समाचारं

उद्यमाः कथं "विशेषता, विशेषज्ञता, नवीनता" इति मार्गं प्रति गन्तुं शक्नुवन्ति।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य द्रुतगत्या परिवर्तमानव्यापारवातावरणे "विशेषीकरणं, विशेषज्ञता, नवीनता" उद्यमपरिवर्तनस्य उन्नयनस्य च महत्त्वपूर्णा दिशा अभवत् "विशेषज्ञः, विशेषीकृतः, नवीनः च" उद्यमाः तान् उद्यमान् निर्दिशन्ति ये विशेषज्ञतायां, परिष्कारे, विशिष्टतायां, नवीनतायां च उत्कृष्टतां प्राप्नुवन्ति । एतादृशानां उद्यमानाम् नवीनताक्षमता, उत्तमगुणवत्ता, कार्यक्षमता च, द्रुतविकासः च भवति, ते उच्चगुणवत्तायुक्तानां उद्यमानाम् मेरुदण्डः सन्ति, चीनस्य आर्थिकपरिवर्तनप्रक्रियायां च महत्त्वपूर्णां भूमिकां निर्वहन्ति जिउसी सॉफ्टवेयर तेषु अन्यतमः अस्ति, यः सहकारिकार्यालयस्य क्षेत्रे गहनप्रयत्नेन तथा च ग्राहकानाम् कृते प्रदत्तानां व्यावसायिकानां परिष्कृतानां च उत्पादानाम् सेवानां च श्रृङ्खलायाः कृते विशिष्टः अस्ति।

उद्यमानाम् कृते "विशेषज्ञः, विशेषः, नवीनः च" उद्यमः भवितुं न केवलं स्वस्य प्रतिस्पर्धां वर्धयितुं शक्नोति, अपितु उद्यमस्य निरन्तरवृद्धिगतिम्, विकासस्य अवसरान् च आनेतुं शक्नोति "विशेषज्ञः अभिनवः" उद्यमः इति नाम्ना जिउसी सॉफ्टवेयर ग्राहकानाम् निरन्तरप्रौद्योगिकीनवाचारस्य अनुकूलितसेवानां च माध्यमेन नवीनगुणवत्तायुक्तं उत्पादकताम् निर्मातुं साहाय्यं करोति, जीवनस्य सर्वेषु क्षेत्रेषु डिजिटलरूपान्तरणं बुद्धिमान् विकासं च प्रवर्धयति, चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासे च योगदानं ददाति तथा च समाज। ।

अत्र कम्पनीनां “विशेषज्ञता, विशेषज्ञता, नवीनता च” प्रति गन्तुं साहाय्यं कर्तुं केचन प्रमुखाः रणनीतयः सन्ति ।

सामरिकस्थानं स्पष्टीकरोतु तथा च विपण्यविभाजनं गभीरं कुर्वन्तु

मूलव्यापारे ध्यानं दत्तव्यम् : १.उद्यमाः स्वस्य मूलप्रतिस्पर्धां स्पष्टीकर्तव्याः, मुख्यविकासदिशारूपेण एकं वा अनेकं वा विपण्यखण्डं चयनं कुर्वन्तु, गहनकृष्यर्थं संसाधनं केन्द्रीकृत्य च।