2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
People’s Daily Online, Chengdu, August 13 (Reporter Guo Ying) अगस्त 11 दिनाङ्के सिचुआन्-नगरस्य जिगोङ्ग-नगरे २-टन-पेलोड्-क्षमतायुक्तं विशालं द्वि-इञ्जिन-मानवरहितं परिवहन-विमानं प्रथमं परीक्षण-विमानं सम्पन्नवान्
अस्य आदर्शस्य सफलं प्रथमं उड्डयनं मम देशस्य स्वतन्त्रतया विकसितस्य बृहत्-प्रमाणस्य मानवरहित-परिवहन-विमानस्य कृते नूतनं सफलतां चिह्नयति | छायाचित्रं ज़िगोङ्गविमानन औद्योगिकनिकुञ्जस्य सौजन्येन
तस्मिन् दिने ११:३० वादने विमानं धावनमार्गे प्रविश्य यथानियोजितं २० निमेषान् यावत् उड्डीय सुचारुतया अवतरत् ।
सम्प्रति एतत् प्रतिरूपं विपण्यमागधानुसारं विकसितं भवति तथा च चीनदेशस्य बृहत्तमं, राष्ट्रियस्तरस्य उत्पादितं, बृहत्तमं मानवरहितं परिवहनविमानम् अस्ति छायाचित्रं ज़िगोङ्गविमानन औद्योगिकनिकुञ्जस्य सौजन्येन
अवगम्यते यत् एतत् प्रतिरूपं स्वतन्त्रतया सिचुआन टेङ्गडुन विज्ञानं प्रौद्योगिकी कम्पनी लिमिटेड् इत्यनेन विकसितम् अस्ति।इदं चीनदेशे वर्तमानकाले विपण्यमागधानुसारं विकसितं बृहत्तमं राष्ट्रियस्तरं च निर्मितं बृहत्तमं द्वि-इञ्जिन-मानवरहितं परिवहनविमानम् अस्ति १६.१ मीटर् इत्यस्य दीर्घता १३.९ मीटर् च अस्ति । तस्मिन् एव काले विमानस्य बृहत् भारक्षमता, विशालं स्थानं, सुलभं भारं अवरोहणं च, उच्चविश्वसनीयता, उच्चसुरक्षा, उच्चबुद्धिः च इति लक्षणम् अपि अस्ति अस्य सफलं प्रथमं उड्डयनं मम देशस्य कृते न्यून-उच्चक्षेत्रे बृहत्-मानवरहित-परिवहन-विमानानाम् उच्च-स्तरस्य आत्मनिर्भरतां, आत्मनिर्भरतां च प्राप्तुं नूतनं सफलतां चिह्नितवान् |.