2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बे खिडकीनां डिजाइनशैल्याः दृष्ट्या अस्माभिः व्यावसायिकदृष्ट्या नवीनतायाः विषये ध्यानं दातव्यं, तस्मात् नूतना अलङ्कारिकशैली निर्मितवती। अनेकगृहप्रकारेषु बहवः स्वकीयाः खाड़ीजालकाः सन्ति, अतिरिक्तं खाड़ीजालकं योजयित्वा स्वयमेव निर्मितं सर्वथा नूतना अलङ्कारशैली अस्ति, या क्रमेण अतीव फैशनयुक्तः उपायः अभवत् तथा च यदि भवान् यथार्थतया तत् वास्तविकं उष्णतायाः भावम् अनुभवितुम् इच्छति तर्हि अनन्ताः सृजनात्मकाः सम्भावनाः सन्ति।
स्वस्य विशिष्टस्य अपार्टमेण्टप्रकारस्य अस्य प्रकारस्य गृहस्य कृते, प्रत्यक्षतया बे खिडकी डिजाइनं योजयित्वा न केवलं अपार्टमेण्ट् प्रकारस्य व्यावहारिकलाभान् एकस्मिन् समये वर्धयितुं शक्यते, अपितु महत्त्वपूर्णतया, एतत् डिजाइनस्य भावस्य महत्त्वपूर्णं सुधारं कर्तुं शक्नोति, येन एतत् रचनात्मकं खातं भवति खिडकीशैली जनानां सह सम्बद्धा भवति।इदं दैनन्दिनजीवनस्य आवश्यकताभिः सह उत्तमं मेलनं कर्तुं शक्नोति तथा च सौन्दर्यस्य व्यावहारिकतायाः च द्वयप्रभावं प्राप्तुं शक्नोति।
भण्डारणस्थानं योजयित्वा भवन्तः लघु आसनक्षेत्रं निर्मातुं शक्नुवन्ति अपि च सोफे धनस्य रक्षणं कर्तुं शक्नुवन्ति । इयं कृत्रिमः बे विण्डो डिजाइनशैली निःसंदेहं स्थानस्य उचितविन्यासस्य तृप्त्यर्थं उत्तमः विचारः अस्ति । परन्तु एतादृशेषु निर्माणकार्यक्रमेषु अद्यापि विभिन्नेषु वातावरणेषु व्यापकविचारस्य आवश्यकता वर्तते ।
भिन्न-भिन्न-अनुप्रयोग-आवश्यकतानां वास्तविक-स्थितेः पूर्तये, बे-खिडकीनां अधिक-सुलभतया उपयोगः कर्तुं शक्यते वा, तेषां सौन्दर्य-प्रभावाः के सन्ति इति विचारः अतीव आवश्यकः अस्ति तथा च स्थानीय-स्थित्यानुसारं उचित-निर्माणं कर्तुं, भण्डारणस्य विषये पूर्णतया विचारः करणीयः कार्यं स्थायित्वं च। अपि च, नवीनतायाः भावः डिजाइनमध्ये अधिकं प्रबलः कर्तुं शक्यते ।
खाड़ीजालकस्य विशिष्टं स्थानं, कियत् विशालं भवेत्, तस्य स्थिरता, आरामः, विश्रामः च इति कार्यात्मकलक्षणं च अलङ्कारस्य डिजाइनस्य प्रथमं सोपानम् अस्ति एतादृशैः मूलभूतैः डिजाइन-स्थितैः सह, स्पष्टैः उत्तमैः च अलङ्कार-लक्ष्यैः सह मिलित्वा, नवीन-प्रभावाः विविधरूपं स्वीकृत्य जनानां कृते अनेकानि सर्वथा भिन्नानि भावनानि आनेतुं शक्नुवन्ति