2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के समाचारानुसारं मस्कस्य अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी स्पेसएक्स्-इत्येतत् अस्मिन् वर्षे बहुवारं पर्यावरण-विनियमानाम् उल्लङ्घनं कृत्वा टेक्सास्-जलेषु प्रदूषकाणां अवैधरूपेण निर्वहनस्य आरोपः कृतः गतसप्ताहे टेक्सास् पर्यावरणगुणवत्ता आयोगेन (TCEQ) जारीकृते उल्लङ्घनसूचनायां स्पष्टतया उक्तं यत् SpaceX’s Starbase (Starba)se) प्रक्षेपणस्थले जलप्रलयव्यवस्थायाः गम्भीराः समस्याः सन्ति।
ज्ञातव्यं यत् अस्मिन् वर्षे मार्चमासस्य आरम्भे एव अमेरिकीपर्यावरणसंरक्षणसंस्थायाः क्षेत्र 6 कार्यालयेन (टेक्सास् तथा परिसरेषु उत्तरदायी) स्पेसएक्स् इत्यस्मै स्वच्छजलकानूनस्य उल्लङ्घनस्य आरोपं कृत्वा तथैव उल्लङ्घनसूचना जारीकृतवती आसीत्
सीएनबीसी इत्यनेन प्राप्ताः उल्लङ्घनसूचनाः, तत्सम्बद्धाः अन्वेषण-अभिलेखाः च दर्शयन्ति यत् टीसीईक्यू हार्लिंगेन् क्षेत्रीयकार्यालयाय ६ अगस्त २०२३ दिनाङ्के शिकायतां प्राप्तवतीदावाः SpaceX प्राधिकरणं विना अपशिष्टजलं निर्वहति. तदनन्तरं स्टारबेस् प्रक्षेपणस्थले जलसिञ्चकप्रणाल्याः पर्यावरणीयप्रभावस्य विषये कुलम् १४ शिकायतां क्षेत्रे प्राप्तम् ।
नियमानाम् अन्तर्गतं स्पेसएक्स् सहितं एयरोस्पेस् कम्पनीभिः संघीयविमानप्रशासनात् (FAA) प्रक्षेपणस्य अनुमतिं प्राप्तुं राज्यस्य संघीयकायदानानां अनुपालनं करणीयम् स्पेसएक्स् इत्यनेन प्रतिवर्षं २५ यावत् स्टारशिप् रॉकेट् प्रक्षेपणं, अवरोहणं च बोका चिका इत्यत्र कर्तुं आवेदनं कृतम् आसीत् ।उल्लङ्घनस्य सूचनाः अनुमोदनप्रक्रियायां विलम्बं कर्तुं शक्नुवन्ति तथा च स्पेसएक्स् इत्यत्र नागरिकदण्डं दातुं शक्नुवन्ति, अथवा गहनतरं अन्वेषणं आपराधिक-आरोपं च प्रेरयितुं शक्नुवन्ति ।