समाचारं

क्वान् होङ्गचान् इत्यस्य गृहनगरं अन्तर्जालप्रसिद्धानां प्रवेशस्थानं जातम्, यत्र जनाः दिवारात्रौ गस्तं कुर्वन्ति, स्वच्छतां च कुर्वन्ति ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहु मनोरञ्जनसमाचारः गोताखोरः क्वान् होङ्गचान् पेरिस-ओलम्पिक-क्रीडायां विजयं प्राप्तस्य अनन्तरं तस्याः गृहनगरः मैहे-ग्रामः, माझाङ्ग-नगरः, माझाङ्ग-मण्डलस्य, झान्जियाङ्ग-नगरस्य, गुआङ्गडोङ्ग-प्रान्तस्य, अन्तर्जाल-प्रसिद्धानां कृते प्रवेशस्थानं जातम् ओलम्पिकक्रीडायाः लोकप्रियतायाः कारणात् अधिकाधिकाः पर्यटकाः मैहे ग्रामे आगच्छन्ति, ग्रामे अधिकाधिकाः खाद्यस्य स्तम्भाः स्थापिताः सन्ति ।

अगस्तमासस्य ११ दिनाङ्के एकेन नेटिजनेन गृहीतस्य भिडियोतः वयं पश्यामः यत् पितामहस्य क्वान् होङ्गचान् इत्यस्य गृहस्य द्वारे बहवः जनाः छायाचित्रं गृहीत्वा चेक-इनं कुर्वन्ति। भित्तिस्य एकस्मिन् पार्श्वे "मित्राः, मैहे ग्रामः भवतः स्वागतं करोति" इति चिह्नं स्थापितं, अपरभागे च वेष्टनेन परितः पर्यटकाः भित्तिं न खरदन्ति मैहे ग्रामस्य ग्रामजनानां मते ग्रामे पर्यटकानाम् आवागमनेन तेषां जीवनं किञ्चित् बाधितं, परन्तु समग्रप्रभावः महत्त्वपूर्णः नास्ति। व्यवस्थां निर्वाहयितुम् अधुना मैहे ग्रामः अतीव व्यस्तः अस्ति ।

अगस्तमासस्य १२ दिनाङ्के मैहे ग्रामस्य कार्यकर्तारः पत्रकारैः अवदन् यत् सम्प्रति नगरेण, पुलिसस्थानकेन च गस्त्यर्थं दिवारात्रौ कर्मचारिणः प्रेषिताः, तथा च ग्रामेण गस्तीषु, सफाईकार्य्येषु च भागं ग्रहीतुं स्वयंसेवकाः अपि प्रेषिताः “वयं प्रतिदिनं प्रतिदिनं स्वच्छतां कुर्मः, कदाचित् च अस्माभिः रात्रौ यावत् व्यस्तता भवितुमर्हति ।