समाचारं

हाङ्गकाङ्ग हरितप्रौद्योगिकी : ऊर्जाभण्डारणप्रणालीपट्टे न्यूनकार्बनविकासं अधिकं प्रवर्धयति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हरित ऊर्जा विश्वे प्रबलं कार्बन तटस्थतां कार्बनशिखरं च तूफानं प्रारब्धवती अस्ति । विश्वे सर्वाधिकं कार्बनडाय-आक्साइड् उत्सर्जनं कुर्वन् देशः इति नाम्ना मम देशः अन्तर्राष्ट्रीयसमुदायेन दमितः अस्ति अस्य कारणात् अलीबाबा, जेडी डॉट कॉम, शाओमी इत्यादयः कम्पनयः भिन्न-भिन्न-अवस्थायां कार्बन-तटस्थता-क्रियाः कृतवन्तः |. हाङ्गकाङ्गः हरितप्रौद्योगिक्याः विषये पूर्णतया सट्टेबाजीं कुर्वन् अस्ति ।
ऊर्जायाः उपयोगस्य स्थिरतायां विश्वसनीयतायां च सुधारं कुर्वन्तु
ऊर्जा मानवसमाजस्य विकासस्य आधारः अस्ति, यत्र पारम्परिकजीवाश्म ऊर्जा (यथा तैलः, अङ्गारः, प्राकृतिकवायुः) नवीकरणीय ऊर्जा (यथा सौर ऊर्जा, पवनशक्तिः, जलशक्तिः, जैवद्रव्यऊर्जा इत्यादयः) च सन्ति पर्यावरणसंरक्षणं स्थायिविकासं च वर्धमानेन न्यूनकार्बनस्य महत्त्वपूर्णं लक्ष्यं जातम् । ऊर्जा-उपयोगस्य समये कार्बन-उत्सर्जनस्य न्यूनीकरणं, स्रोत-संरचनायाः स्वच्छतर-निम्न-कार्बन-दिशायां परिवर्तनं च प्रवर्धयितुं महत्त्वपूर्णम् अस्ति । अस्य कृते जीवाश्म ऊर्जायाः स्थाने क्रमेण उच्चकार्बन-उत्सर्जनस्य स्थाने नवीकरणीय-ऊर्जायाः प्रबल-विकासस्य आवश्यकता वर्तते । तथा च अस्मिन् क्रमे ऊर्जासञ्चयस्य प्रमुखा भूमिका भवति।
यतो हि नवीकरणीय ऊर्जा व्यत्यस्तं अस्थिरं च भवति (उदाहरणार्थं सौरशक्तिः दिवारात्रौ मौसमेन च प्रभाविता भवति, पवनशक्तिः च वायुपरिवर्तनेन प्रभाविता भवति), ऊर्जाभण्डारणप्रौद्योगिकी अतिरिक्तविद्युत्शक्तिं संग्रहीतुं शक्नोति, आवश्यकतायां मुक्तं च कर्तुं शक्नोति, तस्मात् स्थिरतायाः उन्नतिः भवति ऊर्जायाः उपयोगस्य तथा विश्वसनीयतायाः। एतत् नवीकरणीय ऊर्जायाः बृहत्-परिमाणेन विद्युत्-जाल-मध्ये एकीकरणेन उत्पन्नस्य अस्थिरता-समस्यायाः समाधानं कर्तुं साहाय्यं करोति, नवीकरणीय-ऊर्जायाः उत्तम-भूमिकां कर्तुं प्रवर्धयति, न्यून-कार्बन-विकासं च अधिकं प्रवर्धयति
सहयोग प्रकरण
Linzhi Qiaomulang Zongyifei Hotel इत्यस्य छतौ सौरविद्युत् उत्पादनप्रणालीं स्थापयितुम् इच्छति, परन्तु तस्य धनं सीमितम् अस्ति । ग्रीन टेक्नोलॉजी इत्यनेन सह सहकार्यं कृत्वा सौरपटलानि, तत्सम्बद्धानि उपकरणानि च पट्टे प्राप्यन्ते, येन होटेलस्य ऊर्जा आवश्यकताः पूर्यन्ते, प्रारम्भिकनिवेशः न्यूनीकरोति च
हेइहे खानः स्वयमेव जटिलविद्युत्निर्माणप्रणालीनां निर्माणं प्रबन्धनं च न कृत्वा पवनविद्युत्साधनानाम् पट्टे दत्त्वा विद्युत्प्रदायसमस्यायाः भागस्य समाधानं करोति
ऊर्जाभण्डारणप्रणाली उद्योगस्य आर्थिकविकासे नूतन ऊर्जाप्रयोगेषु च महत् महत्त्वम् अस्ति । भविष्ये विकासे हाङ्गकाङ्गः नीतिसमर्थनं वर्धयिष्यति, उपकरणपट्टे ऊर्जाभण्डारणप्रणालीनां च प्रौद्योगिकीनवाचारं औद्योगिकविकासं च प्रवर्धयिष्यति, हरितस्य स्थायिविकासस्य च साकारीकरणे अधिकं योगदानं दास्यति।
प्रतिवेदन/प्रतिक्रिया