2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - सिन्हुआ न्यूज एजेन्सी सीसीटीवी न्यूज सन्दर्भ सूचना
सिन्हुआ न्यूज एजेन्सी, तेहरान, अगस्त १२.ईरानस्य तस्निम न्यूज एजेन्सी इत्यस्य ११ अगस्तस्य सायं कालस्य प्रतिवेदनानुसारं ईराणस्य उपराष्ट्रपतिः मोहम्मदजवाद जरीफः तस्मिन् दिने स्वस्य राजीनामा घोषितवान्।
जरीफः अगस्तमासस्य ११ दिनाङ्के सायं सामाजिकमाध्यमेषु प्रकाशितवान् यत् तस्य त्यागपत्रस्य मुख्यकारणं "स्वस्य कार्यस्य परिणामेण सन्तुष्टः नास्ति" एतेन अन्यैः समस्याभिः सह सः "स्वमार्गं निरन्तरं कर्तुं चयनं कृतवान्" इति विश्वविद्यालयः इति ।
६४ वर्षीयः जरीफः अगस्तमासस्य प्रथमदिनाङ्के सामरिककार्याणां प्रभारी इराणस्य उपराष्ट्रपतिः, सामरिक अध्ययनकेन्द्रस्य निदेशकः च नियुक्तः । पूर्वं जरीफः २०१३ तः २०२१ पर्यन्तं इराणस्य विदेशमन्त्रीरूपेण कार्यं कृतवान् ।
इरान्-देशः वदति यत् तस्य प्रतिक्रियायाः, स्वस्य रक्षणस्य च अधिकारः अस्ति, इजरायलस्य सैन्यं तु उच्चसजगतायां वर्तते इति वदति
सीसीटीवी न्यूज इत्यस्य अनुसारं इरान् इत्यनेन अगस्तमासस्य १२ दिनाङ्के उक्तं यत् तेहराननगरे हमास-नेता हनियेहस्य हत्यायाः विषये इजरायल्-देशस्य प्रतिक्रियायाः अधिकारः इरान्-देशः अस्ति ।
इजरायल-रक्षा-सेनायाः प्रवक्ता हगारी तस्मिन् दिने अवदत् यत् इजरायल-सेना उच्च-सजगतायां वर्तते, मध्यपूर्व-देशस्य विकासेषु च निकटतया ध्यानं ददाति इति।
इराण न्यूज टीवी इत्यस्य 12 तमे दिनाङ्के 1999 तमे वर्षे प्रकाशितस्य प्रतिवेदनस्य अनुसारम्।इराणस्य राष्ट्रपतिः पेजिजियान् इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयसमुदायस्य नियमविधानानुसारं इराणदेशः तेहराननगरे हमासनेताहानियेहस्य हत्यायाः प्रतिक्रियायाः च स्वस्य रक्षणस्य प्रतिक्रियायाः च अधिकारं सुरक्षितं कुर्वन् अस्ति।. पेजेश्चियान् इराणस्य मूलस्थानं पुनः उक्तवान् यत् युद्धं रक्तपातं च निवारयितुं वैश्विकशान्तिसुरक्षां च प्रवर्धनीया। परन्तु इरान्-देशस्य कस्यापि आक्रामकतायाः विरुद्धं स्वस्य रक्षणस्य अधिकारः अस्ति ।ईराणस्य कार्यवाहकविदेशमन्त्री बघेरी सामाजिकमाध्यमेषु एकस्मिन् पोस्ट् मध्ये बोधयति यत् इराणस्य इजरायलस्य प्रति "निवारकरूपेण" प्रतिक्रियां दातुं अधिकारः अस्ति यत् अस्मिन् क्षेत्रे सुरक्षां सुनिश्चितं कर्तुं शक्नोति।。
आईडीएफ-प्रवक्ता हगारी अगस्तमासस्य १२ दिनाङ्कस्य सायंकाले एकं वक्तव्यं प्रकाशितवान् यत्,सम्प्रति इजरायलसैन्यं मध्यपूर्वस्य विकासेषु विशेषतः लेबनानदेशे हिज्बुल-इरान्-देशयोः कार्येषु निकटतया ध्यानं ददाति । इजरायलसेना सम्प्रति आक्रमणस्य निवारणाय उच्चतमस्तरस्य आक्रामकं रक्षात्मकं च सज्जतां सज्जीकरोति।तस्मिन् एव काले इजरायलस्य वायुसेना लेबनानदेशस्य उपरि गस्तं वर्धितवती अस्ति । हागारी इत्यनेन अपि उक्तं यत् अधुना यावत् इजरायलस्य पृष्ठकमाण्डस्य जनानां कृते मार्गदर्शिकासु परिवर्तनं न जातम्।
द टाइम्स् आफ् इजरायल् इति पत्रिकायाः १२ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं इजरायलस्य रक्षामन्त्री गलान्टे तस्मिन् दिने इजरायलस्य नेसेट् विदेशकार्याणां रक्षासमित्याः च सत्रे उक्तवान् यत्,इजरायल्-देशे इरान्-लेबनान-हिजबुल-सङ्घयोः सम्भाव्य-आक्रमणानां प्रतिक्रियारूपेण इजरायल्-देशः अन्तिमेषु दिनेषु स्वस्य रक्षां सुदृढं कुर्वन् अस्ति, "आवश्यकता चेत् सक्रिय-कार्याणि करिष्यति" इति, इजरायल-नागरिकाणां रक्षणार्थम् ।
अमेरिका - इरान् आक्रमणम् अस्मिन् सप्ताहे एव भवितुम् अर्हति
सन्दर्भवार्तानुसारं सिङ्गापुरस्य लियान्हे ज़ाओबाओ इति जालपुटे १३ दिनाङ्के एकः प्रतिवेदनः उद्धृतः ।अमेरिकीदेशस्य मतं यत् इजरायल्-देशे इराणी-देशस्य आक्रमणस्य सम्भावना वर्धते, अस्मिन् सप्ताहे एव भवितुम् अर्हति च。
समाचारानुसारं व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्ययं 12, 2016 दिनाङ्के पत्रकारैः सह उक्तवान् ।अमेरिकादेशः तस्य मित्रराष्ट्रैः च "बृहत्-आक्रमणानां सम्भाव्य-श्रृङ्खलायाः सज्जता अवश्यं कर्तव्या" ।
किर्बी इत्यनेन उक्तं यत् इजरायल् इत्यस्य मतं यत् इराणस्य तस्य प्रॉक्सीणां च आक्रमणं “अधिकं सम्भाव्यते” इति। यदा आक्रमणं प्रारब्धं तस्य कालस्य विषये ।इजरायलपक्षस्य समानाः चिन्ताः अपेक्षाः च वयं साझां कुर्मः, सम्भवतः अस्मिन् सप्ताहे अपि वयं साझां कुर्मः इति सः अवदत्।
किर्बी इत्यस्य टिप्पणी अद्यापि सर्वाधिकं प्रबलं सूचकं यत् अमेरिकी-अधिकारिणः अपेक्षां कुर्वन्ति यत् कदापि आक्रमणं भवितुम् अर्हति इति प्रतिवेदने उक्तम्।