2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मशीन हृदय रिपोर्ट
सम्पादक : जेनान, जियाकी
क्लैप्पर् इत्यनेन सह विडियो निर्मातुं केवलं निर्देशकः एव भवितुम् आवश्यकम्।
सोरा इत्यस्य विमोचनेन सह विडियोक्षेत्रं जनरेटिव् एआइ इत्यस्य युगे प्रविष्टम् इव दृश्यते । परन्तु अद्यपर्यन्तं वयं OpenAI इत्यस्य आधिकारिकं विडियोजननसाधनं न प्रयुक्तवन्तः, ये जनाः प्रतीक्षां कर्तुं न शक्नुवन्ति ते अन्यपद्धतीः अन्वेष्टुं आरब्धाः ।
अन्तिमेषु सप्ताहेषु क्लैप्पर् इति मुक्तस्रोत-वीडियो-सम्पादन-उपकरणं ध्यानं आकर्षितवान् ।
अनेकैः प्रौद्योगिकीकम्पनीभिः प्रस्तावितानां विडियोजनरेटर्-विपरीतानां विपरीतम्, क्लैप्पर् इति मुक्तस्रोत-एआइ-कथा-दृश्यीकरण-उपकरणं यत् एकवर्षपूर्वं आदर्शरूपेण प्रारब्धम् पारम्परिक-वीडियो-सम्पादकानां, अथवा आधुनिक-AI-सम्पादकानां स्थाने न निर्मितम् यत् 3D-दृश्यानां निवेशरूपेण उपयोगं कुर्वन्ति ।
क्लैपरस्य अवधारणा अस्ति यत् विभिन्नानि जननात्मकानि एआइ-प्रौद्योगिकीनि एकत्र आनयितुं येन कोऽपि एआइ-इत्यस्य उपयोगेन अन्तरक्रियाशीलस्य, पुनरावर्तनीयस्य, सहज-प्रक्रियायाः माध्यमेन च विडियो-निर्माणं कर्तुं शक्नोति बाह्यसाधनानाम्, चलच्चित्रनिर्माणस्य, एआइ-इञ्जिनीयरिङ्ग-कौशलस्य वा आवश्यकता नास्ति । Clapper इत्यस्मिन् भवद्भिः प्रत्यक्षतया विडियो-श्रव्य-सञ्चिका-अनुक्रमं सम्पादयितुं आवश्यकता नास्ति तस्य स्थाने उच्च-स्तरीय-अमूर्त-अवधारणानां यथा पात्राणि, स्थानानि, मौसमः, समय-अवधिः, शैल्याः इत्यादीनि समायोजयित्वा AI Agent इत्यस्य आधारेण स्वकथायाः पुनरावृत्तिः कर्तुं शक्यते .
क्लैप्पर् इत्यस्य लेखकः जूलियन बिल्के हग्गिंग्फेस् इत्यत्र एआइ-फ्रण्ट्-एण्ड्-इञ्जिनीयरः अस्ति । सः अवदत् यत् अस्मिन् दिशि कार्यं निरन्तरं कर्तुं सः एकं निर्देशकविधिं अपि विकसयति: लक्ष्यं भवति यत् उपयोक्तारः पूर्णपर्दे विडियो वादयितुं, निर्देशकस्य कुर्सिषु (अथवा सोफे) आरामेन उपविष्टुं, एजेण्टं प्रति आदेशान् उद्घोषयितुं, तथा एआइ चलच्चित्रं निर्मातुम् अर्हति।
अन्तिमेषु दिनेषु जूलियन बिल्के इत्यनेन बृहत् मॉडल् इत्यस्य उपयोगेन मनमाना पाठं समयरेखायां परिवर्तनम् इत्यादीनि नूतनानि विशेषतानि प्रारब्धानि । Clapper इत्यस्य लोकप्रियता अपि वर्धिता अस्ति, तस्य GitHub इत्यत्र पूर्वमेव 1,100 तः अधिकाः Stars सन्ति ।
कथं प्रयोगः करणीयः
यतः एतत् मुक्तस्रोतसाधनम् अस्ति, अतः वयं मुख्यतया यत् पश्यामः तत् अवश्यमेव अस्ति यत् एतस्य उपयोगः सुलभः अस्ति वा इति ।
एआइ-मास्टर कार्पाथी इत्यस्य एआइ-लघु-वीडियो-निर्माणस्य अनुभवः अद्यापि स्मर्यते वा? "गर्वः पूर्वाग्रहः" इत्यस्य प्रथमत्रिवाक्यानि एनिमेटेड् संस्करणे परिणतुं अस्य शीर्षविशेषज्ञस्य पूर्णघण्टायाः समयः अभवत् । यद्यपि केवलं त्रयः वाक्यानि त्रीणि दृश्यानि च सन्ति तथापि एषः कार्यप्रवाहः वाक्यत्रयस्य अपेक्षया दूरतरं जटिलः अस्ति । सः प्रथमं क्लाउड् इत्यस्य उपयोगेन मूलपाठस्य आधारेण चित्रप्रोम्प्ट् शब्दानां श्रृङ्खलां जनयति स्म, ततः एतान् प्रॉम्प्ट् शब्दान् विन्सेन्ट् ग्राफ मॉडल् मध्ये निवेशयित्वा तत्सम्बद्धानि चित्राणि जनयति स्म, ततः एनिमेशनं कर्तुं विडियो मॉडल् इत्यस्मै समर्पितवान् इलेवेन्लैब्स् इत्यत्र नियुक्तः, अन्ततः वीड् स्टूडियो इत्यत्र सर्वाणि खण्डानि एकत्र स्थापयतु ।
अतः कार्पाथी कृत्वा सः ट्वीट् कृत्वा शिकायतुं प्रवृत्तः यत् "उद्यमिनः, अवसरः आगतः! मार्केट् इत्यस्य एआइ-उपकरणस्य तत्काल आवश्यकता वर्तते यत् एतान् प्रक्रियान् एकीकृत्य सरलीकर्तुं शक्नोति।
क्लैप्पर् इति एकस्थानीयं मञ्चं यत् एतानि सर्वाणि कार्याणि एकीकृत्य स्थापयति ।
सामान्यतया यदि भवान् लघु-वीडियो निर्मातुम् इच्छति तर्हि निम्नलिखित-पदार्थैः गन्तव्यम् । प्रथमं भवन्तः कथां पटकथां च आवश्यकं, ततः पटलस्य आधारेण कथाफलकानि आकर्षयन्तु, ततः कथाफलकानाम् आधारेण सामग्रीं शूटिंग् कुर्वन्तु वा अन्वेष्टुम्, सम्पादनसॉफ्टवेयरे एकत्र स्थापयित्वा, एनिमेशनप्रभावाः विशेषप्रभावाः च योजयन्तु, ततः चयनात्मकरूपेण वाच्यशब्दं पृष्ठभूमिसङ्गीतं च योजयन्तु अथवा ध्वनिप्रभावाः। अतः चलच्चित्र-दूरदर्शन-निर्माण-उद्योगे नृत्यनिर्देशः, निर्देशनं, छायाचित्रणं, सम्पादनं, उत्तरनिर्माणं, डबिंग् इत्यादिषु श्रमविभागः अस्तित्वं प्राप्तवान् ।
क्लैप्पर् इत्यत्र विडियोनिर्माणं भिन्नं तर्कं अनुसृत्य भवति । तस्य प्रत्येकं पटलं प्रीमियर, कटिंग् इत्यादिसम्पादनसॉफ्टवेयर इत्यादिभिः विडियो वा चित्रसामग्रीभिः सह न सङ्गच्छते, अपितु विशिष्टप्रकारस्य कार्यस्य अनुरूपं भवति ।
क्लिप्ड् मटेरियल ट्रैक
क्लैपरस्य कक्षा
यदा एआइ-इत्यस्य उपयोगेन विडियो-निर्माणस्य विषयः आगच्छति तदा वयं एआइ-पक्षः अस्मत् । क्लैपरः उद्योगस्य सर्वाधिकशक्तिशालिनः एआइ-इत्यनेन निर्मितः चालकदलः इव अस्ति । क्लैपर इत्यनेन GPT-4o, Claude 3.5 (Sonet) इत्यादीनां "शीर्ष-स्तरीयानाम्" बृहत्-माडलानाम् एकां श्रृङ्खला निर्मितवती अस्ति । इदं पार्टी बी इत्यस्य कार्यकारीनिदेशकस्य इव अस्ति, यः भवतः आवश्यकताः तत्सम्बद्धेन "एआइ निदेशकेन" सह संयोजयितुं उत्तरदायी अस्ति ।
यथा उपरि चित्रात् दृश्यते, प्रथमः पटलः कथाफलकस्य प्रतिनिधित्वं करोति तथा च Clapper इत्यस्मिन् निर्मितस्य विशालस्य मॉडलस्य सह वार्तालापं करोति यत् एपिआइ इत्यस्य माध्यमेन विन्सेन्ट् आरेखप्रतिरूपं आह्वयति तथा च एआइ स्टोरीबोर्डशिक्षकं तत्सम्बद्धं चित्रं विडियोरूपेण जनयितुं ददाति चित्रम् ।
उपर्युक्तं पाठ्यलेखप्रतिरूपं Clapper इत्यस्य माध्यमेन प्राप्तुं शक्यते
क्लैपरेन दत्तं नमूनाचलच्चित्रं उदाहरणरूपेण गृहीत्वा निम्नलिखितपङ्क्तयः दृश्यस्य, कथनस्य, कॅमेरादृष्टिकोणस्य, पृष्ठभूमिसङ्गीतस्य, ध्वनिप्रभावस्य च अनुरूपाः सन्ति अस्याः पाश्चात्य-बनावभूमिकथायाः कृते भवान् ElevenLabs अथवा Fal.ai इत्यस्मै भग्नावशेषस्य केचन वायुध्वनिः अथवा बन्दुकयुद्धानां विस्फोटध्वनिः जनयितुं वक्तुं शक्नोति।
क्लैपरस्य अपि अन्यत् कार्यम् अस्ति यत् वास्तवतः "वार्तालापेन चलच्चित्रनिर्माणम्" इति स्वप्नस्य प्रति महत् पदं ग्रहीतुं शक्नोति । वयं प्रत्यक्षतया स्क्रिप्ट् Clapper मध्ये आयातयितुं शक्नुमः तथा च "Story" स्तम्भे भवतः नायकस्य कृते सावधानीपूर्वकं पात्रं निर्मातुम् अर्हति ।
"द विजार्ड आफ् ओज्" इत्येतत् उदाहरणरूपेण गृहीत्वा वयं न केवलं पात्रेषु अधिकं व्यक्तिगतं चरित्रवर्णनं योजयितुं शक्नुमः, अपितु नायिकायाः डोरोथी इत्यस्याः दृश्यप्रतिबिम्बं सेट् कर्तुं चित्राणि अपि अपलोड् कर्तुं शक्नुमः। अस्य अर्थः अस्ति यत् वयं विश्वस्य कस्मिंश्चित् अभिनेतारं एतां भूमिकां कर्तुं वक्तुं शक्नुमः, यद्यपि भवान् १८ वर्षीयं डिकैप्रियो डोरोथी इत्यस्य भूमिकां द्रष्टुम् इच्छति तथापि भवान् तत् कर्तुं शक्नोति। क्लैपरस्य कार्याणि एतावन्तः विस्तृतानि सन्ति यत् भवन्तः पात्राणां आयुः, ध्वनिः च समायोजयितुं शक्नुवन्ति, प्रत्येकस्य दृश्यस्य साजसज्जा, डोरोथी इत्यस्याः कक्षे किं फर्निचरं वर्तते, तेषां साहसिकगन्तव्यस्थाने "एमरल्ड् सिटी" इत्यत्र गृहं कीदृशं दृश्यते, सर्वं भवितुम् अर्हति Adjusted in Clapper इति ।
अवश्यं, प्रथमं केचन वातावरणचित्रं आकर्षितुं भवान् AI इत्यस्य उपयोगं अपि कर्तुं शक्नोति, यत् भवतः प्रेरणाम्, सृजनशीलतां च अधिकं उत्तेजितुं शक्नोति ।
परन्तु यद्यपि क्लैपरस्य कार्येण पूर्णतया भिडियोनिर्माणस्य आवश्यकताः विचारिताः सन्ति तथापि तस्य प्रभावः किञ्चित् असन्तोषजनकः अस्ति । न केवलं चित्रे पात्राणां गतिः किञ्चित् "भूतरूपेण" भवति, ते शारीरिकगतिनियमानुसारं न भवन्ति । विडियोस्य समग्रः प्रभावः अधिकतया चलन्त्याः पीपीटी इव भवति, यत्र शॉट्-मध्ये संक्रमणानां निरन्तरतायाश्च अभावः भवति, तथा च ध्वनिपटलः अपि एआइ-पूर्णः अस्ति, रागं विना किञ्चित् कोलाहलेन च ध्वनितुं शक्नोति
जनरेटिव एआइ कृते विडियोनिर्माणप्रक्रियायां परिवर्तनं कर्तुं बहुकालं यावत् समयः भवितुं शक्नोति, परन्तु क्लैपरस्य उद्भवः प्रमुखनिर्मातृणां कृते नूतनं कार्यान्वयनविचारं प्रदातुं शक्नोति ये अद्यापि पारम्परिकवीडियोसम्पादनसॉफ्टवेयरस्य कृते एआइ कार्याणि विस्तारयन्ति
सन्दर्भ सामग्रीः १.
https://news.ycombinator.com/item?id=41221399
https://x.com/aigclink/status/1818111874531205216