2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बाजारस्य अनिश्चिततायाः कारणेन अमेरिकीप्रौद्योगिकीप्रारम्भिकसार्वजनिकप्रस्तावेषु (IPOs) दशकद्वयाधिकेषु दीर्घतमा मन्दता अभवत्, अनिश्चितता च २०२३ तमवर्षपर्यन्तं निरन्तरं वर्तते
यथा वयं सर्वे जानीमः, फेडरल् रिजर्वस्य निरन्तरव्याजदरवृद्ध्या स्टॉकमूल्याङ्कनं प्रहारं कृतम्, अन्ये च कारकाः यथा युक्रेनदेशे युद्धं, अमेरिकादेशे चीनस्य सूचीकरणविनियमानाम् परिवर्तनं च अमेरिकी-आईपीओ-क्रियाकलापस्य न्यूनतां जनयति
वालस्ट्रीट्, अमेरिका
चीनदेशस्य विदेशेषु सूचीकरणमार्गदर्शनसंस्थायाः होङ्गये फाइनेन्शियल ग्रुप् इत्यनेन उक्तं यत् यद्यपि बहवः कम्पनयः सूचीकरणं विलम्बयन्ति तथापि अधुना योजनां आरभ्य सम्यक् आईपीओ प्रक्रिया स्थापिता इति सुनिश्चितं कर्तुं उत्तमः समयः अस्ति येन कम्पनयः यदा विपण्यस्थितौ सुधारं कुर्वन्ति तदा शीघ्रं कार्यं कर्तुं शक्नुवन्ति।
IPO अथवा deSPAC प्रक्रियायाः सह व्यवहारस्य समये शासनस्य, जोखिमप्रक्रियाणां, वित्तीय-आदि-विवरणानां च कठोरपरीक्षा भवति
सज्जताः - यथा साइबरसुरक्षायाः साइबरबीमाकवरेजस्य च समीक्षा, उत्तमशासनप्रथानां कार्यान्वयनम्, निदेशकानां अधिकारिणां (D&O) दायित्वबीमानां पुनः दर्शनं, प्रतिभाधारणदृष्टिकोणेषु निकटतया ध्यानं च - कम्पनीभ्यः वर्तमानस्य "डाउनटाइमस्य" लाभं ग्रहीतुं सक्षमं करिष्यति यत् ते कस्यापि परिहाराय शक्नुवन्ति निकटभविष्यत्काले सूचीकरणस्य विषये त्वरितम्।