वहन्ति स्म, या उर्वर-अर्धचन्द्रात् यूरोपस्य अन्येषु भागेषु प्रवासं कुर्वन्तः विकसिताः भवन्ति स्म अर्धचन्द्रप्रदेशः मध्यपूर्वे नवपाषाणकालीनकृषेः जन्मस्थानम् आसीत् ।
प्रायः १२,००० वर्षपूर्वं उर्वर-अर्धचन्द्रे अस्य उद्भवात् आरभ्य कृषिः प्राकृतिकपर्यावरणेन सह मानवस्य सामाजिक-आर्थिकसंरचनायाः च सह सम्बन्धं बहु परिवर्तयति अधुना, दलेन पुरापर्यावरणपुनर्निर्माणस्य, पुरावनस्पतिविज्ञानस्य च तकनीकानां उपयोगेन ला द्रागा-नगरे कृषिः कस्मिन् परिस्थितौ उद्भूतः इति सूचयितुं
स्पेनदेशस्य बन्योल्स्-सरोवरस्य पूर्वतटे स्थितं ला द्रागा इत्येतत् आइबेरिया-प्रायद्वीपस्य पूर्वोत्तरभागे (५२००-४८०० ईपू) प्रारम्भिकेषु कृषि-गोपालन-समुदायेषु अन्यतमम् अस्ति समाज। अध्ययने क्षेत्रीयदृष्टिकोणं योजयितुं शोधकर्तारः आइबेरियाद्वीपसमूहस्य दक्षिणफ्रांस्देशस्य च अन्येषां नवपाषाणकालीनस्थलानां धान्यदत्तांशं अपि अवलोकितवन्तः (लिउ चुन) ९.