2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सद्यः समाप्ते पेरिस् ओलम्पिकक्रीडायां चीनीयप्रतिनिधिमण्डलेन अनेकेषु उदयमानेषु क्रीडासु ऐतिहासिकाः सफलताः प्राप्ताः, अपि च अनेकेषु तुल्यकालिकरूपेण आलम्बनक्रीडासु,यथा ब्रेक डान्सिङ्ग्, स्केटबोर्डिङ्ग्, जलपैडलिंग् च देशे क्रीडायाः उन्मादं प्रवृत्ताः सन्ति ।
गुआङ्गडोङ्ग-देशस्य हुइझोउ-नगरस्य एकस्मिन् स्केटबोर्ड्-क्लब्-मध्ये संवाददाता विभिन्न-वयसः किशोराः प्रशिक्षकाणां मार्गदर्शनेन स्केटबोर्ड-क्रीडायाः अभ्यासं कुर्वन्तः दृष्टवान् । प्रगतेः आयुवर्गस्य च आधारेण एतत् बहुषु लघुवर्गेषु विभक्तम् अस्ति, यत्र प्रतिप्रशिक्षकं औसतेन ५ तः ८ छात्राः एकस्मिन् समये प्रशिक्षणं ददति
छात्रः हुआङ्ग सियाओ : १.अहं गतमासे स्केटबोर्डिंग् शिक्षितुं आरब्धवान्, प्रायः एकमासपर्यन्तं च तत् करोमि। चीनदेशस्य स्केटबोर्डर-क्रीडकाः अतीव उत्तमाः इति पश्यन् अहं बहु ईर्ष्याम् अनुभवामि।
हुइझोउ-नगरं गुआङ्गडोङ्ग-प्रान्तीय-स्केटबोर्डिङ्ग-दलस्य प्रशिक्षण-आधारस्य स्थानम् अस्ति, तत्र स्केटबोर्डिङ्ग-वातावरणं सशक्तं वर्तते । क्लबस्य प्रभारी व्यक्तिः अवदत् यत् ओलम्पिकस्य लोकप्रियतायाः कारणात् अस्मिन् वर्षे पूर्ववर्षेभ्यः अपेक्षया अधिकाः युवानः छात्राः स्केटबोर्डिंग्-क्रीडायाः कृते पञ्जीकरणं कृतवन्तः। सम्प्रति चत्वारि स्केटबोर्डिंग् प्रशिक्षणवर्गाणि उद्घाटितानि सन्ति ।
स्केटबोर्डक्लबस्य प्रमुखः वू युएयङ्गः : १.न केवलं मातापितरः परामर्शं कर्तुं आगच्छन्ति, अपितु परितः स्थिताः शॉपिङ्ग् मॉल्स् अपि, युवानः सह, अस्मिन् परियोजनायां ध्यानं दास्यन्ति।