समाचारं

डेङ्ग यापिङ्गः - सुपर ग्राण्डस्लैम् इत्यस्मिन् अधुना यावत् केवलं त्रयः जनाः सन्ति, अहं, मा लाङ्ग्, फैन् झेडोङ्ग् च

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ अगस्तदिनाङ्के लाइव् प्रसारणसमाचारः कार्यक्रमे डेङ्ग यापिङ्ग् इत्यनेन टेबलटेनिस् सुपर ग्राण्ड् स्लैम् इत्यस्य उल्लेखः कृतः सा अवदत् यत् सुपर ग्राण्ड् स्लैम् इत्यस्मिन् अद्यावधि केवलं त्रयः जनाः सन्ति, सा, मा लाङ्ग्, फैन् झेण्डोङ्ग च।

डेङ्ग यापिङ्गः - क्षियाओपाङ्गः प्रथमवारं ग्राण्डस्लैम्-क्रीडकः अभवत्, अपि च सः सुपर-ग्राण्ड्-स्लैम्-क्रीडकः अपि प्राप्तवान् ।

याङ्ग लान् - भवान् तत्र अवश्यमेव अस्ति।

डेङ्ग यापिङ्गः - हाहा, भगिनी याङ्ग लान्, आम्, अनुमानं कुरु अन्यः कः अस्ति ?

याङ्ग लान् - अन्यः कः अस्ति ?

डेङ्ग यापिङ्गः - भवान् ग्राण्डस्लैम् इति जानाति अर्थात् विश्वकपः, विश्वचैम्पियनशिपः, ओलम्पिकक्रीडा च, ते सर्वे एकलक्रीडायाः विषये एव सन्ति। सुपर ग्राण्डस्लैम् एशियातः अर्थात् एशियाकपः, एशियाई चॅम्पियनशिपः, एशियाईक्रीडा च आरभ्यते, ततः विश्वकपः, विश्वचैम्पियनशिपः, ओलम्पिकक्रीडा च योजयति

याङ्ग लान् : झाङ्ग यिनिङ्ग्, किम् ?

डेङ्ग यापिङ्गः - अद्यापि न, अन्यौ द्वौ अपि पुरुषौ स्तः।

याङ्ग लान् - लियू गुओलियाङ्गः कुत्र अस्ति ? यद्यपि सः इदानीं प्रशिक्षकः अस्ति तथापि सः (अद्यापि) नास्ति इव भासते।

डेङ्ग यापिङ्गः - वयं त्रयः मा लाङ्गः, क्षियाओपाङ्गः, अहं च। अन्यत् उक्तिः अस्ति यत् यदि भवान् चीनीयस्पर्धाः समावेशयति, यतोहि भवान् जानाति यत् घरेलुस्पर्धाः एव सर्वाधिकं कठिनाः सन्ति, तर्हि भवान् राष्ट्रियचैम्पियनशिपं राष्ट्रियक्रीडां च जितुम् अर्हति, अस्मिन् विशाले कुटुम्बे च सर्वाणि एकलक्रीडाः क्रीडितव्यानि , वयं त्रयः जनाः स्मः।