2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्मार्ट वस्तूनि (सार्वजनिकलेखः : १.झीद्क्सकोम्)
संकलनम्वेनिला
सम्पादनयुन्पेङ्ग
Zhidongxi इत्यनेन अगस्तमासस्य १३ दिनाङ्के सूचना दत्ता यत् ४ मासानां अनन्तरं Grok 2 अन्ततः आगच्छति!
कालः मस्कः सामाजिकमञ्चे Grok 2 beta संस्करणस्य आगामिविमोचनस्य घोषणां कृतवान्
▲कस्तूरी पूर्वावलोकनं Grok 2
एषः ChatGPT इत्यस्य महान् प्रतिद्वन्द्वीषु अन्यतमः अस्ति । ग्रोक् इति मस्कस्य बृहत् मॉडल् स्टार्टअप xAI इत्यनेन विकसितं चैट्बोट् अस्ति, प्रथमवारं गतवर्षस्य नवम्बरमासे प्रारब्धम् । अस्मिन् वर्षे एप्रिलमासे xAI इत्यनेन बहु-मोडल-बृहत्-माडलं Grok-1.5V इति प्रक्षेपणं कृतम्, आधिकारिकतया अत्याधुनिक-बहु-मोडल-बृहत्-माडलस्य शस्त्रदौडं सम्मिलितम् । अस्मिन् समये Grok 2 voice function इत्यनेन सह पुनः आगत्य GPT-4o इत्यत्र प्रभावं प्रारभते ।
ग्रोक् बलेन आगच्छति, परन्तु तत्सह, मस्कस्य xAI इत्यस्य "प्राथमिकता" निवेशकानां मध्ये अपि असन्तुष्टिं जनयति, न्यूनातिन्यूनं त्रयः टेस्ला-भागधारकाः मुकदमान् दातवन्तः, यत् xAI-इत्यस्मै संसाधनानाम् स्थानान्तरणेन तेषां अधिकारानां हितानाञ्च क्षतिः अभवत्
सार्वजनिकसूचनाः दर्शयति यत् xAI इत्यनेन न्यूनातिन्यूनं ११ टेस्ला-कर्मचारिणः नियुक्ताः, येषु ६ स्वायत्तवाहनचालनदलस्य सन्ति । मस्कः टेस्ला इत्यस्य GPU इत्यस्य अपि उपयोगं करोति तथा च xAI मॉडल् प्रशिक्षणार्थं विशालमात्रायां दृश्यदत्तांशस्य उपयोगं करोति । मस्कः स्वस्य “व्यापारसाम्राज्यस्य” संसाधनं xAI प्रति स्थानान्तरयति इति विविधानि संकेतानि सन्ति ।
xAI इत्यस्य स्थापना गतवर्षस्य मे-मासे अभवत्, अस्य मूल्याङ्कनं प्रत्यक्षतया २४ अरब अमेरिकी-डॉलर्-रूप्यकाणां कृते अभवत्, येन ओपनएआइ-उद्यमस्य अनन्तरं द्वितीय-उच्चतम-मूल्यकं एआइ-नवीनीकरणं जातम्
1. प्रतिभा, चिप्स, धनं च मस्कः संसाधनं स्थानान्तरयिष्यतिxAI
मस्कस्य विशालं "व्यापारसाम्राज्यम्" अस्ति । xAI इत्यस्य अतिरिक्तं इलेक्ट्रिककारकम्पनी टेस्ला, अन्तरिक्षपरिवहनस्टार्टअप स्पेसएक्स, मस्तिष्क-कम्प्यूटर-इण्टरफेस् स्टार्टअप न्यूरालिङ्क्, सोशल मीडिया प्लेटफॉर्म X इत्यादीनां कम्पनीनां स्वामित्वं अपि अस्ति तस्य xAI कृते "महान" योजनाः सन्ति, विविधकम्पनीनां संसाधनं xAI मध्ये स्थानान्तरयति इति विविधाः संकेताः सन्ति ।
गतमासे मस्कः कनाडादेशस्य मनोवैज्ञानिकेन जॉर्डन् पीटरसनेन सह साक्षात्कारे अवदत् यत् "xAI इति तुल्यरूपेण नूतना कम्पनी अस्ति, अतः ५, १० वा २० वर्षाणि यावत् स्थापितानां कम्पनीनां तुलने अस्माकं कृते There's work to be done to catch इत्यस्य बहु अस्ति उपरि।"
एतावता xAI इत्यनेन न्यूनातिन्यूनं ११ टेस्ला-कर्मचारिणः नियुक्ताः, येषु षट् स्वयमेव चालन-दले सन्ति । एआइ-सञ्चालित-स्वायत्त-वाहन-प्रौद्योगिक्याः विषये एतत् दलं केन्द्रितम् अस्ति, यत् मस्क् इत्यनेन उक्तं यत् टेस्ला-संस्थायाः भविष्याय महत्त्वपूर्णम् अस्ति ।
प्रतिभायाः प्रवाहस्य विषये सः अवदत् यत् स्वस्य अन्यकम्पनीभ्यः xAI-कर्मचारिणः नियुक्तिः "प्रतियोगिभ्यः बहुमूल्यं अभियंतानां प्रवाहं निवारयितुं" एकः उपायः अस्ति ।
मस्कः टेस्ला-कृते आरक्षितानि GPU-इत्येतत् अपि xAI, X-इत्यत्र पुनः आवंटितवान् । अस्य व्याख्यानं अस्ति यत् "टेस्ला इत्यस्य एन्विडिया इत्यस्य चिप्स् इत्यस्य उपयोगाय स्थानं नास्ति, ते केवलं गोदामे एव सञ्चिताः भविष्यन्ति।"
▲मस्कः टेस्ला जीपीयू पुनर्विनियोगस्य प्रतिक्रियाम् अददात्
टेस्ला द्वारा एकत्रितस्य दृश्यदत्तांशस्य विशालमात्रायाः उपयोगः xAI मॉडल्-प्रशिक्षणार्थं संसाधनरूपेण कर्तुं शक्यते । गतमासस्य अर्जनस्य आह्वानस्य समये मस्कः अवदत् यत् "टेस्ला xAI इत्यस्मात् बहु किमपि ज्ञातवान्। एतत् पूर्णस्वचालनस्य उन्नतिं कर्तुं साहाय्यं करोति तथा च नूतनानां टेस्ला-दत्तांशकेन्द्राणां निर्माणे सहायकं भवति।
xAI अपि X इत्यस्मात् GPU किरायेण ददाति तथा च X इत्यस्य वास्तविकसमयदत्तांशं प्राप्तुं शक्नोति ।
विषये परिचितानाम् उद्धृत्य विदेशीयमाध्यमानां समाचारानुसारं X इत्यनेन xAI इत्यस्मै २५ कोटि डॉलरमूल्यानां कम्प्यूटिंगशक्तिः योगदानं कृतम् अस्ति, यस्य चैट्बोट् Grok केवलं सदस्यतायाः माध्यमेन X इत्यत्र एव उपलभ्यते इदानीं xAI अभियंताः X इत्यस्य समस्यां निवारयितुं XAI इत्यस्य कार्यक्षमतां सुधारयितुम् xAI इत्यस्य मॉडल् इत्यस्य उपयोगं कर्तुं च कार्यं ददति ।
अस्मिन् वर्षे मार्चमासे xAI इत्यस्य मुख्य-इञ्जिनीयरेषु अन्यतमः इगोर् बाबुश्किन् इत्यनेन उक्तं यत्, Grok इत्यस्य X इत्यस्मिन् एकीकरणं "उत्तमः विकल्पः" इति ।
मस्कः निवेशं याचते सति अन्यैः कम्पनीभिः सह xAI इत्यस्य सम्पर्कस्य अपि लाभं गृहीतवान् । केचन xAI निवेशकाः प्रकटितवन्तः यत् तेभ्यः कथितं यत् xAI इत्यनेन स्वस्य बृहत्भाषाप्रतिमानानाम् प्रशिक्षणार्थं Musk इत्यस्य अन्यव्यापाराणां आँकडानां उपयोगं कर्तुं शक्यते, एते च सम्पर्काः निवेशार्थं तेषां आकर्षणस्य भागः आसीत्
मस्कः पूर्वं निवेशकैः कम्पनीयाः प्रबन्धनस्य विषये प्रश्नः कृतः आसीत् । परन्तु यतः ते टेस्ला तथा स्पेसएक्स् इत्येतयोः कार्यप्रदर्शनस्य विषये आशावादीः सन्ति, अतः xAI इत्यस्य समर्थनं कुर्वन्तः केचन निवेशकाः अवदन् यत् ते मस्कस्य नवीनतमस्य सूपस्य वित्तपोषणेन स्पेसएक्स् इत्यादीनां कम्पनीनां भागं प्राप्तुं वा "अग्रिम स्पेसएक्स् कम्पनी" इत्यस्य भागं प्राप्तुं आशां कुर्वन्ति
मस्कः स्वस्य विभिन्नकम्पनीनां मध्ये सम्भाव्यसहकार्यस्य प्रचारं अपि कुर्वन् अस्ति । जुलैमासे सः X इत्यत्र एकं सर्वेक्षणं स्थापितवान् यत् उपयोक्तृभ्यः पृष्टवान् यत् टेस्ला इत्यनेन xAI इत्यस्मिन् ५ अरब डॉलरं निवेशनीयं वा इति, यत् एतत् केवलं "जलस्य परीक्षणार्थं" इति उक्तवान्, यतः एतादृशस्य कस्यापि कदमस्य कृते बोर्डस्य भागधारकस्य च अनुमोदनस्य आवश्यकता भविष्यति
▲मस्क इत्यनेन जनमतसर्वक्षणं प्रारब्धम्
एक्स-उपयोक्तृभिः ६७.९% मतदानं कृत्वा अस्य कदमस्य पक्षे मस्कः अवदत् यत् - "इदं दृश्यते यत् जनसमूहः पक्षे अस्ति, अहं टेस्ला-मण्डलेन सह चर्चां करिष्यामि" इति ।
2. बहुभिः भागधारकैः मुकदमा कृतः सन् सम्पत्तिस्थापनं “प्रथमः अपराधः” न भवति ।
टेस्ला तथा xAI इत्येतयोः प्रत्येकस्य भिन्नाः AI "महत्वाकांक्षाः" सन्ति, येन संसाधनानाम् स्पर्धां कुर्वन्तौ कम्पनीद्वयं अटपटे स्थाने स्थापयति । विद्युत्कारविक्रयणस्य अतिरिक्तं टेस्ला पूर्णतया स्वयमेव चालयितुं सॉफ्टवेयरं, मानवरूपं रोबोट् च विकसितं करोति ।
▲टेस्ला इलेक्ट्रिक कार (स्रोतः: विन्सेन्ट इसोर/जुमा प्रेस)
केचन निवेशकाः चिन्तयन्ति यत् यथा यथा मस्कः प्रतिभां, हार्डवेयरं, अन्यं संसाधनं च xAI इत्यत्र स्थानान्तरयति तथा एते अन्ये व्यवसायाः प्रभाविताः भविष्यन्ति। यद्यपि मस्क इत्यनेन उक्तं यत् एतादृशं साझेदारी तस्य सर्वेषु कम्पनीषु निवेशकानां लाभाय भवति तथापि तस्य अभ्यासेन निवेशकानां मुकदमाः प्रेरिताः सन्ति तथा च टेस्ला इत्यस्य दशकोटिरूप्यकाणां क्षतिपूर्तिसङ्कुलस्य विरुद्धं तर्करूपेण उपयोगः कृतः
न्यूनातिन्यूनं त्रयः टेस्ला-भागधारकाः मुकदमान् दातवन्तः यत् xAI-इत्यस्मै संसाधनानाम् स्थानान्तरणेन तेषां अधिकारानां हितानाञ्च हानिः अभवत् । एते प्रकरणाः सम्प्रति लम्बिताः सन्ति।
मुकदमेषु मस्कः प्रतिभा इत्यादीनां संसाधनानाम् xAI प्रति प्रेषयित्वा स्वस्य विशवासकर्तव्यस्य उल्लङ्घनस्य आरोपः अस्ति, क्षतिपूर्तिं याचते तथा च मस्क इत्यनेन xAI इत्यस्मिन् स्वस्य इक्विटीं टेस्ला इत्यस्मै स्थानान्तरयितुं अपेक्षितम्। यथा, भागधारकमुकदमेषु एकः द्वयोः कम्पनीयोः मध्ये GPU-पुनर्विनियोगं लक्ष्यं करोति, यत्र शिकायतया उक्तं यत् "मस्कः xAI इत्यस्मिन् प्रचण्डं मूल्यं निर्माति, परन्तु टेस्ला-व्ययेन" इति
▲xAI मुखपृष्ठ (स्रोतः: Gabby Jones/Bloomberg)
सार्वजनिकरूपेण गतस्य टेस्ला-कम्पनीयां मस्कस्य बहुमतस्य भागः नास्ति । तस्य अन्येषु निजीकम्पनीषु अधिकं विग्ल्-रूमः भवितुम् अर्हति, परन्तु अद्यापि तेषां निवेशकानां कृते उत्तरं दातुं आवश्यकम् अस्ति ।
अन्तरं यत् एतेषु कम्पनीषु निवेशकाः तस्य विरुद्धं कानूनी कार्रवाईं कर्तुं न्यूनाः भवन्ति । किन्तु, एकस्याः निजीकम्पन्योः कृते यस्य सम्भवतः केवलं १० भागधारकाः सन्ति, सर्वे च परस्परं जानन्ति, एकः दूरभाषः युक्तिं कर्तुं शक्नोति।
मस्कस्य विविधसम्पत्त्याः स्थानान्तरणव्यवहारस्य विषये बोस्टन् महाविद्यालयस्य विधिप्रोफेसरः ब्रायन क्विन् इत्यस्य मतं यत् "प्रत्येकवारं सः एतेषां कम्पनीनां संसाधनैः सह 'क्रीडति' तदा सः अन्येषां धनेन सह व्यवहारं करोति। सः सर्वासु सम्पत्तिषु भवतः स्वस्य धनस्य इव व्यवहारं कर्तुं न शक्नोति।" व्यक्तिगतसम्पत्तयः” इति ।
लॉस एन्जल्सनगरस्य कैलिफोर्नियाविश्वविद्यालयस्य विधिप्रोफेसरः स्कॉट् कमिङ्ग्स् अवदत् यत्, "कानूनेन जनानां बहुकम्पनीनां प्रति विशवासकर्तव्यं न निषिद्धं भवति, परन्तु कानूनेन एतादृशः व्यवहारः निषिद्धः यत् एकस्याः कम्पनीयाः अन्यस्य कम्पनीयाः व्ययेन लाभं जनयति" इति
वस्तुतः मस्कः स्वस्य विभिन्नकम्पनीनां मध्ये संसाधनानाम् स्थानान्तरणं प्रथमवारं न कृतवान् । वर्षाणां यावत् सः स्वस्य विविधकम्पनीनां उपयोगं कृत्वा परस्परं साहाय्यं कृतवान्, यत्र अन्तरिक्षपरिवहनस्य स्टार्टअपः SpaceX, मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनी Neuralink, सुरङ्गनिर्माता Boring, सामाजिक-मञ्चः X, कार-कम्पनी Tesla, xAI च सन्ति
२०२२ तमे वर्षे मस्कः तदानीन्तनस्य ट्विट्टर् इति कम्पनीं अधिग्रहीतवान्, ततः संक्रमणे सहायतार्थं स्वस्य "व्यापारसाम्राज्यस्य" सर्वेभ्यः कर्मचारिणः आनयत् । न्यायालयस्य साक्ष्ये मस्कः अवदत् यत् टेस्ला-इञ्जिनीयराः "घण्टानां अनन्तरं संक्षेपेण सहायतां कर्तुं स्वेच्छया कृतवन्तः" इति ।
3. मूल्याङ्कनं OpenAI इत्यस्य पश्चात् द्वितीयस्थाने अस्ति, Grok च ChatGPT इत्यस्य प्रबलः प्रतिद्वन्द्वी अभवत् ।
गतवर्षस्य जुलैमासे स्थापितं xAI केवलं एकस्मिन् वर्षे २४ अरब अमेरिकीडॉलर् मूल्याङ्कनं अतिक्रान्तवान्, OpenAI इत्यस्य पश्चात् द्वितीयं उच्चतममूल्यं AI स्टार्टअपं जातम्।
यद्यपि संस्थापकस्य प्रभामण्डलं चकाचौंधं जनयति तथापि xAI इत्यस्य द्रुतविकासः अपि उत्पादात् एव अविभाज्यः अस्ति ।
गतवर्षस्य नवम्बरमासे केवलं ४ मासाः पूर्वं स्थापितं xAI इत्यनेन प्रथमवारं गपशप-रोबोट् Grok इति प्रक्षेपणं कृतम् अस्य अन्तर्निहितं मॉडलं Grok-1 इति अस्ति, यत् xAI इत्यनेन विकसितम् अस्ति ।
रिपोर्ट्-अनुसारं xAI इत्यनेन प्रथमवारं ३३ अरब-पैरामीटर्-युक्तं प्रोटोटाइप्-बृहत्-माडलं Grok-0-इत्येतत् प्रशिक्षितम्, पुनरावृत्ति-मासद्वयस्य अनन्तरं अन्ततः Grok-1-इत्यस्य जन्म अभवत् भिन्नः GPT-4 इत्यस्य तुलने एकः निश्चितः अन्तरः अस्ति।
ग्रोक् इत्यस्य मुख्यं ध्यानं शक्तिशालिनः भवितुम् न, अपितु हास्यप्रधानः प्रतिक्रियाशीलः च भवितुम् अस्ति । ChatGPT इत्यादिभ्यः पारम्परिक-चैटबोट्-भ्यः भिन्ना, अस्य शैली मस्क इव "विद्रोही" अस्ति, तथा च एतत् केषाञ्चन "तीक्ष्ण-प्रश्नानां उत्तरं दास्यति, येषां उत्तरं दातुं अन्ये एआइ-जनाः अधिकतया नकारयिष्यन्ति - यथा गम्भीरतापूर्वकं भवन्तं कोकेन् कथं निर्मातव्यम् इति कथयति, तथा च List इति विस्तृत सोपान।
▲मस्कः ग्रोक् इत्यस्य उत्तरस्य स्क्रीनशॉट् साझां कृतवान्
अस्मिन् वर्षे मार्चमासे मस्क् इत्यनेन ओपनएइ इत्यस्य उपरि पर्याप्तं "ओपन" इति आरोपितस्य अनन्तरं सः घोषितवान् यत् ग्रोक्-१ मुक्तस्रोतः अस्ति, प्रत्यक्षतया मूलभूतं मॉडल् भारं नेटवर्क् आर्किटेक्चरं च विमोचयति, ततः ग्रोक्-१.५ इत्यस्य नूतनानि संस्करणं बहु- मोडालिटी एकमासस्य अन्तः बृहत् मॉडल् Grok-1.5V.
▲Grok-1.5V चित्राणि दृष्ट्वा कोडं लिखति
GPT-4V तथा Claude 3 इत्यादिभिः अत्याधुनिकैः मॉडलैः सह तुलने Grok-1.5V इत्यस्य प्रदर्शनं समं भवति तथा च केषुचित् बेन्चमार्क परीक्षणेषु किञ्चित् उत्तमं भवति ।
▲Grok-1.5V मूल्यांकन बेंचमार्क
Grok-1.5V विमोचनघोषणायां xAI इत्यनेन लिखितम् यत् आगामिषु मासेषु बहुविध-अवगमनं, चित्रं, श्रव्यं, भिडियो च इत्यादिषु विभिन्नेषु मोडालिटीषु बहुविध-अवगमन-जनन-क्षमतासु महत्त्वपूर्णतया सुधारः भविष्यति इति अपेक्षा अस्ति
इदानीं कृते Grok 2 इत्यस्य न्यूनातिन्यूनं श्रव्यक्षमता भविष्यति । एआइ सर्च स्टार्टअप पर्प्लेक्सिटी इत्यस्य मुख्यकार्यकारी अरविन्द श्रीनिवासः ग्रोक् २ इत्यस्य पूर्वावलोकनस्य समये पृष्टवान् यत् अस्मिन् "फेनमैन् इत्यस्य स्वरः" भविष्यति वा इति, मस्कः च निश्चितः आसीत् ।
▲Musk Grok 2 स्वरक्षमतानां पूर्वावलोकनं करोति
अन्वयः - मस्कस्य “व्यापारसाम्राज्यम्” संसाधनं तिर्यक् अस्ति
यदा एकस्य व्यक्तिस्य बहुकम्पनीनां स्वामित्वं भवति तदा तेषु संसाधनसाझेदारी स्वभावतः अवैधं न भवति, यद्यपि प्रत्येकं सत्तायाः न्याय्यक्षतिपूर्तिः भवति । परन्तु बृहत्कम्पनीषु एषा प्रथा दुर्लभा अस्ति तथा च कानूनीविशेषज्ञैः समस्याभिः परिपूर्णा इति मन्यते यतोहि एतेन मुख्याधिकारिणः एतादृशान् निर्णयान् कर्तुं शक्नुवन्ति येन एकस्याः कम्पनीयाः लाभः अन्यस्य कम्पनीयाः व्ययेन भवति।
यदा मस्कः स्वस्य "व्यापारसाम्राज्यं" चालयति तदा सः xAI इत्यस्य प्राधान्यं कष्टेन एव गोपयति । एतादृशेन संसाधनस्य झुकावेन वयं प्रतीक्षामहे पश्यामः यत् Grok 2 कीदृशं उत्तरं दातुं शक्नोति।
स्रोतः "वाल स्ट्रीट जर्नल"।