समाचारं

अगस्तमासात् आरभ्य प्रायः १० संस्थाः मैग्पाई वेल्थ् फण्ड् सेल्स कम्पनी इत्यनेन सह स्वस्य अनुबन्धं समाप्तवन्तः अन्यः उपभोक्तृ-आरईआईटी-सूचीभवितुं प्रवृत्तः अस्ति;

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्नल रिपोर्टर: जिओ रुइडोंग सम्पादक: ये फेंग

तियानसी लिआंगजी दैनिक अंक 4711. अद्यतनस्य कोषवार्तायाः त्वरितं अवलोकनम्

1. सिण्डा ऑस्ट्रेलिया एशिया फण्ड् स्वस्य सहायकसंस्थायाः 60% इक्विटी स्थानान्तरयति

१२ अगस्तदिनाङ्के शङ्घाई-स्टॉक-एक्सचेंजस्य जालपुटे सूचनायां ज्ञातं यत् सिण्डा-ऑस्ट्रेलिया-एशिया-फण्ड् आधिकारिकतया स्वस्य पूर्णस्वामित्वयुक्तस्य निधिसहायकसंस्थायाः ६०% भागं सूचीकृत्य स्थानान्तरितवान् as Cinda Emerging Assets) इक्विटी। (Via: दैनिक आर्थिकसमाचारः)

2. अन्यः उपभोक्तृ-REITs सूचीकृतः भवितुं प्रवृत्तः अस्ति

शङ्घाई-स्टॉक-एक्सचेंजस्य आधिकारिक-जालस्थलस्य अनुसारं हुआन-बैलियन-उपभोक्तृ-बन्द-इन्फ्रास्ट्रक्चर-प्रतिभूति-निवेश-निधिः सूचीकरण-व्यापार-घोषणा जारीकृतवान्, अगस्त-मासस्य १६ दिनाङ्के व्यापाराय शङ्घाई-स्टॉक-एक्सचेंज-मध्ये प्रवेशं कर्तुं योजनां च कृतवान् (Via: चीन कोष समाचारः)

3. वर्षे 82 निधिनां प्रबन्धनशुल्कं, संरक्षणशुल्कं च “द्विगुणं न्यूनीकृतम्” ।

पवनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे अगस्तमासस्य १२ दिनाङ्कपर्यन्तं १२० निधयः (केवलं मुख्यसङ्केतस्य गणनां कृत्वा) प्रबन्धनशुल्कं न्यूनीकृतवन्तः, ११२ निधयः स्वस्य अभिरक्षणशुल्कं न्यूनीकृतवन्तः, ८२ निधयः च स्वस्य प्रबन्धनशुल्कं, अभिरक्षणशुल्कं च न्यूनीकृतवन्तः (माध्यमेन: प्रतिभूति दैनिक)

4. प्रायः 10 अधिकाः संस्थाः मैग्पाई वेल्थ् फण्ड् सेल्स कम्पनी इत्यनेन सह अनुबन्धं समाप्तवन्तः

अपूर्ण-आँकडानां अनुसारं जुलाई-मासे "ब्रेकअप-तरङ्गस्य" अनुभवस्य अनन्तरं अगस्त-मासात् आरभ्य बोहाई हुइजिन्-प्रतिभूति-संपत्ति-प्रबन्धन-सहिताः प्रायः १० निधि-कम्पनयः, प्रतिभूति-संपत्ति-प्रबन्धन-कम्पनयः च मैग्पाई-धन-निधि-विक्रय-कम्पनी-लिमिटेड्-निधिना सह स्वसम्बन्धं समाप्तवन्तः विक्रयव्यापारः। तदतिरिक्तं केचन निधिकम्पनयः बीजिंग झोङ्गझी निधिविक्रयकम्पनी लिमिटेड् इत्यत्र स्वस्य निधिविक्रयव्यापारं समाप्तवन्तः। (Via: चीन व्यापार समाचार)