2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गृहस्य नवीनीकरणं कृत्वा भूमिपुनर्प्राप्ति-सफाई-कम्पनी 2600 युआन्-रूप्यकाणि गृहीतवती यत् यदि सा धनं व्यययितुम् इच्छति तर्हि सा स्वयमेव तत् कर्तुं शक्नोति इति।
अष्टदिनानि यावत् परिवारः तस्मिन् कार्यं कुर्वन् आसीत् तथापि तत् न समाप्तवान् ते विरामार्थं बहिः गत्वा मध्यदिने रात्रिभोजनं कृतवन्तः, पूर्वमेव त्रयः सहस्राणि द्विशतं डॉलरं खादितवन्तः।
एतावत् क्लान्तम् अस्ति । इति
यदि अहं स्याम् तर्हि अहं निश्चितरूपेण सेवासु धनं व्ययितुं चयनं करिष्यामि एतत् धनं न यत् अहं रक्षितुं शक्नोमि।
मम सहकर्मी एकस्मिन् कस्मिन्चित् गृहे चत्वारि शय्यागृहाणि, द्वौ वासगृहौ च युक्तं गृहं क्रीतवन्, कालः सः मां किमपि विषये शिकायत।
तस्य अलङ्कारार्थं स्वपितरं नियोजितवान् ।
पिता अपि स्वस्य परिचितं सहकर्मिणं आहूतवान्। अस्य गृहस्य क्रयणार्थं पूर्वशुल्कं प्रायः ८ लक्षं युआन् आसीत्, शेषं धनं तस्य पित्रा एव आसीत् ।
अतः अलङ्कारकाले स्वजनं नियोजयित्वा स्वयमेव सामग्रीं क्रेतुं प्रयतध्वम् ।
श्वः पूर्वदिने यदा सः शावरसेट् क्रेतुं गृहप्रदर्शनं गतः तदा तस्य पिता तस्य सहकर्मचारिभिः सह टाइल्-मध्ये महत् अन्तरं प्राप्नोत् । प्रवेशद्वारे च अस्ति।
सर्वं स्क्रैप् कृत्वा पुनः कर्तुं आवश्यकम्।
अष्टौ टाइल्स्, सीमेण्टस्य पुटं, अर्धदिनस्य श्रमस्य च नष्टम् अभवत् ।
पश्चात् सः अधिकांशं रात्रौ शुष्कपङ्कफलकान् स्वयं व्यतीतवान् ।
अहम् एतां कष्टं सहितुं न शक्नोमि अहं केवलं धनं अर्जयितुं धनं व्यययामि च अन्येषां एतां कष्टं भोक्तुं।
(चित्रं सर्वाणि अन्तर्जालतः सन्ति, यदि किमपि उल्लङ्घनं भवति तर्हि विलोपिताः भविष्यन्ति)