2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य (13 अगस्त) "Crusader Crusaders" इत्यस्य Steam पृष्ठं, यत् अन्धकारमध्ययुगे स्थापितं रणनीति-भूमिका-क्रीडा-क्रीडा, अद्यापि ऑनलाइन-क्रीडायाः समर्थनं न करोति, तथा च इच्छुक-क्रीडकानां विमोचन-तिथिः निर्धारितव्या अस्ति भण्डारपृष्ठं प्रविष्टुं अत्र क्लिक् कर्तुं शक्नुवन्ति ।
क्रीडायाः परिचयः : १.
"क्रूसेडर क्रूसेड्" इति अन्धकारमध्ययुगे स्थापितः रणनीतिभूमिका-क्रीडा-क्रीडा अस्ति । क्रीडायां भवन्तः शूरवीरस्य भव्यगुरुस्य भूमिकां निर्वहन्ति, पिशाचविरुद्धं पवित्रयुद्धस्य नेतृत्वं कृत्वा यूरोपस्य उद्धारं करिष्यन्ति। स्वस्य सैण्डबॉक्स साहसिकं निर्मायताम् - विशालं क्रीडाजगत् अन्वेष्टुम्, क्रूसेडर्-सैनिकानाम् भर्तीं कुर्वन्तु, शिविरं निर्मायन्तु, रोमाञ्चकारीषु वास्तविकसमययुद्धेषु च संलग्नाः भवन्तु।
क्रीडायाः विशेषताः : १.
मन्दगति-तन्त्रेण सह संयुक्ता गतिशील-रणनीतिक-व्यवस्था भवद्भ्यः अद्वितीयम् अनुभवं आनयति । विजयाय पात्राणां मिलित्वा कार्यं करणीयम्, कौशलस्य लचीलतया उपयोगः करणीयः, चतुराई च चालनीयाः । युद्धे सावधानी अवश्यं भवितव्या, यतः भवता कृतस्य प्रत्येकस्य प्रहारस्य परिणामः क्रूसेडर् इत्यस्य स्थायिमृत्युः भवितुम् अर्हति । युद्धानि स्क्वाड्रूपेण भवन्ति, चरित्रस्थित्या चालिताः, अत्यन्तं उच्चगहनतायुक्ताः, विविधाः मानचित्राः च विविधैः उपलब्धैः सामरिकस्थानैः पूरिताः भवन्ति
विध्वस्तभूमिषु प्रत्येकं बहुमूल्यं संसाधनं अधिकतमं कुर्वन् २० पुरुषान् यावत् स्वस्य क्रूसेडर्-जनानाम् प्रबन्धनं वर्धनं च कुर्वन्तु । भर्ती, चिकित्सा, मरम्मतं, प्रशिक्षणं, इत्यादीनां समर्थनार्थं शिबिराणि निर्मायताम्। प्रत्येकस्य क्रूसेडरस्य आगमनेन भवतः शिबिरं परिवर्तते: तेषां भिन्नाः पृष्ठकथाः, सशक्तयः, दुर्बलताः च सन्ति, तेषां सहचरैः सह समन्वयः च अस्ति । शिबिरभवनानि उन्नयनयोग्यानि सन्ति तथा च परिष्कृतानि अन्तरक्रियाशीलविशेषतानि प्रददति ये प्रयोगं रणनीतिकं अभियानप्रगतिं च प्रोत्साहयन्ति।
स्वस्य क्रूसेडर्-क्रीडकानां कृते विशेषताः कौशलबिन्दवः च नियुक्ताः, कौशलवृक्षाणां उपयोगं कृत्वा क्रमेण सामान्यवादिनः रूपेण विकसिताः भवेयुः । युद्धरणनीत्यानुसारं उपकरणं चिनुत, यथा यथा अभियानं प्रगच्छति तथा तथा निरन्तरं सुदृढं कुर्वन्तु। तत्र नियतवर्णवर्गाः नास्ति, कौशलं सार्वत्रिकं भवति, क्रूसेडरस्य शस्त्रेषु च निर्भरं भवति । क्रीडकाः सक्रिय-निष्क्रिय-अर्ध-सक्रिय-कौशलयोः मिश्रणं, मेलनं च कृत्वा स्वकीया क्रीडाशैलीं निर्मातुं शक्नुवन्ति ।
कालान्तरे विश्वं परिवर्तते, यत् खिलाडयः एनपीसी-योः मध्ये विविधैः उदयमानैः अन्तरक्रियाभिः चालितः भवति । भवतः प्रगतिः व्यवस्थायाः अनुकरणीयानाम् आसुरीबलानाम् आक्रमणेन प्रभाविता भविष्यति, येन विभिन्नेभ्यः मानवगुटेभ्यः भिन्नाः प्रतिक्रियाः प्रवर्तन्ते । राक्षसानां निर्दयी आक्रमणं महाकाव्ये BOSS युद्धे पराकाष्ठां प्राप्स्यति किं क्रीडकाः ज्वारं परिवर्त्य मानवजातेः त्राता भवितुम् अर्हन्ति? कथानकस्य भवतः क्रीडाविधिः आसुरीबलानाम् बलं, ऋतुपरिवर्तनं, दिवारात्रौ च चक्रं इत्यादिना जगतः स्थितिः प्रभाविता भविष्यति
न केवलं भवन्तः मानवशत्रुणां सम्मुखीभवन्ति, अपितु भवन्तः विविधानां आसुरीजीवानां सम्मुखीभवन्ति, येषां परिकल्पनाः बाइबिलात् यूरोपीयलोककथाभ्यः च प्रेरिताः सन्ति। प्रत्येकस्य प्रकारस्य शत्रुस्य स्वकीयाः बलाबलाः सन्ति, येन क्रीडकाः रणनीतयः विकसितुं तदनुसारं रणनीतिं समायोजयितुं च प्रोत्साहयन्ति ।
वयं वर्चुअल् कीमिया इति पोलैण्ड्देशे स्थितः लघुः स्वतन्त्रः विकासकः, यस्य मूलं यूरोपस्य समृद्धे रङ्गिणः च मध्ययुगीन-इतिहासस्य अस्ति । क्रूसेडर्स् इति अस्माकं प्रेमपत्रं गेमिंग् प्रति, येषां क्रीडाणां कृते वयं बहु प्रियं कुर्मः। वयं क्रीडकानां कृते आत्मव्यञ्जनस्य स्वतन्त्रतायां विश्वसामः। अस्माकं लक्ष्यं प्रहेलिका-आव्हानात्मकानि क्रीडाः निर्मातुं ये स्वकीयेन प्रकारेण अद्वितीयाः सन्ति, येषां क्रीडकाः अधः स्थापयितुं न शक्नुवन्ति।
क्रीडायाः स्क्रीनशॉट् : १.