2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"एकदिने सहस्रमाइलपर्यन्तं नद्यः पर्वताः च पुनर्स्थापिताः भवन्ति..." "कविः" ली बाई इत्यस्य शाश्वतगीतं नूतनरूपेण विश्वस्य समक्षं प्रस्तुतं भविष्यति, तथा च चोङ्गकिंग्-नगरस्य थ्री-गॉर्ज्स्-भ्रमणमार्गः पुनः प्रारब्धः अस्ति! अगस्तमासस्य १३ दिनाङ्के चोङ्गकिङ्ग् कनार्ड् सेन्चुरी क्रूज् कम्पनी लिमिटेड् इत्यस्मात् वार्ता आगता यत् अस्मिन् वर्षे अक्टोबर् मासे प्रस्थातुं योजनाकृतः नूतनः थ्री गॉर्ज्स् भ्रमणमार्गः अधुना पूर्वविक्रयणम् आरब्धः अस्ति।
योजनानुसारं "एकदिने सहस्रमाइलपर्यन्तं समाधिस्थानानि प्रत्यागतानि" इति विषयेण याङ्गत्सेनद्याः त्रयः गॉर्ज्स् इति अस्य एकदिवसीययात्रायाः यात्राकार्यक्रमः केवलं प्रायः ७ घण्टाः एव सघनीकृतः एतेन जहाजे आरुह्यमाणाः सर्वे पर्यटकाः प्रातः आरभ्य सम्पूर्णं त्रिगर्गं तरितुं शक्नुवन्ति, ततः पूर्वं हुबेई-प्रान्तस्य यिचाङ्ग-नगरे अवतरितुं शक्नुवन्ति यद्यपि यात्रासमयः बहु लघुः भवति तथापि यात्रायोजनां कुर्वन् पर्यटकानां कृते अधिकं लचीलतां योजयिष्यति इति न संशयः ।
याङ्गत्से-नद्याः त्रयः गङ्गा-यात्रा सर्वदा चोङ्गकिङ्ग्-नगरस्य सांस्कृतिकपर्यटनस्य नेत्रयोः आकर्षकं व्यापारपत्रं भवति । तेषु केवलं दर्शनार्थं भ्रमणं कुर्वतां पर्यटकानां इतिहासः ५० वर्षाणाम् अतिक्रान्तः अस्ति । परन्तु बहवः यात्रा-उत्साहिणः पर्यटकाः च ये त्रि-गॉर्ज्-नगरं गतवन्तः, ते अवश्यमेव अवलोकितवन्तः यत् पूर्वं केवलं चोङ्गकिङ्ग्-नगरात् यिचाङ्ग-नगरं यावत् क्रूज्-यानानि एव उपलभ्यन्ते, यात्रा-सूचनाः च सर्वे ३-५ दिवसाः आसन् चिरकालात् अनेकेषां पर्यटकानां कृते समयस्य अभावात् त्रिगर्जस्य यात्रां त्यक्तुं अन्यः विकल्पः नास्ति ।
"याङ्गत्से-नद्याः त्रयः गङ्गाः, याङ्गत्से-नद्याः च त्रयः गर्जाः च एकदिवसीयः दर्शनीयः भ्रमणः यः अस्माभिः अस्मिन् समये आरब्धः, सः 'काव्य-अमरः' ली बाई, 'नद्यः सहस्रमाइलः च इति शाश्वत-पाठं परिवर्तयितुं वर्तते समाधिः एकस्मिन् दिने पुनः आगच्छति', इति किञ्चित् यत् साधारणाः पर्यटकाः स्वयात्रायाः समये आनन्दं प्राप्तुं शक्नुवन्ति "सेन्चुरी क्रूज् इत्यस्य प्रासंगिकाः कर्मचारिणः पत्रकारैः अवदन् यत् वर्तमानकाले अक्टोबर् मासे याङ्गत्से नदीयाः त्रयः गॉर्ज्स् इत्यस्य एकदिवसीययात्रा आरभ्यते, समाप्तं च भवति फेङ्गजी, चोङ्गकिंग् तथा माओपिङ्ग्, यिचाङ्ग, हुबेई। स्थानद्वयात् क्रूज-नौकाः प्रस्थास्यन्ति, पर्यटकाः स्वस्य आवश्यकतानुसारं प्रस्थानस्थानं चिन्वितुं शक्नुवन्ति । विशेषतया उल्लेखनीयं यत् यद्यपि अस्याः यात्रायाः केवलं प्रायः ७ घण्टाः भवन्ति तथापि याङ्गत्से-नद्याः त्रयः गॉर्ज् इत्यस्य अत्यन्तं आवश्यकाः भागाः अत्र आच्छादिताः सन्ति । .