2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १३ दिनाङ्के ज्ञापितं यत् घरेलुमाध्यमानां समाचारानुसारं यथा यथा समयः समीपं गच्छति तथा तथा शुद्धरक्तयुक्ता होङ्गमेङ्ग-प्रणाली अस्मिन् वर्षे सितम्बरमासस्य अन्ते यावत् एप्-अनुकूलनस्य बृहत्-समूहान् सम्पूर्णं कर्तुं शक्नोति।
प्रतिवेदने उल्लेखितम् अस्ति यत् शुद्धरक्तस्य होङ्गमेङ्गः सेप्टेम्बरमासस्य अन्ते बृहत्-समूहेषु एप्-अनुकूलनं सम्पन्नं करिष्यति इति अपेक्षा अस्ति शाश्वत-आपत्तिः इत्यादयः क्रीडाः अद्यापि तुल्यकालिकरूपेण महत्त्वपूर्णाः सन्ति।
विकासकानां कृते एषः अपि महत्त्वपूर्णः संकेतः अस्ति, यस्य अर्थः अस्ति यत् हाङ्गमेङ्ग-पारिस्थितिकीतन्त्रं क्रमेण वर्धते, भविष्ये च अधिकानि अनुप्रयोगाः क्रीडाः च हाङ्गमेङ्ग-देशीय-अनुप्रयोगानाम् पङ्क्तौ सम्मिलिताः भविष्यन्ति
हुवावे इत्यस्य प्रगतेः लयस्य च अनुसारं मेट् ७० शुद्धरक्तस्य होङ्गमेङ्ग-प्रणालीं (अस्मिन् वर्षे अक्टोबर्-मासस्य समीपे) प्रक्षेपयिष्यति, अधुना एषा प्रणाली बीटा ३ परीक्षणप्रक्रियायां प्रविष्टा अस्ति
उपयोक्तृप्रतिक्रियायाः आधारेण शुद्धरक्तस्य Hongmeng Beta 3 बूट् एनिमेशनस्य नूतनं संस्करणं सक्षमं करोति, Xiaobaitiao इत्यत्र नूतनं क्लिक् रिटर्न् फंक्शन् अस्ति, तथा च HiCar, स्मार्ट पेमेण्ट्/कोड् स्कैनिङ्ग्, उपग्रहसञ्चारः अन्ये च कार्याणि प्रत्यागतानि सन्ति
अतः अपि महत्त्वपूर्णं यत्, अनेकेषां उपयोक्तृणां कृते, Hongmeng-प्रणाल्याः नूतनं संस्करणं उपयोगाय सुचारुतरं भवति, तथा च बैटरी-जीवनं पूर्वसंस्करणात् बहु उत्तमम् अस्ति ।
अवश्यं QQ, WeChat इत्यादीनां राष्ट्रिय-अनुप्रयोगानाम् अद्यापि अनुकूलनं न कृतम्, परन्तु Tencent तथा Huawei इत्येतयोः वक्तव्यस्य अनुसारं द्वयोः पक्षयोः मध्ये संचारः प्रचलति, मम विश्वासः अस्ति यत् ते अनुपस्थिताः न भविष्यन्ति।