2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ए-शेयर-सुरक्षा-कम्पनीरूपेण हिक्विजनस्य विपण्यमूल्यं एकदा ६०० अरब-युआन्-अधिकं जातम् तथापि २०२१ तमस्य वर्षस्य जुलै-मासे ६७.९४ युआन्/शेयरस्य शिखरं प्राप्तस्य अनन्तरं कम्पनीयाः शेयर-मूल्यं अधः गमनम् आरब्धम् अगस्तमासस्य १३ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं हिक्विजनस्य शेयरमूल्यं केवलं २७ युआन् प्रतिशेयरः आसीत्, यस्य कुलविपण्यमूल्यं २५२.८ अरब युआन् आसीत् ।
तस्मिन् एव काले हिक्विजनस्य कार्यप्रदर्शनवृद्धिः अपि महतीं मन्दतां प्राप्तवती अस्ति । २०२२ तमे वर्षे कम्पनीयाः शुद्धलाभः वर्षे वर्षे २३.६५% न्यूनीकृत्य १२.८३ अरब युआन् यावत् अभवत्, यत् हिक्विजनस्य सूचीकरणात् परं १२ वर्षेषु प्रथमः न्यूनता अभवत्, वार्षिकराजस्वं ८३.१७४ अरब युआन् आसीत्, यत् वर्षे वर्षे २.१५% किञ्चित् वृद्धिः अभवत् , तथा च वृद्धि-दरः अभिलेख-निम्न-स्तरं प्राप्तवान् ।
एकदा हिक्विजनं बहुभिः कोषप्रबन्धकैः मूलसम्पत्त्याः रूपेण गण्यते स्म, परन्तु अधुना ई फण्ड् इत्यादीनां स्टारफण्ड्-उत्पादानाम् शीर्षदश-धारकाणां मध्ये अन्तर्धानं जातम्
अस्मिन् वर्षे प्रथमार्धपर्यन्तं कुलम् ३०९ निधयः हिक्विजनस्य धारयन्ति स्म, यत्र कुलम् ३५९ मिलियनं भागाः सन्ति, ये प्रचलितानां ए-शेयराणां ३.९४% भागाः सन्ति प्रथमत्रिमासिकस्य अन्ते ६८ कम्पनयः स्वस्थानानि वर्धितवन्तः, येषु ९.२४१४ मिलियनं भागाः सन्ति, येन तेषां धारणा २४.३५३४ मिलियनं न्यूनीकृत्य, ६३ कम्पनयः मुख्यसूचौ नवीनतया उपस्थिताः, १३७ कम्पनयः disappeared from the main list , मूलतः ५.१५१ अरबं भागं धारयति स्म ।
हिक्विजन, किं वस्तुतः दुष्टम् अस्ति ?
"तीन मस्किटियर्स" चि मु
Tianyancha App दर्शयति यत् Hikvision अद्यतने औद्योगिकं व्यावसायिकं च परिवर्तनं कृतवान् चेन् Zongnian कानूनी प्रतिनिधिरूपेण अध्यक्षत्वेन राजीनामा दत्तवान्, तस्य स्थाने पूर्वमहाप्रबन्धकः Hu Yangzhong महाप्रबन्धकरूपेण अपि योजितः .
हिक्विजनस्य स्थापना नवम्बर २००१ तमे वर्षे प्रायः ९.२३३ अरब युआन इत्यस्य पंजीकृतराजधानीया सह अभवत् ।
२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं चाइना इलेक्ट्रॉनिक्स हिक्विजन ग्रुप् कम्पनी लिमिटेड् इत्यस्य कम्पनीयाः ३६.५५% भागः अस्ति, सः कम्पनीयाः बृहत्तमः भागधारकः अस्ति । चीन इलेक्ट्रॉनिक्स टेक्नोलॉजी ग्रुप कंपनी लिमिटेड एकः केन्द्रीयः उद्यमः अस्ति यस्य कृते राज्यपरिषदः राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः निवेशकस्य कर्तव्यं करोति। , लिमिटेड तथा चाइना इलेक्ट्रॉनिक्स टेक्नोलॉजी इन्वेस्टमेंट होल्डिंग्स कंपनी लिमिटेड, तथा राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन सह सहकार्यं करोति प्रबन्धनसमितिः कम्पनीयाः वास्तविकनियंत्रकः अपि अस्ति
अगस्तमासस्य २ दिनाङ्के हिक्विजनः षष्ठस्य संचालकमण्डलस्य प्रथमसमागमं कृत्वा षष्ठस्य संचालकमण्डलस्य अध्यक्षत्वेन हू याङ्गझोङ्ग् इत्यस्य निर्वाचनं कृत्वा जू पेङ्ग इत्यस्य महाप्रबन्धकत्वेन नियुक्तिं कर्तुं सहमतः अभवत्
हिक्विजनस्य संस्थापकदलः हुआझोङ्गविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य प्रसिद्धः "त्रयः मस्केटियर्स्" अस्ति, तेषां सर्वेषां जन्म १९६५ तमे वर्षे अभवत् ।
बॉसः "चेन् ज़ोग्नियन" अतीव न्यूनप्रोफाइलयुक्तः प्रौद्योगिकी-उद्यमी अस्ति सः तकनीकी-प्रबन्धन-क्षमताभिः सह एकः विशिष्टः विशेषज्ञः उद्यमी इति प्रसिद्धः अस्ति, यत् राज्यस्वामित्वयुक्तेषु उद्यमानाम् मध्ये दुर्लभम् अस्ति
तस्य नेतृत्वे हिक्विजनः आरम्भादेव "प्रौद्योगिकी-नवीनीकरणस्य" मार्गं स्थापितवान् । २०१० तमे वर्षे हिक्विजनः आन्तरिकसुरक्षानायकः अभवत् । २०१० तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्के शेन्झेन्-स्टॉक-एक्सचेंजस्य जीईएम-इत्यत्र सूचीकृता, यस्य कुलविपण्यमूल्यं ४०.९७ अर्ब-युआन् आसीत् ।
२०११ तमे वर्षे अन्तर्जालः, बृहत् आँकडा, अन्तर्जालः इत्यादीनां प्रौद्योगिकीनां विकासेन चीनस्य नगरीकरणं स्मार्टनगरेषु स्थानान्तरितम् अभवत् पूर्वप्रौद्योगिकीसञ्चयस्य आधारेण हिक्विजनः अपि प्रवृत्तेः लाभं गृहीत्वा विकासदिशि गतवान् संजालीकरणं, उच्चपरिभाषा, बुद्धिः च।
२०१५ तमे वर्षे चेन् ज़ोङ्गनियनः झेजियांग-नगरे निजी-उद्यमानां प्रोत्साहन-तन्त्रस्य अध्ययनं कृतवान् तथा च हिक्विजन-अन्तर्गतं अभिनव-व्यापार-अनुवर्तन-निवेश-व्यवस्थां स्थापितवान् सः अभिनव-व्यापारे ८ अभिनव-व्यापाराणां स्थापनां कृतवान्
द्वितीयः बालकः "हु याङ्गझोङ्ग" अपि तकनीकिः अस्ति, परन्तु सः तकनीकीप्रबन्धनं प्राधान्येन पश्यति । हू याङ्गझोङ्गः वर्षेभ्यः कम्पनीयाः महाप्रबन्धकः अस्ति, अतीव सक्षमः गृहपालिका इव । स्थापनातः आरभ्य हिक्विजनस्य अनेके अद्वितीयाः निरन्तरव्यापारदर्शनानि सन्ति, यथा: अन्तःजातीय-जैविक-वृद्धेः आग्रहः, तथा च नूतन-व्यापाराणां विकासाय विलय-अधिग्रहण-वित्तपोषणयोः उपरि आग्रहः न करणीयः, तथा च दृढनिश्चयेषु प्रौद्योगिक्याः सामान्यदिशा विशालनिवेशं निरन्तरसञ्चयं च कुर्वन्तु, न तु बृहत् व्यापकसमग्रसमाधानं, तथा च स्थिरसञ्चालनस्य आग्रहं न कुर्वन्ति; स्वव्यापारेण सह दावं कृत्वा स्ववित्तं सुरक्षितं सुस्थं च स्थापयतु।
त्रयाणां मध्ये "गोङ्ग होङ्गजिया" इति प्रसिद्धः भवितुम् अर्हति । २००१ तमे वर्षे द्वयोः पुरातनसहपाठियोः चेन् ज़ोन्ग्नियन्, हू याङ्गझोङ्ग् च स्वस्वप्नानां साकारीकरणाय सहायतार्थं गोङ्ग होङ्गजिया हिक्विजन-संस्थायां एन्जिल्-निवेशकः अभवत्, कुलम् २.४५ मिलियन-रूप्यकाणां निवेशं कृतवान्, यस्य भागस्य ४९% भागः अभवत्, हिक्विजनस्य द्वितीयः बृहत्तमः भागधारकः च अभवत्
हिक्विजनस्य प्रतिबन्धितशेयरस्य सूचीकरणात् परं गोङ्ग होङ्गजिया इत्यनेन स्वस्य धारणानि न्यूनीकृत्य ३० अरब आरएमबी-अधिकं नगदं कृतम् पुत्र” इति । सः दीर्घकालं यावत् हिक्विजनस्य द्वितीयः बृहत्तमः भागधारकः अस्ति यद्यपि सः हिक्विजनस्य भागं बहुवारं न्यूनीकृतवान् तथापि एतावता हिक्विजनस्य १०.३२% भागः अस्ति
अनेके निवेशकाः चिन्तिताः सन्ति यत् यथा यथा "त्रयः मस्किटियर्स्" स्वस्य गोधूलिवर्षेषु प्रविशन्ति तथा तथा हिक्विजनस्य उत्तराधिकारिणः न भवेयुः इति ।
उत्तमात् मध्यमपर्यन्तं ?
हिक्विजनः प्रथमं विडियो बोर्ड्, हार्डडिस्क् विडियो रिकार्डर् इत्येतयोः व्यापारे निरतः आसीत्, ततः विडियो निगरानी उद्योगे प्रविश्य क्रमेण बुद्धिमान् इन्टरनेट् आफ् थिङ्ग्स् इत्यस्य क्षेत्रे विस्तारं कृतवान्
अद्यत्वे हिक्विजनस्य उत्पादमात्रिका समृद्धा भवति, यत्र नगरप्रबन्धनं नगरपालिकाप्रशासनं च, धातुविज्ञानं, निर्माणं, कृषिः, चिकित्सासेवा च समाविष्टाः १० प्रमुखेषु उद्योगेषु ७० तः अधिकेषु उपउद्योगेषु च ३०० तः अधिकानि विभाजितपरिदृश्यानि कवरं करोति
सुरक्षायाः, इन्टरनेट् आफ् थिङ्ग्स्-व्यापारस्य च विखण्डित-प्रकृतेः कारणात्, हिक्विजनस्य कर्मचारिणां संख्या अन्तिमेषु वर्षेषु वर्धमानः अस्ति, व्ययः च निरन्तरं वर्धमानः अस्ति, यस्य परिणामेण कम्पनीयाः लाभवृद्धेः दरः राजस्ववृद्धेः दरात् न्यूनः अभवत् दीर्घकालं यावत् ।
प्रायः वर्षद्वयं यावत् हिक्विजन-सङ्गठनेन सह स्थितस्य एकस्य कर्मचारीयाः मते हिक्विजन-संस्थायां सर्वाधिकं लाभः कार्यस्थिरता अस्ति, यदा तु सर्वाधिकं हानिः अनुकूलितपरियोजनानां बहूनां संख्या, उच्चकार्यतीव्रता, तकनीकीसुधारस्य सीमितस्थानं च अस्ति
"कम्पनीयाः कार्यप्रदर्शनं निरन्तरं वर्धते, तथा च कर्मचारिणां परिच्छेदस्य सम्भावना अतीव न्यूना अस्ति। तथापि अन्तर्जालकम्पनीनां तुलने विभागे तान्त्रिकवातावरणं तुल्यकालिकरूपेण दुर्बलम् अस्ति। उत्पादप्रौद्योगिकी चिरकालात् अन्तिमरूपेण निर्धारिता अस्ति, तस्य भवितुं च कठिनम् अस्ति breakthrough innovation अस्माकं कार्यं ग्राहकमाङ्गप्रतिक्रियायां उत्पादेषु च अधिकं केन्द्रितं भवति अनुकूलनम् ” इति ।
वस्तुतः हिक्विजन इत्यनेन “व्ययस्य न्यूनीकरणस्य, कार्यक्षमतायाः वर्धनस्य च” महत्त्वं अपि अवगतम् अस्ति । २०२३ तमस्य वर्षस्य अन्ते हिक्विजन-संस्थायाः ५८,५४४ कर्मचारीः आसन्, यत् गतवर्षस्य समानकालस्य अपेक्षया २६० अधिकम् । अनुसंधानविकास-तकनीकीकर्मचारिणां अतिरिक्तं हिक्विजनस्य विक्रय-उत्पादन-कर्मचारिणः सामान्यतया अधोगतिप्रवृत्तिं दर्शयन्ति ।
अन्तिमेषु वर्षेषु वित्तीयदत्तांशतः न्याय्यं चेत् हिक्विजनः “लाभं न वर्धयित्वा राजस्वं वर्धयितुं” आव्हानं सम्मुखीकृतवान् अस्ति ।
२०२४ जनवरीतः मार्चपर्यन्तं हिक्विजन-संस्थायाः परिचालन-आयः १७.८१८ अरब-युआन्, वर्षे वर्षे ९.९८% वृद्धिः, शुद्धलाभः १.९१६ अरब-युआन्, वर्षे वर्षे ५.७८% वृद्धिः, गैर- १.७६ अरब युआन् कटौतीः, वर्षे वर्षे १३.२७% वृद्धिः ।
यद्यपि हिक्विजनस्य प्रदर्शनवृद्धिः गतिः निरन्तरं वर्तते तथापि गतवर्षस्य चतुर्थत्रिमासे तुलने तस्य कार्यप्रदर्शनवृद्धिः महती मन्दतां प्राप्तवती अस्ति। तेषु राजस्ववृद्धेः दरः मासे मासे ३६.५१% न्यूनः अभवत्, शुद्धलाभः च मासे मासे ६३.५५% यावत् न्यूनः अभवत् ।
हिक्विजनस्य व्यापारनीतिः सर्वदा “कटोरे यत् अस्ति तत् खादित्वा, घटे यत् अस्ति तत् पाकं कृत्वा, भूमौ यत् अस्ति तत् वर्धयितुं च” आसीत् । अङ्कीय-बुद्धिमान्-परिवर्तनस्य तरङ्गस्य अन्तर्गतं, देश-विदेशयोः बहवः प्रतियोगिनां सम्मुखीभवन्, हिक्विजनः अनेकेषु खण्डेषु स्वस्य नेतृत्वं निर्वाहयितुं शक्नोति वा इति, नूतनस्य निदेशकमण्डलस्य प्रबन्धनस्य च बुद्धिमत्स्य परीक्षणमपि करिष्यति |.