2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा युक्रेन-सेना रूसी-मुख्यभूमिं आक्रमितवती तदा पुटिन् पूर्वीय-सहयोगिनां सैनिकानाम् प्रेषणं न प्रतीक्षते स्म, तस्मिन् महत्त्वपूर्णे क्षणे युक्रेन-श्वेत-सीमायां चेन् बिङ्ग-सैनिकाः केवलं शत-किलोमीटर्-दूरे दक्षिणदिशि गन्तुं शक्नुवन्ति स्म एकः क्रमः ।
नमस्कार सर्वेभ्यः, "Yang Men's Insights" इत्यत्र स्वागतम्।
केवलं कतिपयदिनानि पूर्वं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की रूस-युक्रेन-शान्तिवार्तायाः परिस्थितयः निर्मातुं स्वस्य इच्छां प्रकटितवान् तथापि केवलं एकसप्ताहस्य अनन्तरं जेलेन्स्की इत्यनेन युक्रेन-सैनिकाः रूसी-मुख्यभूमिं आक्रमणं कर्तुं आदेशः दत्तः ।
युक्रेन सेना
रूसीसेनायाः प्रमुखः जनरल् स्टाफ् गेरासिमोवः राष्ट्रपतिं पुटिन् इत्यस्मै एतस्य स्थितिं ज्ञापितवान् यत् पश्चिमे रूसस्य कुर्स्क् ओब्लास्ट् इत्यस्य विरुद्धं आक्रमणे न्यूनातिन्यूनं सहस्रं युक्रेनदेशस्य सशस्त्रसेनाः भागं गृहीतवन्तः, ततः पक्षद्वयस्य मध्ये भयंकरः युद्धः अभवत्।
युक्रेनदेशस्य आकस्मिकप्रहारस्य सम्मुखे रूसदेशः शीघ्रमेव प्रतिक्रियां दत्त्वा दशसहस्राणि स्थानीयजनाः निष्कास्य कुर्स्क्, ब्रायन्स्क्, बेल्गोरोड् क्षेत्रेषु आतङ्कवादविरोधी कार्याणि आरब्धवान्
रूसदेशेन प्रकाशितस्य "युद्धप्रतिवेदनस्य" अनुसारं१० तमे स्थानीयसमये रूसीसेना कुर्स्क्-दिशि १,१२० जनान् १४० शस्त्राणि च नष्टवती, यत्र १५ सेनापतयः २२ टङ्काः च आसन्。