2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
IT House इत्यनेन अगस्तमासस्य १३ दिनाङ्के ज्ञापितं यत् MacRumors इत्यस्य अनुसारं एप्पल् गूगल स्ट्रीट् व्यू इत्यस्य अधिकं प्रबलतया चुनौतीं दातुं स्वस्य नक्शा अनुप्रयोगे "Look Around" इति कार्यस्य महत्त्वपूर्णविस्तारं कर्तुं योजनां कुर्वन् दृश्यते।
आईटी हाउसस्य अनुसारं 1999 .Apple Maps’ Look Around इति सुविधा उच्च-संकल्पयुक्तं, अन्तरक्रियाशीलं Street View-प्रतिबिम्बं प्रदाति. सम्प्रति अस्य विशेषतायाः कवरेजः तुल्यकालिकरूपेण सीमितः अस्ति, मुख्यतया विश्वस्य प्रमुखेषु महानगरेषु केषुचित् विशिष्टेषु प्रदेशेषु च केन्द्रितः अस्ति ।
अद्यैव X उपयोक्ता Ryan Fae इत्यनेन ज्ञातं यत् Apple Maps इत्यस्य vector map data इत्यनेन भविष्ये "Look Around" इति कार्येण आच्छादितस्य क्षेत्रस्य विषये सूचनाः लीक् कृताः । सूचना सूचयति यत् एप्पल् वर्तमानपरिधितः दूरं परं क्षेत्रेषु Look Around इति सुविधां विस्तारयितुं योजनां करोति।
लीक् कृतानि आँकडानि सूचयन्ति यत् अमेरिके Look Around इत्येतत् प्रमुखनगरेषु एव सीमितं न भविष्यति, अपितु प्रमुखराजमार्गाः, लघुनगराणि, ग्रामीणक्षेत्राणि च आच्छादयिष्यति अपि,मोरक्को, मिस्र, जोर्डन्, सीरिया, लेबनान, चीन, बेलारूस, तुर्की, बुल्गारिया, मेक्सिको, स्लोवाकिया च प्रथमवारं "लुक् अराउण्ड्" इति कार्यक्रमं प्राप्नुयुः. एप्पल् २०२३ तमे वर्षे एतेषु क्षेत्रेषु नक्शासंग्रहवाहनानि नियोजयन् दृष्टः इति विचार्य अस्याः योजनायाः विश्वसनीयता अधिकं वर्धते । एतत् प्रथमवारं भविष्यति यत् उच्चगुणवत्तायुक्तानि स्ट्रीट् व्यू इमेजरी अनेकक्षेत्रेषु उपलभ्यन्ते, यत्र गूगल स्ट्रीट् व्यू कवरेज अपर्याप्तं वा न्यूनगुणवत्तायाः वा भवति।