समाचारं

यदि भवान् शिष्टं गृहं इच्छति तर्हि अश्वेतवर्णं काष्ठवर्णं च किञ्चित् हरितवर्णेन सह संयोजयन्तु

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विचारः ०४३|एकैकं गृहप्रेरणं साझां कुर्वन्तु

वार्सा-नगरं विशेषतया स्वच्छं तनावरहितं च नगरम् अस्ति । यदा कदापि वयं वार्सानगरे पारगमनं कुर्मः तदा वार्सा-नगरस्य वीथिषु भ्रमणार्थं समयं प्राप्तुं सर्वदा रोचते स्म । परन्तु मम स्मृतौ वार्सानगरे मया सर्वदा प्रचण्डवायुः, प्रचण्डवृष्टिः च सम्मुखीभवति स्म, क्षणमात्रेण च तूफानस्य अनन्तरं इन्द्रधनुषः दृश्यते स्म

एकवर्षे मम वार्सानगरे संयोजकविमानं आसीत्, ततः परदिने विमानयानं कृत्वा रात्रौ वार्सानगरम् आगतः । विमानस्थानकस्य समीपे होटेले स्थातुं न च अहं वार्सा-नगरे एकं होटलं प्राप्तवान् । होटेल-कक्षः शास्त्रीयरूपेण सुरुचिपूर्णः उष्णः च अस्ति, अपि च पियानो अपि अस्ति, यतः एतत् आन्तरिक-विन्यासः मम अस्य नगरस्य प्रति प्रीतिं वर्धयति ।

अद्य वयं वार्सा-नगरे स्थितस्य ८७ वर्गमीटर्-परिमितस्य उत्तमस्य अपार्टमेण्टस्य परिचयं करिष्यामः ।

एतत् १९३३ तमे वर्षे निर्मितं पुरातनं गृहम् अस्ति ।नवीनीकरणस्य समये डिजाइनरः गृहस्य मूलतत्त्वानि धारयितुं विशेषं ध्यानं दत्तवान् ।

काष्ठद्वाराणि, खिडकयः, काष्ठतलाः च पुनर्स्थापिताः, पालिशिताः, तैलिताः च सन्ति, अद्यापि १९३० तमे दशके चापरूपेण स्थापिताः ओसाराकाराः अपि अवशिष्टाः सन्ति;

सम्पूर्णं स्थानं अफ-श्वेत + हरित + काष्ठस्य वर्णयोजनायां अस्ति यत् अस्माभिः पूर्वं कथितं यत् एषा यूरोपीयानां अनुकूला क्लासिकवर्णयोजना अस्ति।

प्रवेशद्वारे कोटसञ्चयार्थं लघु अलमारी, दर्पणं, मलः च सन्ति, एकः प्रकोष्ठः च मुक्तयोजनायुक्तं पाकशाला, वासगृहं च गच्छति

पाकशालायाः नायकः काष्ठस्य लिबासस्य पङ्क्तिः अस्ति यत् एतादृशं सुन्दरं प्रतिमानं दर्शयितुं शक्नोति द्वीपः हरित-टाइलैः, गोल-भोजन-मेजः च जडितः अस्ति ।

पाकशाला, भोजनालयः, वासगृहं च सोफाभिः विभक्तं पारदर्शकं स्थानं वर्तते, अत्र छतयुक्तानां पुस्तकालयस्य भित्तिपङ्क्तिः अस्ति, तस्मिन् टीवी अपि निहितः अस्ति

शय्याकक्षे अपि काष्ठलिबासपृष्ठैः सह अनुकूलितरूपेण निर्मितानाम् अलमारीनां पङ्क्तिः अस्ति, भण्डारणस्थानं च प्रचुरं दृश्यते ।

अस्य अपार्टमेण्टस्य समग्रं डिजाइनं अतीव परिष्कृतं भवति तथा च प्रयुक्तानि सामग्रीनि परिष्कृतानि सन्ति यदि भवान् मध्ययुगीनगृहस्य डिजाइनं कर्तुम् इच्छति तर्हि तस्य सन्दर्भं दातुं शक्नोति।