समाचारं

अन्तर्राष्ट्रीयविद्यालयानाम् शरदऋतुभर्तिः : विदेशेषु अध्ययनं कुर्वतां कनिष्ठानां छात्राणां प्रवृत्तिः क्रमेण उद्भवति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य प्रवेशेन घरेलु-अन्तर्राष्ट्रीयविद्यालयानाम् शरदऋतुप्रवेशस्य समाप्तिः भवति, विदेशीयविद्यालयेषु विदेशे अध्ययनार्थं आवेदनानि अपि चरमपरामर्शऋतौ प्रविशन्ति। कतिपयदिनानि पूर्वं बीजिंग बिजनेस डेली इत्यस्य संवाददातारः अन्तर्राष्ट्रीयविद्यालयानाम्, अनेकानाम् शैक्षणिकसंस्थानां च शरदऋतुभर्तीपरामर्शसभायां ज्ञातवन्तः यत् अस्मिन् वर्षे परामर्शानां आधारेण कनिष्ठानां छात्राणां कृते विदेशे अध्ययनविषये परामर्शानां अनुपातः वर्धमानः अस्ति, तथा च विदेशे अध्ययनं कर्तुं योजनां कुर्वन्तः छात्राः उच्चविद्यालयस्य द्वितीयवर्षात् कनिष्ठ उच्चविद्यालयं प्रति गतवन्तः तृतीयचरणस्य विदेशे अध्ययनस्य स्नातकपरामर्शस्य अनुपातः अपि प्रायः २०% तः ४०% यावत् वर्धितः अस्ति। तस्मिन् एव काले यदा गन्तव्यस्थानानां संस्थानां च चयनस्य विषयः आगच्छति तदा अद्यापि अधिकांशस्य इच्छुकानाम् अन्तर्राष्ट्रीयछात्राणां कृते यूनाइटेड् किङ्ग्डम्-अमेरिका-देशयोः संस्थाः प्रथमः विकल्पः एव सन्ति यथा यथा केषुचित् विदेशेषु संस्थासु शिक्षणशुल्कं वर्धते तथा तथा अधिकाधिकाः सम्भाव्य अन्तर्राष्ट्रीयछात्राः विदेशे अध्ययनस्य व्यय-प्रभावशीलतायाः प्रमुखविकल्पानां च विषये ध्यानं दातुं आरभन्ते।

कनिष्ठ उच्चविद्यालयस्य तृतीयश्रेणीं प्रति उन्नतिः

विदेशेषु महाविद्यालयानाम् आवेदनस्य ऋतुः सितम्बरमासे नूतनसत्रस्य च समीपं गच्छति, बीजिंगनगरस्य अन्तर्राष्ट्रीयविद्यालयानाम् शरदऋतुभर्तीपरामर्शसत्राः अपि निरन्तरं लोकप्रियाः सन्ति। बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता कतिपयदिनानि पूर्वं बीजिंगनगरे आयोजितायां परामर्शसभायां दृष्टवान् यत् न्यू चैनल्, बीजिंग ऐडी स्कूल्, किङ्ग्मियाओ स्कूल इत्यादीनां प्रमुखानां उद्योगब्राण्ड्-बूथ्-स्थानेषु अभिभावकाः छात्राः च परामर्शाय आगच्छन्ति स्म

बीजिंग-व्यापार-दिनाङ्कस्य एकः संवाददाता घटनास्थले एव ज्ञातवान् यत् अस्मिन् वर्षे केचन घरेलु-अन्तर्राष्ट्रीय-विद्यालयाः स्वस्य नामाङ्कनस्य विस्तारं कृतवन्तः, परामर्शाय आगच्छन्तानाम् छात्राणां आयुवर्गः अपि तुल्यकालिकरूपेण अल्पः अस्ति मध्यविद्यालयस्य छात्राणां अतिरिक्तं केचन प्राथमिकविद्यालयस्य छात्राः अपि परामर्शसभायां उपस्थिताः आसन्, तथा च तेषां मातापितृभिः नेतृत्वे विदेशे अध्ययनस्य नवीनतमप्रवृत्तीनां विषये अन्तर्राष्ट्रीयविद्यालयानाम् स्थितिः च ज्ञातुं शक्नुवन्ति स्म

अवगम्यते यत् समयसूचनानुसारं विदेशेषु महाविद्यालयानाम् विश्वविद्यालयानाञ्च आवेदनसमयः मूलतः अक्टोबर्-मासस्य परितः भवति, अक्टोबर्-मासः विदेशे अध्ययन-उद्योगस्य आवेदनस्य चरम-ऋतुः अपि भवति विदेशे अध्ययनं कर्तुम् इच्छन्तीनां छात्राणां सज्जताचक्रं प्रायः २-३ मासान् पूर्वं भवति, यस्य अपि अर्थः अस्ति यत् अगस्तमासात् आरभ्य विदेशे अध्ययनं कर्तुम् इच्छन्तः बहवः छात्राः विदेशे अध्ययनार्थं सज्जतायाः चरणे प्रविष्टाः सन्ति।

न्यू चैनल् किआन्चेङ्ग स्टडी एब्रोड् बीजिंग कम्पनी इत्यस्य घूर्णननिदेशकः फन् जिन्सिउ इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे उक्तं यत् अस्मिन् वर्षे परामर्शानां आधारेण विदेशे अध्ययनं कुर्वतां कनिष्ठानां छात्राणां प्रवृत्तिः अधिकाधिकं स्पष्टा भवति। यथा, ये छात्राः स्नातकस्तरस्य विदेशे अध्ययनं कर्तुम् इच्छन्ति ते प्रायः विगतकेषु वर्षेषु उच्चविद्यालयस्य द्वितीयवर्षे एव विदेशे अध्ययनस्य योजनां आरब्धवन्तः, परन्तु विगतवर्षद्वये एषः समयबिन्दुः तृतीयवर्षं यावत् उन्नतः अभवत् कनिष्ठ उच्च विद्यालय।

फैन् जिन्क्सिउ इत्यस्य मते वर्तमानकाले स्नातकस्तरस्य विदेशे अध्ययनस्य विषये परामर्शं कुर्वतां छात्राणां अनुपातः स्नातकोत्तरस्तरस्य अनुपातात् अधिकः अस्ति। समग्रतया विदेशे स्नातकस्य अध्ययनस्य परामर्शस्य परिमाणं पूर्वं कुलपरामर्शमात्रायाः २०% तः ३०% यावत् एव आसीत्, परन्तु अस्मिन् वर्षे एषः अनुपातः ४०% यावत् अभवत्

अस्मिन् वर्षे न्यू ओरिएंटल इत्यनेन प्रकाशितेन "विदेशेषु अध्ययनं कुर्वतां चीनीयछात्राणां विकासस्य प्रतिवेदनम्" (अतः परं "रिपोर्ट्" इति उच्यते) ज्ञायते यत् विगतदशवर्षेषु मम देशे विदेशे अध्ययनं कर्तुं रुचिं विद्यमानानाम् अधिकांशः जनाः स्नातकाः एव सन्ति छात्राः, परन्तु तेषां प्रवृत्तिः कनिष्ठानां छात्राणां प्रति आरब्धा अस्ति। २०२४ तमे वर्षे विदेशे अध्ययनं कर्तुम् इच्छन्तानाम् उच्चविद्यालयस्य छात्राणां संख्या विगतचतुर्वर्षेषु प्रथमवारं पुनः उत्थापिता भविष्यति । काई तक विदेशे अध्ययनस्य ग्राहकसेवादत्तांशः अपि दर्शयति यत् २०२१ तः वर्तमानपर्यन्तं विदेशे स्नातकस्य अध्ययनस्य पृच्छनानां परिमाणं वर्षे वर्षे वर्धमानं वर्तते।

यूके-देशे अमेरिका-देशे च विदेशेषु अध्ययनस्य लोकप्रियता अद्यापि वर्तते

विदेशे अध्ययनस्य प्रवृत्तौ समग्रपरिवर्तनं दृष्ट्वा, कनिष्ठानां छात्राणां लक्षणानाम् अतिरिक्तं, ये जनाः विदेशे अध्ययनं कर्तुम् इच्छन्ति, तेषां विद्यालयचयनस्य विषये अपि किञ्चित् समायोजनं कृतम् अस्ति यदा विदेशे अध्ययनस्य गन्तव्यस्थानानां चयनस्य विषयः आगच्छति तदा अमेरिका, यूनाइटेड् किङ्ग्डम् च अद्यापि लोकप्रियाः विकल्पाः सन्ति । संस्थागतदत्तांशैः ज्ञायते यत् उच्चशिक्षास्तरस्य मुख्यभूमिचीनदेशे अन्तर्राष्ट्रीयछात्राणां सर्वाधिकं संख्यां विद्यमानाः शीर्षत्रयदेशाः सन्ति संयुक्तराज्यसंस्था (२८९,५२६), संयुक्तराज्यसंस्था (१५८,३३५), आस्ट्रेलिया (१४०,१११) च

न्यू ओरिएंटलस्य "रिपोर्ट्" इत्यनेन अपि ज्ञायते यत् २०१५ तः २०२४ पर्यन्तं दशवर्षेषु विदेशेषु अध्ययनार्थं अमेरिका, यूनाइटेड् किङ्ग्डम् च सर्वाधिकं लोकप्रियाः देशाः सन्ति विगतपञ्चवर्षेषु संयुक्तराज्यसंस्थायाः स्थाने विदेशेषु अध्ययनं कर्तुम् इच्छितानां कृते सर्वाधिकं लोकप्रियः देशः अभवत्, यतः तस्य लघुतरशैक्षणिकव्यवस्थायाः, तुल्यकालिकरूपेण स्थिरराजनैतिकवातावरणस्य च कारणात्

तस्मिन् एव काले महाविद्यालयस्य क्रमाङ्कनम् अपि एकः प्रमुखः कारकः अस्ति यस्य विषये ये जनाः विद्यालयं चयनं कुर्वन्ति तदा ध्यानं ददति सामान्यवातावरणे परिवर्तनेन सह अधिकाः छात्राः स्नातकोत्तररोजगारस्य दरं, ट्यूशनं च गृह्णन्ति विद्यालयस्य चयनं कुर्वन् शुल्कं विचार्य।

फैन जिन्क्सिउ इत्यस्य मते विदेशेषु अध्ययनं कुर्वतां कनिष्ठानां छात्राणां मध्ये अभिभावकानां छात्राणां च चिन्ता न केवलं विदेशे अध्ययनस्य गन्तव्यस्य विषये भवति, अपितु संस्थानां श्रेणी, सुरक्षा, प्रमुखाः, स्नातकपदवीं प्राप्तुं सुलभं वा इति च चिन्ता भवति। यथा यथा देशे विदेशे च विदेशे अध्ययनस्य सूचनायाः अन्तरं संकुचितं भवति तथा तथा मातापितरः छात्राः च विद्यालयस्य चयनं कुर्वन्तः अधिकं व्यापकाः अभवन्।

ज्ञातव्यं यत् देशे विदेशे च अधिकाधिकं निकटतया शैक्षिकविनिमयस्य सन्दर्भे आन्तरिकछात्राणां कृते अध्ययनमार्गाः अधिकविविधतां प्राप्तवन्तः, तथा च केषुचित् देशेषु क्षेत्रेषु च महाविद्यालयाः विश्वविद्यालयाः च घरेलुमहाविद्यालयप्रवेशपरीक्षापरिणामान् स्वीकुर्वितुं आरब्धाः। काई तक इत्यस्मिन् बीजिंग-अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य विदेशे अध्ययनस्य महाप्रबन्धिका जिया होङ्ग्यान् इत्यनेन उक्तं यत् घरेलुमहाविद्यालयप्रवेशपरीक्षायाः स्कोरः अधिकाधिकैः विदेशसंस्थाभिः मान्यतां प्राप्तः अस्ति, तस्य उपयोगेन स्नातकपाठ्यक्रमेषु प्रत्यक्षतया आवेदनं कर्तुं शक्यते। सम्प्रति विदेशेषु अध्ययनार्थं यूके-देशः सर्वाधिकं मान्यताप्राप्तः गन्तव्यः अस्ति

विदेशे अध्ययनार्थं औसतं बजटं ५,००,००० युआन् अधिकं भवति

यत् उपेक्षितुं न शक्यते तत् अस्ति यत् अन्तिमेषु वर्षेषु विदेशेषु संस्थानां शिक्षणशुल्केषु परिवर्तनेन सह शिक्षणशुल्कं अपि अभिप्रेतानां अन्तर्राष्ट्रीयछात्राणां विद्यालयानां चयनं प्रभावितं कुर्वन् महत्त्वपूर्णं कारकं जातम्। जिया होङ्ग्यान् इत्यनेन बीजिंग बिजनेस डेली संवाददातृभिः सह ट्यूशनशुल्कस्य आँकडानां समुच्चयः साझाः कृतः सम्प्रति अमेरिका (२५०,०००-४५०,००० युआन्/वर्ष), यूनाइटेड् किङ्ग्डम् (१००,०००-३००,००० युआन्/वर्ष), कनाडा (१००,०००-३००,००० युआन्/वर्षम्) च ) ऑस्ट्रेलिया इत्यादिषु लोकप्रियविदेशेषु देशेषु (१५०,०००-२५०,००० युआन्/वर्षं) शिक्षणशुल्कं तुल्यकालिकरूपेण अधिकम् अस्ति । एशियादेशे शिक्षणशुल्कं तुल्यकालिकरूपेण न्यूनं भवति यथा जापानदेशस्य सार्वजनिकविश्वविद्यालयेषु वार्षिकशिक्षणं प्रायः ३५,००० युआन्, निजीविश्वविद्यालयेषु च प्रायः ५०,०००-८०,००० युआन् भवति ।

विदेशेषु संस्थानां शिक्षणशुल्कस्य विषये वदन् फैन् जिन्क्सिउ इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु केषाञ्चन विदेशेषु संस्थानां शिक्षणशुल्कं निरन्तरं वर्धमानम् अस्ति। यूके-देशं उदाहरणरूपेण गृहीत्वा, यूके-देशे वार्षिकं शिक्षणव्ययः, जीवनव्ययः च प्रारम्भिकेषु वर्षेषु ४,००,००० युआन्-रूप्यकाणां परिधिः आसीत् तथापि, शिक्षणशुल्कस्य ऊर्ध्वगामिनी प्रवृत्तितः न्याय्यं चेत्, वर्तमानकाले यूके-देशं गच्छन्तीनां अन्तर्राष्ट्रीयछात्राणां कृते समग्रवार्षिकव्ययबजटस्य आवश्यकता वर्तते ५००,०००-५५ यावत् वर्धयितुं शक्यते।

आँकडा दर्शयति यत् २०२४ तमे वर्षे विदेशे अध्ययनं कर्तुम् इच्छन्तीनां चीनीयपरिवारानाम् विदेशे अध्ययनस्य औसतबजटं ५२८,००० युआन् भविष्यति, यत् २०२३ तमे वर्षात् वर्धितम् अस्ति ।

विदेशे अध्ययनस्य शिक्षणशुल्कं वर्धमानं वर्तते, विदेशे अध्ययनस्य व्यय-प्रभावशीलता च सम्भाव्य-अन्तर्राष्ट्रीय-छात्राणां कृते विचारणीयासु अन्यतमं जातम् सम्प्रति यूके-देशस्य अल्पकालिक-अध्ययनस्य कारणेन छात्रैः अनुकूलतायाः अतिरिक्तं क्यूएस-विश्वविश्वविद्यालयस्य क्रमाङ्कनं वर्धितम् अस्ति तथापि महत्तमेषु न भवति इति आस्ट्रेलिया-न्यूजीलैण्ड्-देशयोः अध्ययनम् अपि आकर्षितुं आरब्धम् अस्ति अधिकानां अन्तर्राष्ट्रीयछात्राणां ध्यानं। न्यू ओरिएंटल किआन्टु एब्रोड् इत्यस्य प्रभारी व्यक्तिः एकस्मिन् साक्षात्कारे अवदत् यत् छात्राणां कृते यथा यथा संस्थानां श्रेणी वर्धते तथा तथा द्वय-गैर-विश्वविद्यालयसंस्थानां अधिकाः छात्राः आवेदनार्थं ऑस्ट्रेलिया-न्यूजीलैण्ड्-संस्थानां चयनं कर्तुं अधिकं प्रवृत्ताः भवन्ति। केचन गैर-"ऑस्ट्रेलिया-देशस्य बृहत्-अष्ट"-संस्थाः अपि तेषां श्रेणी-वृद्धेः अनन्तरं उच्च-व्यय-प्रदर्शनस्य कारणेन नूतन-वृद्धिं अनुभवन्ति स्म ।

बीजिंग बिजनेस डेली रिपोर्टर झाओ बोयु/पाठः च फोटो च

प्रतिवेदन/प्रतिक्रिया