2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वेषां एकान्तवासस्य अवधिः भविष्यति, तथा च कुंवारस्य अपार्टमेण्टस्य उपयोगः सम्भवतः अस्य चरणस्य सङ्गतिं कर्तुं भवति यद्यपि भवन्तः एकान्ते सन्ति तथापि भवन्तः अद्भुतं जीवनं जीवन्ति!
विशालाः श्वेताः भित्तिः हल्के वर्णाः च सम्पूर्णस्य स्थानस्य शैलीस्वरं निर्धारयन्ति सरलाः फर्निचराः, धातुरेखायुक्ताः दीपाः, उज्ज्वलसज्जाचित्रं, ताजाः हल्के वर्णाः च पर्दाः सरलाः ग्राम्यः च सन्ति, परन्तु अन्तरिक्षस्य लक्षणं अधिकतमं कुर्वन्ति .
प्रवेशद्वारस्य स्थानं पाकशालायाः निर्माणार्थं उपयुज्यते स्म यद्यपि स्थानं लघु अस्ति तथापि पूर्णतया कार्यात्मकम् अस्ति ।
पाकशालायाः तलस्य टाइल्स् तथा वासगृहस्य हेरिंग्बोन् तलयोः तलविन्यासस्य भेदस्य माध्यमेन कार्यक्षेत्रद्वयस्य भेदः भवति ।
डेस्कः टीवी-मन्त्रिमण्डलं च एकत्र संयोजितं भवति, धातुसामग्रीणां योजनेन परिष्कृतं गुणवत्तापूर्णं च भावः प्राप्यते । पार्श्वे स्थितः रक्तः शीतलकः अतीव दृष्टिगोचरः अस्ति, तस्य उपयोगः कस्यचित् भण्डारणस्य आवश्यकतां पूरयितुं अलङ्काररूपेण कर्तुं शक्यते ।
सम्पूर्णस्य अन्तरिक्षस्य वर्णसंयोजनं सुरुचिपूर्णं धूसरं श्वेतञ्च भवति, उष्णकाष्ठवर्णैः सह मिलित्वा उष्णं आधारं निर्माति ।
एक्वा नीलवर्णीयः सोफा, नारङ्गवर्णीयः लम्बमानचित्रं च विपरीतप्रभावं जनयति, यत् अतीव दृग्गतरूपेण प्रभावशालिनी भवति । परन्तु समुचितवर्णानुपातस्य कारणात् अन्तरिक्षस्य आकर्षणं भवति, जीवनस्य स्वादं मानवीयरुचिं च जीवनपर्यावरणे योजयति
लघुः श्वेतः काफीमेजः सरलः लघुः च अस्ति, तत्र विशालस्य काफीमेजस्य दमनकारी, संकीर्णः च भावः नास्ति । सुवर्णरेखाभिः सह ज्यामितीयप्रतिमानयुक्तः वर्णकालीनः फैशनयुक्तः, बनावटयुक्तः च अस्ति ।
वासगृहस्य शय्यागृहस्य च मध्ये पृथक्त्वं नास्ति, परन्तु कार्यात्मकनियोजनस्य दृष्ट्या ते सुविभक्ताः सन्ति, शय्याकक्षे शय्यायाः अन्ते भित्तिषु भण्डारणमन्त्रिमण्डलं निर्मितम् अस्ति अलमारी + पुस्तकालयः डिजाइनमध्ये एकीकृतः अस्ति .
पृष्ठभूमिस्य वर्णस्वरः अपि सुसंगतः भवति, परन्तु शय्यायाः पार्श्वे चित्राणि, शय्यायाः पार्श्वे दीपाः इत्यादयः विवरणानां मेलनं अधिकं आकस्मिकं आरामदायकं च भवति, यत् निद्रायाः कृते सहायकं भवति
यद्यपि स्नानगृहं लघु अस्ति तथापि शुष्क-आर्द्र-क्षेत्रेभ्यः पृथक् भवति;