समाचारं

असामान्यं १ सेण्ट् मुद्रा ६५०,००० गुणाधिकं वर्धितम् अस्ति वा कस्यचित् गृहे अस्ति?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनसमाजस्य आरएमबी-सङ्ग्रहः शौकानां निवेशविकल्पानां च विस्तृतः परिधिः जातः अस्ति, एतत् न केवलं जनान् पूर्वस्मृतीनां स्मरणं करोति, अपितु समृद्धं ऐतिहासिकं सांस्कृतिकं च मूल्यं धारयति । आरएमबी-सङ्ग्रहस्य विषये वदन्ते सति अस्माभिः तस्य मुख्यरूपद्वयं उल्लेखितव्यं भवति - मुद्राः, नोटः च । मुद्राणां, मौद्रिकव्यवस्थायाः महत्त्वपूर्णः भागः इति नाम्ना, तेषां विकासस्य इतिहासः समानरूपेण रङ्गिणी अस्ति, ते एतावता प्रचलितमुद्राणां चतुर्णां समुच्चयानां माध्यमेन गतवन्तः, प्रथमत्रिषु मुद्रासमूहेषु अधिकांशः दैनिकप्रसरणस्य चरणात् शान्ततया निवृत्ताः सन्ति, अभवन् निधिसंग्रहकर्तृणां साधनानि भवन्ति। अद्य वयं तानि कठिनमुद्राणि गभीररूपेण अन्वेषयामः ये कालस्य चिह्नं धारयन्ति, तेषां संग्रहमूल्यस्य रहस्यं च उद्घाटयामः ।

अस्माकं देशे निर्गताः प्रारम्भिकाः मुद्राश्रृङ्खलारूपेण हार्ड सेण्ट् मुद्राः आरम्भात् एव स्वस्य लघु-उत्तम-रूपेण जनानां अनुग्रहं प्राप्तवन्तः अस्मिन् मुद्राश्रृङ्खले त्रयः मुखमूल्याः सन्ति : १ सेण्ट्, २ सेण्ट्, ५ सेण्ट् च ते न केवलं आर्थिकव्यवहारस्य माध्यमाः सन्ति, अपितु कालस्य परिवर्तनस्य साक्षिणः अपि सन्ति । विशेषतः १-सेण्ट्-मुद्रा, विस्तृत-सञ्चारस्य, विशाल-सञ्चारस्य च कारणात्, अद्यापि अनेकेषु गृहेषु, यथा धूलि-युक्तेषु शूकर-तटेषु, आकस्मिकतया द्रष्टुं शक्यते, येन जनानां अतीतानां विषये अनन्त-स्वप्नानि उत्पन्नानि भवन्ति