2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः : चेन् लुयुः चलच्चित्रस्य सोफा (lyyy_scndgs)
लेख |
एतादृशं रुचिकरं चलच्चित्रं मया बहुकालात् न दृष्टम्——
१०० निमेषस्य अवधिः अद्यतनयुवानां जटिलं सूक्ष्मं च मानसिकं स्थितिं समीचीनतया गृह्णाति, यत् उड्डयनं, रोमान्टिकं, रूढिभङ्गं च भवति
नीरसतायाः बकवासस्य च मध्ये पुनः पुनः कूर्दनस्य स्थाने पलायनस्य वास्तविकतायाः च चतुरं सन्तुलनं प्राप्तवान् ।
प्रौढानां अस्पष्टः आकर्षणः जनान् मद्यपानस्य भावं ददाति, वन्यपरिवेशः च जनान् वास्तविकजीवनात् अल्पकालं यावत् पलायितुं शक्नोति ।
क्लिचेषु न पतति, परन्तु प्रतिध्वनितुं शक्नोति।
उपदेशः नास्ति, परन्तु सहनशक्तिपूर्णः अस्ति।
अग्रे विना किमपि उत्तमं खादामः ।
"नकारात्मकं सकारात्मकं करोति"।
⚠️मैत्रीपूर्ण स्मरणम् : अस्मिन् लेखे विध्वंसकाः सन्ति
01
प्रेक्षकाणां नेत्रयोः मैत्रीपूर्णः मानसिकदशा च
केचन जनाः वदन्ति यत् एतत् चलच्चित्रं "अमूर्तरोगीविनिमयसमागमः" इव अस्ति, युवानां वर्तमानमानसिकस्थित्या सह अतीव सङ्गतम् अस्ति ।
चलचित्रस्य पृष्ठतः जनाः पश्यन्तु तर्हि भवन्तः पश्यन्ति यत् एषा भावना अकारणं नास्ति।
छायाचित्रनिर्देशकः फेङ्ग युचाओ, यस्य कृतिः "जिआओ मा ताङ्ग हुई" इत्यस्य डौबन् स्कोरः ८.६ अस्ति;
रङ्गश्रेणीनिर्देशकः ताङ्ग किआङ्गः, यस्य कृतिषु "रोडसाइड पिकनिक" "द लास्ट नाइट् ऑन अर्थ" च सन्ति ।
सम्पादननिर्देशकः कोङ्ग दशनः, यस्य कृतिः "अन्तरिक्ष अन्वेषणसम्पादकीयविभागः" गतवर्षस्य नाट्यचलच्चित्रे अन्यः धैर्यविनिमयः अस्ति;
"ब्रह्माण्ड अन्वेषण सम्पादकीयविभागस्य प्रमुखेषु अभिनेतासु अन्यतमः वाङ्ग यिटोङ्गः अपि "नकारात्मकं नकारात्मकं सकारात्मकं करोति" इत्यस्य प्रदर्शने भागं गृहीतवान्, चलच्चित्रे "एलियन्" इत्यस्य भूमिकां च निर्वहति स्म
न आश्चर्यं यत् बहवः नेटिजनाः शोचन्ति यत् यूयं वचनेन एतावन्तः कठोरः सन्ति।
कथं स्थापयितव्यम्?अहं मन्ये यत् बहवः दर्शकाः केवलं पर्दापृष्ठस्य पङ्क्तिं द्रष्टुं नाट्यगृहं गन्तुं इच्छन्ति।
किं च, अस्ति झू यिलोङ्गः यः अन्ततः स्वस्य मुखस्य सम्यक् उपयोगं करोति, तस्य नीलकेशानां भग्नभावना च पटलं अतिप्रवाहयति, यदा तु किउ तियानस्य रक्तकेशाः पर्दायां तेजस्वीवर्णैः सह टकरावं कुर्वन्ति।
संक्षेपेण प्रेक्षकाणां नेत्रयोः मानसिकदशा च अतीव मैत्रीपूर्णम् अस्ति ।
चलचित्रं यथा कथां कथयति तत् शान्त उन्मादस्य भावः अपि प्रकाशयति ।
"अर्बन् होलो मेन" हुआङ्ग जेन्काई (झू यिलोङ्ग इत्यनेन अभिनीतः) सर्वदा अनुभवति यत् सः पूर्वमेव लिखितायाः जीवनपटले जीवति ।
इदं चलचित्रस्य चलच्चित्रीकरणं इव, दिने दिने, पलायितुं असमर्थः।
अस्य जीवनचलच्चित्रस्य निर्देशकदलः मानववस्त्रधारिणां परग्रहीणां समूहः अस्ति ।
परिश्रमं कुर्वन्तु, सम्यक् विद्यालयं गच्छन्तु, बृहत्नगरे परिश्रमं कुर्वन्तु, स्थिरं कार्यं अन्वेष्टुम्, स्थिरः सम्बन्धः भवतु...
जीवनस्य स्थापितायाः प्रक्षेपवक्रस्य अनुसारं लौकिकार्थे अहं मान्यतां प्राप्तुं शक्नोमि इति भाति, परन्तु मम हृदयं अधिकाधिकं जडं भवति ।
सुखिनः न तावत् सुखिनः, दुःखानि च न तावत् दुःखिताः।
सः परिवर्तनं कर्तुम् इच्छति।
तत्र बहु न आसीत् यत् सः केशवर्णं परिवर्तयितुं नूतनस्थानं प्रति गमनम् एव अप्रत्याशितरूपेण भृङ्गप्रभावः आरभ्यते स्म।
रहस्यमयः रूममेट् ली क्षियाओले (किउ तियान इत्यनेन अभिनीतः) तस्य जीवने प्रवेशं कृतवान् ।
ते एतावन्तः भिन्नाः सन्ति।
वैधानिकस्य सुन्नस्य च हुआङ्ग झेन्काई इत्यस्य तुलने ली क्षियाओले अव्यवस्थितः उदारवादी अस्ति ।
हुआङ्ग झेन्काई प्रतिदिनं समानानि तण्डुलगोलानि खादति, एकस्मिन् कक्षे कार्यं कर्तुं गच्छति, द्वौ वादने एकैकं पङ्क्तिं च पदे पदे कार्यं करोति
तथा च ली जिओले प्रतिदिनं भिन्नानि रूपाणि परिवर्तयति, भिन्नानि विग्स् धारयति, अपि च स्वयमेव भिन्नानि नामानि ददाति, रहस्यपूर्णानि परिवर्तनशीलाः च, वायुवत् स्वतन्त्राः च त्रीणि असत्यं भवन्ति।
ते एतावन्तः भिन्नाः आसन् यत् तेषां कार्यस्य विश्रामस्य च समयसूचना विपरीतरूपेण आसीत् किन्तु दुर्लभतया एव वार्तालापस्य अवसरः प्राप्तः, यावत् एकस्मिन् दिने - तौ एकस्मिन् पर्दायां आविर्भूतौ।
एतस्मिन् समये परदेशीयनिर्देशकः सुवर्णवचनं भग्नवान्——प्रेम्णः भवितुं तेषां समानः व्यक्तिः भवितुं आवश्यकता नास्ति, केवलं प्रेमस्य आवश्यकता एव आवश्यकी भवति।
एलियन्स् कथां अग्रे सारयितुं उत्सुकाः आसन् तथा च त्वरितरूपेण हुआङ्ग ज़िंग्काई इत्यस्य कृते गतिं निर्मितवन्तः, यत्र प्रकाशाः, संगीतं, गुलाबीबुद्बुदाः च आसन् ये प्रेमवातावरणं नियन्त्रयन्ति स्म... हुआङ्ग ज़िंग्काई इत्यस्य मुखं लज्जया, असहायतायाः च पूर्णम् आसीत् - पुनः?
परन्तु यदा कॅमेरा परिवर्तितः तदा ली क्षियाओले हस्तं प्रसार्य एकं बुदबुदां पोप् कृतवान्, एलियन्-दिशि दृष्ट्वा हुआङ्ग झेन्काई इत्यनेन पृष्टवान् यत् ते भवतः मित्राणि सन्ति वा?
हुआङ्ग झेङ्काई न अवगच्छति स्म, स्तब्धः च अभवत् : भवन्तः तान् अपि द्रष्टुं शक्नुवन्ति?
आम्, आम्। एकः, द्वौ, त्रयः, चतुः, पञ्च, षट्, ली क्षियाओले स्पष्टतया तेषां संख्यां गणयति स्म।
निर्देशकः जनानां मध्ये सरलतमानां भावानाम्, बन्धनानां च अभिव्यक्तिं कर्तुं एतत् अद्भुतं अपरम्परागतं च मार्गं प्रयुक्तवान् - अहं भवन्तं अवगच्छामि।
कदाचित् केचन जनाः तान् प्रबलभावनान् अवगच्छन्ति ये बहुवर्षेभ्यः अनुभूयन्ते परन्तु तेषां कुत्रापि वक्तुं न शक्यते, बाल्ये मम पित्रा विदीर्णस्य आक्रोशाः, पलायितुम् इच्छतां किन्तु किमपि कर्तुं असमर्थः इति भावः च, परन्तु तदपि लघु परिवर्तनं कर्तव्यम्।
प्रकाशाः मन्दाः अभवन्, अस्पष्टं वातावरणं च शिखरं प्राप्तवान् ।
हृदयस्पन्दनः प्रथमं अस्मान् परिभाषयिष्यति, प्रेम नियमं भङ्गं करिष्यति, गुलाबीबुद्बुदान् च पोप् आउट् करिष्यति।
02
प्रेम किम् ?
ते सम्बन्धाय त्रयः नियमाः स्थापितवन्तः—
नियमः १: कदापि एकस्मिन् कक्षे रात्रौ न व्यतीतव्यम्;
नियमः २: कदापि सम्बन्धस्य विषये न वदन्तु, न परिभाषयन्तु;
नियमः त्रीणि:सदैव दीपाः निष्क्रियं कुर्वन्तु।
निर्देशकः वेन् शिपेइ इत्यनेन हुआङ्ग झेन्काई-ली-जियाओले-योः सम्बन्धस्य सारांशः एकस्मिन् साक्षात्कारे उक्तः यत् -
ते यौनसम्बन्धेन आरभन्ते, ततः चुम्बनं कुर्वन्ति, ततः आलिंगनं कुर्वन्ति, अन्ते हस्तं धारयन्ति च।
पारम्परिकसम्बन्धस्य फ्लैशबैक् सम्पन्नं दृश्यते, चलचित्रस्य नारेण सह अपि सङ्गच्छते——
“भवतः शरीरस्य उजागरीकरणात् अपि अधिकं आत्मीयता दुर्बलतायाः संपर्कं प्राप्नोति।”
तेषां सर्वेषां स्वकीयाः दुर्बलताः सन्ति।
पारम्परिक-रूढिवादी-कुटुम्बे वर्धितः हुआङ्ग-झेन्कै इत्यस्य जीवनं केवलं दुर्बल-कथा-युक्तं चलच्चित्रम् इति अनुभूतम् ।
सः गृहे निगूढः भूत्वा परदेशीयान् आकर्षयति स्म, ते कक्षस्य कोणे सन्ति इति कथयति स्म तस्य पिता रेखाचित्रं विदार्य तं ताडयति स्म तस्य सहपाठिनः अपि तं एकान्तीकृत्य असामान्यं मन्यन्ते स्म
यदा सः वृद्धः अभवत् तदा सः सहकारिभिः कस्मिंश्चित् पार्टीं प्रति कर्षितः, सः एव न जानाति स्म यत् कदा काचम् उत्थापनं कर्तव्यम् इति ।
ली क्षियाओले, तस्य पिता मृषावादी आसीत् ।
सः ली क्षियाओले इत्यस्मै अवदत् यत् यदा सः पुनरागमिष्यति तदा सः तां आइसक्रीम खादितुम् ब्यूनोस् ऐरेस्-नगरं नेष्यति, ततः सः पुनः कदापि न आगच्छति इति ।
एकः हेरफेरः कृतः अपरः परित्यक्तः ।
द्वौ सर्वथा भिन्नौ जनाः स्वसमागमस्य कारणेन "स्वयं परिवर्तयितुं" अवसरं प्राप्तवन्तौ ।
ते नित्यं संघातेषु परस्परं स्वस्य च परीक्षणं कुर्वन्ति।
चलचित्रे अतीव मार्मिकः दृश्यः अस्ति ।
हुआङ्ग झेन्काई, ली क्षियाओले च परस्परं बाल्यकाले प्रविष्टौ, यदा तेषां सङ्गतिः अधिकतया आवश्यकी आसीत् तदा प्रकटितौ, तेषां भावनां कथं प्रसारयितुं, शृण्वन्, सान्त्वनां च, तेषां सह गन्तुं च शिक्षयन्तौ
मूलकुटुम्बे पुरातनवेदना मन्दं निरामया भवति।
वयं पर्दातः बहिः अपि अस्मिन् क्षणेन गभीरं भावविह्वलाः अभवम।
स्पष्टतया "ए नेगेटिव् एण्ड् ए पॉजिटिव" इति अपरम्परागतं रोमान्स् चलच्चित्रम् अस्ति ।
बाल्यकालस्य यात्रायाः दृश्यं भावविह्वलं रोमाञ्चकं च भवति : अद्यापि एतादृशं चलच्चित्रं गृहीतुं शक्यते वा ?
वयं चलचित्रे अन्ये बहवः तत्त्वानि अपि द्रष्टुं शक्नुमः, यथा एलियन्स्, वाष्पतरङ्गः, चेतनायाः स्वप्नकोरधारा, तथैव गैलेक्सी फिल्म स्टूडियो इत्यस्य सेटिंग्स् तथा च दृश्यं यत्र हुआङ्ग झेन्कै एलियन्स् इत्यनेन सह युद्धं करोति।
इदं विशेषं, अपरम्परागतं, ताजां, रोमान्टिकं च अस्ति।
परन्तु यथा यथा वयं पश्यामः तथा तथा वयं अवगच्छामः यत् चलचित्रं वन्यकल्पनायाम् एव निर्मितम् अस्ति, परन्तु यत् एतत् वेष्टयति तत् प्रेमविषये प्राचीनः विषयः अस्ति——
प्रेम किम् ?
एषः अपि निर्देशकस्य वेन् शिपेइ इत्यस्य चलच्चित्रस्य शूटिंग् करणसमये मूल अभिप्रायेषु अन्यतमः अस्ति ।
एकः सामान्यः भावः अस्ति यत् बहवः युवानः प्रेम्णः विवाहे च विश्वासं न कुर्वन्ति ।
परन्तु सः मन्यते यत् प्रेम्णः विश्वासः न भवति इति न भवति यत् अधिकांशजनानां प्रेम्णः आवश्यकता भवति, परन्तु केनचित् कारणेन ते प्रेम्णः आवश्यकतां न जानन्ति वा प्रेम्णा न साहसं कुर्वन्ति।
सः यथार्थतया एतत् चलच्चित्रं निर्मातुम् इच्छति स्म यत् ये जनाः प्रेम्णि न विश्वसन्ति, अथवा ये जनाः भुक्तवन्तः परन्तु आहताः अभवन्, ते किञ्चित् "प्रेमक्षमता", प्रक्रियायां जगतः बोधस्य क्षमता च प्राप्तुं शक्नुवन्ति
"सर्वः तम् व्यक्तिं प्राप्नुयात् यः तान् सुखी कर्तुं शक्नोति।"
03
उत्तम-रोमान्स्-चलच्चित्रेषु केवलं प्रेम-विषये एव न कथ्यते
"द नेगेटिव इज पॉजिटिव" इत्यस्मिन् अभिनेता झू यिलोङ्ग् प्रथमवारं सहनिर्मातृरूपेण कार्यं करोति ।
चलचित्रे हुआङ्ग झेन्कै जीवनस्य पटकथां भङ्गयितुम् इच्छति, चलचित्रस्य बहिः झू यिलोङ्गः च स्वस्य आरामक्षेत्रे न लप्यते, प्रेक्षकाणां धारणाम् पुनः पुनः भङ्गयित्वा स्वस्य सीमां विस्तारयति
"द नेगेटिव मेक्स् द पॉजिटिव" इत्यस्य बीजिंग-प्रीमियर-समारोहे लु यू-चलच्चित्रसमूहस्य प्रदर्शनोत्तर-आदान-प्रदानसत्रे लु यू-इत्यनेन निर्देशकं वेन् शिपेइ इत्यनेन पृष्टवान् यत् सः प्रथमवारं झू यिलोन्-इत्यस्य हुआङ्ग-झेन्कै-इत्यस्य भूमिकां कर्तुं कथं ज्ञातवान्
वेन् शिपेई इत्यनेन उक्तं यत् एषा शनैः शनैः परस्परं समीपं गमनस्य प्रक्रिया आसीत्, ततः परं झु यिलोङ्ग् इत्यस्मै पटकथां दत्त्वा दीर्घकालं यावत् वार्तालापः अभवत् ।
वेन् शिपेइ इत्यस्य मनसि आसीत् यत् नीलकेशः झू यिलोङ्गः यथार्थतया हुआङ्ग झेन्कै इति अभवत् ।
हुआङ्ग जेन्काई इत्यस्य भूमिकां निर्वहणं झू यिलोङ्ग इत्यस्य जीवनस्य पटकथां भङ्गयितुं प्रयत्नः इव अस्ति ।
झू यिलोङ्ग इत्यनेन उक्तं यत् यदा सः अस्य पात्रस्य साक्षात्कारं कृतवान् तदा तस्य जीवनस्य स्थितिः "शून्यतायाः पूर्णा" इति वर्णयितुं शक्यते यद्यपि तस्य दैनन्दिनकार्यकार्यक्रमः अतीव पूर्णः आसीत् तथापि सः परिवर्तनस्य आकांक्षां कुर्वन् आसीत्
सः आशास्ति यत् एतादृशं पात्रं प्रेक्षकाणां समीपं आनयिष्यति येन सर्वे अनुनादं अनुभवितुं शक्नुवन्ति, किञ्चित् परिवर्तनस्य साहसं च प्राप्नुवन्ति।
मम विश्वासः अस्ति यत् डौबन् इत्यत्र सर्वेषां ७.२ रेटिंग् इत्यनेन तस्मै केचन उत्तराणि प्राप्तानि सन्ति——
"मम हृदये एकः सुनामी आसीत् यः पलायितुं मुक्तः भवितुम् इच्छति स्म।"
"चलच्चित्रं दृष्ट्वा अहं किमपि कर्तुं आरभणीयमिव अनुभूतवान्।"
“यदि भवतः अरुचिकरं जीवनलिपिः सम्मुखीभवति तर्हि स्वयमेव पुनः लिखतु।”
उत्तमं रोमान्स् चलच्चित्रं केवलं प्रेम्णः विषये एव न वदति।
इदं जीवनस्य चलच्चित्रस्य इव अधिकं भवति।
निर्देशकः वेन् शिपेइ इत्यनेन उक्तं यत् चलचित्रं स्वप्ननिर्माणयन्त्रं, प्रेक्षकाणां वास्तविकजीवनात् पलायनार्थं मनमाना द्वारं च अस्ति ।
ततः मिलित्वा एतत् कल्पनाद्वारं उद्घाट्य जीवनस्य विषये एकं प्रश्नं सम्पूर्णं कृत्वा अल्पकालं यावत् पलायनं कुर्वन्तु।
यथा चलचित्रस्य अन्त्यगीते यत् गायते——
ये जनाः मूलतः आर्कटिक-देशे निवसन्ति स्म, ते जोखिमं स्वीकुर्वन्ति स्म,
प्रस्थातुं निश्चयं कुर्वन्ति ते परस्परं मिलिष्यन्ति।
- Luyu Movie Group ✖️"नकारात्मकं सकारात्मकं करोति"-