2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Tianji Lost City·Outer City] इत्यस्य उद्घाटनात् आरभ्य सर्वे साधारणसंस्करणे भावुकतापूर्वकं युद्धं कुर्वन्ति यद्यपि स्तराः कियत् अपि रोचकाः स्युः, भवन्तः तान् क्रीडन् क्लान्ताः भविष्यन्ति। मो बुयी इत्यस्य आगमनेन दुष्टजीवकठपुतलीराजस्य च आगमनेन तियानजी लोस्ट् सिटी उन्मत्तः भूत्वा अधिकं खतरनाकं युद्धक्षेत्रं परिणतम् अस्ति अधुना तियानजी-बाह्यनगरस्य वीरकठिनता आधिकारिकतया उद्घाटिता अस्ति, नूतनाः आव्हानाः च आरभ्यन्ते ।
तियानजी बाह्यनगरे ये स्थिताः सन्ति ते स्वाभाविकतया पुरातनमित्राः सन्ति । यिंगहुओ अत्यन्तं कठिनः शत्रुः अस्ति, अस्मिन् समये सा रथसवारेन कवचधारिणा सेवकेन साहाय्यार्थं प्रविष्टेन इस्पातस्य प्रवाहेन परितः अस्ति अन्तिमविफलतां अनुभवित्वा यिंगहुओ इत्यस्य मनोदशां अधिकं अस्थिरं जातम् यदि सः एतस्य सदुपयोगं कर्तुं शक्नोति तर्हि युद्धं बहु सुकरं भवेत् । द्वितीयचरणं प्रविष्ट्वा यिंगहुओ लेजरतोपं खड्गशस्त्रं च क्षिपयिष्यति येषां ऊर्जा प्रायः क्षीणा अस्ति, तथा च चालनकवचयुक्तं चालनविभागं आह्वयति यिंगहुओ इत्यनेन परित्यक्तं "स्क्रैप् आयरन" तत् एव तीक्ष्णं शस्त्रं यत् वयं उपयोक्तुं शक्नुमः । यिंगहुओ इत्यस्य शस्त्रं उद्धृत्य वयं यिंग्हुओ इत्यस्य शस्त्रकौशलं प्राप्तुं शक्नुमः, अन्तिमप्रहारं कर्तुं च शस्त्रस्य अवशिष्टशक्तिं अवलम्ब्य चालकस्य बहु क्षतिं कर्तुं शक्नुमः स्मर्यतां यत् युद्धाय पर्याप्तं स्थानं निर्मातुं प्रथमं रथयोद्धां रथयोद्धां च पराजयितुं योग्यं क्षणं अन्वेष्टुम्।
युद्धं पूर्णतया प्रचलति, "फेई मिंगजुन् चा" "चोङ्ग मेचा शी" च समन्वितं आक्रमणं कुर्वन्ति, युद्धक्षेत्रस्य वातावरणं च अधिकं दुर्बलं भविष्यति बहूनां तोपगोलानां पातानाम् अतिरिक्तं चतुराईपूर्वकं परिहरन् एव आशायाः किरणं प्राप्नुवन्ति ।
त्रयः कठपुतलीनर्तकाः पुनः आगच्छन्ति, तेषां नृत्यम् अस्मिन् समये अधिकं जटिलं घातकं च भवति । अस्मिन् भयानकपदे यदि भवन्तः खड्गस्य अनन्तप्रकाशान् चकमातुम् इच्छन्ति तर्हि केवलं सम्यक् लयं एव प्राप्नुवन्ति । चकमाप्रक्रियायाः कालखण्डे वयं सुपरइम्पोजेबल ताललाभान् अपि प्राप्नुमः, उच्चतमः स्तम्भयुक्तः व्यक्तिः मुख्यनर्तकः भूत्वा नर्तकेन सह नृत्यं करिष्यति संकटः अवसरः च सर्वदा साकं गच्छति यदि भवान् त्रयः कठपुतलीनर्तकाः पराजयितुं इच्छति तर्हि नेतारं नर्तकस्य सोपानं दृष्ट्वा क्षतिं परिहरन् गतिं कर्तुं अवसरस्य प्रतीक्षां कर्तुं आवश्यकम्।
सम्मान-आव्हाने शत्रुस्य बलं अधिकं सुदृढं भविष्यति। यिंगहुओ इत्यस्य शस्त्राणि अधिकं शक्तिशालिनः भविष्यन्ति, अभाग्यशालिनः सैन्यवाहनानि च आक्रामकाः रक्षात्मकाः च भविष्यन्ति । त्रयः कठपुतली नर्तकाः नृत्यसहभागिनः भवितुम् ६ युग्मानां नामकरणं करिष्यन्ति न केवलं सर्वेषां समीचीनतालं अन्वेष्टुम् आवश्यकम्, अपितु तेषां समन्वयस्य विषये अपि ध्यानं दातव्यम्। यदि भवन्तः अधिकानि आकर्षकपुरस्काराणि प्राप्तुम् इच्छन्ति तर्हि स्वाभाविकतया अधिकानि खतरनाकानि आव्हानानि अवश्यमेव सामना कर्तुं अर्हन्ति ।
अस्मिन् सप्ताहे भवन्तः क्रीडां न समाप्तवन्तः चेत् तस्य महत्त्वं नास्ति । अग्रिमे सप्ताहे स्तरसुधारः, निधिः, मनोबलं, प्रथमपास् च इत्यादयः बहुविधाः आशीर्वादाः भविष्यन्ति, येन आव्हानं अधिकं सुलभं भविष्यति। तस्मिन् एव काले बुद्धिमान् एनपीसी सज्जः अस्ति, केवलं समूहसंस्करणे स्वस्य शक्तिं प्रदर्शयितुं प्रतीक्षते, अतः ऑनलाइन गत्वा बंजरभूमिं उद्घाटयितुं दलं निर्मायताम्!