समाचारं

अलङ्कारे बहु परिश्रमं मा कुरुत एतेषु ६ स्थानेषु अधिकं निवेशस्य आवश्यकता नास्ति, इदं केवलं नियमः एव ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अलङ्कारः अतलः गर्तः अस्ति । केषाञ्चन धनिकपरिवारानाम् कृते १०० वर्गमीटर्परिमितस्य गृहस्य अलङ्कारस्य कृते गृहस्य पूर्वभुक्तिः भवितुं शक्नोति...

वस्तुतः अधिकांशसामान्यपरिवारानाम् कृते अलङ्कारस्य "अतिप्रयत्नः मा कुरुत"!

कदाचित्, अलङ्कारः, डिजाइनः च यथा सरलः भवति, तावत् अधिकं प्रभावी भवति । तथा च निवासं कृत्वा भवन्तः पश्यन्ति यत् वास्तवतः केषुचित् स्थानेषु अधिकं निवेशस्य आवश्यकता नास्ति। यथा, निम्नलिखित “६ स्थानानि” विशिष्टानि उदाहरणानि~

1. भूमौ

"सिरेमिक टाइल्स्" अथवा "काष्ठतल" विन्यस्तं वा, वास्तवतः किमपि अति उत्तमं न क्रीणीत।



भवतः गृहे गमनानन्तरं भवन्तः पश्यन्ति यत् वासगृहस्य तलम् मूलतः सोफा, टीवी-मन्त्रिमण्डलं, कालीनम्, कॉफी-मेजः च अवरुद्धम् अस्ति यथा शय्यागृहं, तत् प्रत्यक्षतया बृहत् शय्या, अलमारी च अवरुद्धम् अस्ति, अतः किमपि न कियत् विशालं वा उत्तमं वा टाइल्स्, काष्ठतलं च, ते एवम्।

अतः निर्माणसामग्रीणां चयनं कुर्वन् सिरेमिक-टाइल्स् केवलं खरच-प्रतिरोधी, धारण-प्रतिरोधी च भवितुम् आवश्यकं, सुलभतया च परिचर्या कर्तुं शक्यते ।800㎜×800㎜पर्याप्तम् अस्ति।



काष्ठतलस्य कृते केवलं समष्टितलं चिनुत वास्तवतः शुद्धघनकाष्ठस्य चयनस्य आवश्यकता नास्ति, यत् अतिमहत्त्वपूर्णम् अस्ति । त्रिस्तरीयं ठोसकाष्ठसमष्टितलं वा बहुस्तरीयं ठोसकाष्ठसमष्टितलं वा,पर्यावरणसंरक्षणस्तरः Enf स्तरं प्राप्नोतिभवता फॉर्मेल्डीहाइड् इत्यस्य चिन्ता न कर्तव्या ।

2. लम्बितछत

सर्वं दिवसं कोऽपि छतम् उपरि न पश्यति! अतः भवतः लघु अपार्टमेण्टः अस्ति वा विशालः अपार्टमेण्टः अस्ति वा, स्मर्यतां यत् छतस्य उपरि अधिकं बलं न प्रयोजयन्तु ।



तद्विपरीतम्, लम्बमानं छतम् यथा सरलं भवति, तत् अधिकं "भव्यम्" दृश्यते । यदि भवान् केन्द्रीयवातानुकूलनयंत्रं, ताजावायुव्यवस्थां च स्थापयति तर्हि तानि स्थापयतुगोल छतइति ।



यदि भवान् एतौ विद्युत्-उपकरणद्वयं न स्थापयति तर्हि यदि भवान् छतम् सर्वथा न लम्बयति तर्हि अप्रत्याशित-दृश्य-अनुभवः प्राप्स्यति । अधुना लोकप्रियं द्विपक्षीयं छतम् अपि अस्ति, यत् न्यूनतमं स्तरितं च अस्ति, अपि च उत्तमः विकल्पः अस्ति ।

परन्तु केवलं तत् “बृहत् समतलं छतम्” समग्रगृहस्य कृते मा स्थापयतु! संपीडनस्तरस्य ऊर्ध्वता न वक्तव्या, पश्चात् परिपथस्य मरम्मतं कठिनम् अस्ति ।

3. पाकशाला

बहवः जनाः "मुक्तपाकशाला" इत्यस्य प्रवृत्तिम् अनुसरणं कर्तुं रोचन्ते, यत् प्रत्येकस्य परिवारस्य कृते उपयुक्तं नास्ति!



एकतः यदि भवन्तः तत्र दीर्घकालं तिष्ठन्ति तर्हि भवन्तः पश्यन्ति यत् एतत् कुरूपं भवति (यतो हि अधिकाधिकं वस्तूनि सञ्चितानि भवन्ति), पाककाले गृहं तैलधूमस्य गन्धेन पूरितं भविष्यति

मम उपदेशं शृणुत, प्रामाणिकः च तिष्ठन्तु।बन्दं पाकशालां स्थापयितुं सर्वाधिकं उपयुक्तम् अस्ति

ततः पाकशालायाः छतम् अस्ति डिजाइनराणां वचनं न शृण्वन्तु तथा च जिप्समबोर्डस्य छतम् अपि स्थापयितुं योग्याः न सन्ति, अपितु ते पुनः पुनः विच्छेदनार्थं उपयुक्ताः न सन्ति।



अपरपक्षे 30H×602000 एल्युमिनियमगुसेट् प्लेट् एकः क्लासिकः टिकाऊ च अस्ति!

4. बृहत् शयनम्

"मर्फी शय्याः" (अदृश्यशय्याः), "तलशय्याः", "टर्न-अपशय्याः"... एतेषां विचारः न अनुशंसितः ।

कारणम् अपि अतीव सरलम् अस्ति।



बृहत् शयनं कियत् दृढं स्थायित्वं च अस्ति ? पारम्परिकः द्विचक्रिकाशयनः करिष्यति। न केवलं ते सस्तीः सन्ति, अपितु तेषां दीर्घकालं यावत् सेवाजीवनम् अपि अस्ति । केचन जनाः अपि सन्ति येषां "कृतलोहशय्याः" रोचन्ते, यत् सत्यं वक्तुं नौटंकी एव ।



बहुकालानन्तरं भवन्तः पश्यन्ति यत् धातुलिङ्काः शिथिलाः भवन्ति, कोलाहलः अपि क्रन्दति । अथ ततामीः किम् वेद्याः पतितः?

5. स्नानगृहम्

मम सल्लाहं गृहीत्वा स्नानगृहं यथासम्भवं आरामदायकं अलङ्करोतु Don’t always follow the trend of some “internet celebrity decoration”.



यथा, भित्ति-स्थापिताः शौचालयाः वास्तवतः पारम्परिक-तल-स्थायि-शौचालयानां इव सुलभाः सन्ति ।पूर्वस्य निर्माणं जटिलं भवति, पश्चात् विकारस्य प्रवणं च भवति, मरम्मतकाले भित्तिं भग्नं कर्तुं अपि आवश्यकता भवितुम् अर्हति!

ततः स्नानगृहं भवति। "एकीकृतं स्लेटबेसिन्" न स्थापयन्तु मूलतः, ते स्प्लिस्ड बेसिन्स् सन्ति, ये गन्दगीं दुष्टं च फसयितुं भयानकाः सन्ति । एकखण्डं मृत्तिकाकुण्डं सर्वोत्तमम् अस्ति । येषां प्रयोगः कृतः तेषां वचनं भविष्यति इति मम विश्वासः अस्ति!

6. विविधानि गृहोपकरणानि

अधिकांशकुटुम्बानां कृते वास्तवतः अत्यधिकं उत्तमं उपकरणं क्रेतुं आवश्यकता नास्ति ।



यथा - यदि टीवी कष्टेन एव प्रज्वलितं भवति तर्हि सप्त-अष्ट-सहस्राणि मूल्यं किमर्थं क्रीणन्ति ? एषः बुद्धिकरः अस्ति।

अपि,लघु-आकारस्य परिवाराणां कृते केन्द्रीयवातानुकूलकं वा डक्ट्-प्रशंसकं वा न स्थापयन्तु केवलं कैबिनेट-वातानुकूलकं चिनुत, यत् पर्याप्तम्!फणानि, चूल्हानि च इत्यादीनि वस्तूनि द्वौ त्रीणि सहस्राणि युआन् यावत् क्रेतुं शक्यन्ते ।



यथा गृहोपकरणं यथा पात्रप्रक्षालकं, धूपपात्रं, शीतलकं च, आयातितानां चयनस्य आवश्यकता नास्ति।

एकस्मिन् शब्दे : उपयोगस्य मूलभूतानाम् आवश्यकतानां पूर्तये पर्याप्तम्! किं च, गृहोपकरणं अधुना अतीव शीघ्रं अद्यतनं भवति, पुनरावृत्तिः च भवति!

एतानि स्थानानि अतिशयेन अलङ्कारस्य योग्यानि न सन्ति इति तथ्यस्य अतिरिक्तं वस्तुतः केषुचित् फर्निचरेषु निवेशस्य आवश्यकता नास्ति, यथा परिवर्तनीयसोफा, शय्यायाः पार्श्वे मलः, मालिशकुर्सी इत्यादिषु तेषु प्रत्येकस्मिन् स्वकीयाः दोषाः सन्ति असंख्यकुटुम्बानां कृते "विच्छेदः, निर्गमनं च" वस्तुतः अधिकं प्रशंसनीयम् अस्ति ।किन्तु न केवलं तर्कहीनं अनावश्यकं च निवेशं न्यूनीकरोति, अपितु गृहं बृहत्तरं दृश्यते ।