समाचारं

Trend Comment丨समस्यानां समाधानार्थं वयं विधिराज्यस्य मार्गं प्रति प्रत्यागन्तुं युक्ताः, "रक्त-रक्त-कानूनी-वस्त्राणि" कदापि न सहेम ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक टिप्पणीकार वांग बिन्

छवि स्रोतः: Luohe Lincheng जिला न्यायालय, Henan के आधिकारिक Weibo के स्क्रीनशॉट

१२ अगस्तदिनाङ्के हेनान् प्रान्तस्य लुओहेनगरस्य यान्चेङ्गमण्डलस्य जनन्यायालयस्य वीचैट् सार्वजनिकलेखेन सूचना जारीकृता यत् ७ अगस्तदिनाङ्के सायं न्यायालयस्य दाखिलविभागस्य उपमुख्यन्यायाधीशः प्रथमस्तरीयन्यायाधीशः वाङ्ग जियाजिया अपराधी संदिग्धः डाङ्ग मौमौ इत्यनेन आक्रमणं कृत्वा प्रतिकारः कृतः । प्रतिवेदने अपि उक्तं यत् शङ्कितः प्रतिशोधार्थं हत्यां कृतवान् यतः सः निर्णयेन असन्तुष्टः अभवत् यदा सः गृहीतः तदा अपराधभयात् सः विषं गृहीतवान् यत् सः चिकित्सालयं प्रेषितः अभवत्। हेनान् प्रान्तस्य लुओहे-नगरस्य यान्चेङ्ग-मण्डलस्य जनन्यायालयेन न्यायाधीशस्य वाङ्ग-जिआजिया-महोदयस्य दुर्भाग्यपूर्णहत्यायाः विषये गभीराः शोकसंवेदनाः, गभीराः खेदः च प्रकटिताः, तस्य परिवाराय गभीराः शोकसंवेदनाः प्रकटिताः, न्यायाधीशस्य वधस्य आपराधिककार्यस्य विषये महतीं आक्रोशं, प्रबलं निन्दां च प्रकटितवती प्रकरणं नियन्त्रयन् ।

टीवी-श्रृङ्खलायां "तलरेखा" अस्ति: न्यायाधीशः गुआन् युआन्, जिन् डोङ्ग् इत्यनेन अभिनीतः, पृष्ठद्वारेण गन्तुं दूरस्थस्य स्वजनस्य अनुरोधं बहुवारं अङ्गीकृतवान् ततः कार्यात् अवतरितुं गृहं गच्छन् मार्गे सः छूरेण मारितः दूरस्थः बन्धुः।सौभाग्येन सः न कृतवान्। केचन जनाः वदन्ति यत् अस्याः कथायाः आदर्शः २०२१ तमस्य वर्षस्य जनवरीमासे हुनान् उच्चन्यायालयस्य न्यायाधीशस्य हत्या अस्ति तथापि न्यायाधीशः फाङ्ग युआन् इव भाग्यशाली नासीत्, तस्मात् सा सदायै स्वप्राणान् त्यक्तवती

अधुना, यत् वस्तु वयं न्यूनतया द्रष्टुम् इच्छामः तत् पुनः घटितम् अस्ति यत् हेनान्-नगरस्य महिला न्यायाधीशः दुर्भाग्येन मारिता आसीत् । जीवने द्वितीयः अवसरः नास्ति, जीवनं पुनः आरभ्यतुं न शक्यते । प्रत्येकं ऋजुः दयालुः च व्यक्तिः, तथा च यः समाजः विधिराज्ये विश्वासं करोति, सभ्यता-आधारितः च अस्ति, सः एतादृशीम् अत्यन्तं हिंसां न सहते, "रक्त-रक्त-कानूनी-वस्त्राणि" न सहते, न्यायाधीशस्य व्यक्तिगत-सुरक्षा च आडम्बरपूर्णतया स्पर्शं कृत्वा पदाति ।

जनानां न्यायाधीशाः नियमस्य निष्पादकाः, नियमस्य "रक्षकाः", जनानां कृते न्यायस्य न्यायस्य च रक्षकाः रक्षकाः च भवन्ति ते वर्षभरि देशस्य जनानां च न्यायस्य अग्रपङ्क्तौ एव सन्ति स्वकार्यस्य विशेषतायाः जटिलतायाः च कारणात् ते सहजतया "समुचित-अनुचितयोः गुहायां" पतित्वा जनसमालोचनायाः लक्ष्यं भवितुम् अर्हन्ति यथा यथा एतत् भवति तथा तथा अस्माभिः तेषां रक्षणस्य आवश्यकता अधिका भवति।

कारणं यथापि भवतु, यः कोऽपि व्यवहारः न्यायाधीशस्य हानिं करोति सः न केवलं न्यायाधीशस्य अधिकारं गौरवं च क्षतिं करोति, अपितु कानूनीव्यवस्थायाः अवमाननाम् अपि दर्शयति, न्यायिकाधिकारस्य च आव्हानं च करोति यदि आक्रोशाः, विवादाः, आग्रहाः च सन्ति तर्हि नैतिकतायाः, न्यायस्य च परिधिमध्ये, तर्कसंगत-कानूनी-मार्गैः, मार्गैः च, तर्कसंगत-सभ्य-रीत्या च अस्माभिः किमर्थं चरमपर्यन्तं गन्तुं शक्यते ? एतादृशः हिंसकः उत्तेजनः समाजस्य पटं क्षीणं कुर्वन् विधिराज्यस्य आधारं क्षीणं कुर्वन् कर्करोगः इव अस्ति यदि न्यायिकाधिकारिणां सुरक्षाभावनाभावः भवति तर्हि ते कथं सुरक्षिततया नियमानुसारं स्वकर्तव्यं कर्तुं शक्नुवन्ति? न्यायिकन्यायस्य निर्वाहः सम्भवतः प्रश्नात् बहिः अस्ति।

न्यायाधीशानां अधिकारस्य हितस्य च रक्षणस्य विषये तत्र कानूनी रक्तरेखा चिरकालात् आकृष्टा अस्ति । मम देशस्य "न्यायाधीशकानूनम्" न्यायाधीशानां व्यावसायिकगौरवं व्यक्तिगतसुरक्षा च कानूनेन रक्षिता इति निर्धारितम् अस्ति। न्यायाधीशानां तेषां निकटबन्धुजनानाञ्च प्रतिकारं कर्तुं कोऽपि यूनिटः व्यक्तिः वा न शक्नोति। यः कश्चित् प्रतिशोधः, फ्रेम-अप च, अपमानं निन्दां च, हिंसा, धमकी, धमकी, न्यायाधीशानां तेषां निकटजनानाम् च विरुद्धं क्लेशं, उत्पीडनं च इत्यादीनि अवैध-आपराधिक-कर्माणि करोति, तस्य नियमानुसारं घोरदण्डः भवति

तदनन्तरं यत् अस्य अपराधिनः शङ्कितेः प्रतीक्षां करोति तत् न्यायेन कठोरं द्रुतं च दण्डं भवितुमर्हति, एतत् च समाजस्य जनानां च प्रबलं आह्वानम् अपि अस्ति न्यायाधीशस्य हत्याप्रकरणस्य निबन्धनात् सामान्यजनाः न्यायं न्यायं च अनुभवन्तु, येन ते व्यावसायिकसुरक्षां सुदृढां कर्तुं न साहसं कुर्वन्ति येन सर्वे न्यायाधीशाः स्थिरवातावरणे भवितुं शक्नुवन्ति the effective safety protection cover, भवान् मनसि शान्तिपूर्वकं कार्यं कर्तुं शक्नोति तथा च सुरक्षाविषयेषु चिन्तां विना स्वकर्तव्यं पूर्णतया कर्तुं शक्नोति। एते तात्कालिकाः सामाजिकाः प्रस्तावाः सन्ति, ते च नियमस्य प्रतिबद्धता, अनुसरणं, मूल्यं, मिशनं च भवितुमर्हन्ति।

विशेषतः कानूनीप्रावधानयोः कृष्णशुक्लवर्णेन लिखितं वाक्यं यत् "यदि न्यायाधीशः कानूनानुसारं स्वकर्तव्यं निर्वहति तथा च स्वस्य निकटबन्धुजनस्य च व्यक्तिगतसुरक्षा संकटे भवति तर्हि जनन्यायालयः जनसुरक्षाअङ्गाः च व्यक्तिगतं गृह्णीयुः" इति न्यायाधीशस्य तस्य निकटबन्धुनाञ्च रक्षणं, विशिष्टव्यक्तिभिः सह सम्पर्कनिषेधः इत्यादि।" "आवश्यकसंरक्षणपरिहाराः" व्यावहारिकक्रियासु सम्झौतां विना कार्यान्विताः भवेयुः, यथार्थस्य प्रत्येकस्मिन् कोणे च प्रतिबिम्बिताः भवेयुः। तदतिरिक्तं न्यायिककर्मचारिणः तेषां परिवाराणां च सम्मुखीभवन्ति ये संकटाः गुप्तसंकटाः च सम्यक् अन्वेष्टुं तन्त्रं भवितुमर्हति, येन गुप्तसंकटाः अङ्कुरे निप्य पुनः दुःखदघटना न भवन्ति

न्यायाधीशानां सुरक्षा जनसमुदायस्य च सुरक्षा, न्यायाधीशानां न्यायः जनस्य न्यायः च मूलतः "समुदायाः" सन्ति, परस्परं सम्बद्धाः, परस्परं पूरकाः च न्यायाधीशानां "सुरक्षायाः" रक्षणं जनानां "सुरक्षायाः" रक्षणमपि अस्ति । एतयोः बिन्दुयोः एकस्मिन् समये विचार्य एव न्यायस्य सम्मानः, न्यायाधीशानां सम्मानः, विधिराज्यस्य रक्षणं च इति सामाजिकवातावरणं सुदृढं भवितुम् अर्हति, अधिकजनानाम् सभ्यचेतनायाः नैतिकतायां च भवितुं शक्नोति "विचारः" इति विधिराज्यस्य अवधारणा न तु दुष्टस्य प्रतिकारं कर्तुं, अपितु सद्प्रवर्धनार्थं" जनानां भावनायाः सह एव विधिराज्यं समग्रसमाजस्य सामान्यप्रत्ययः भवितुम् अर्हति।

न्यायाधीशानां व्यक्तिगतसुरक्षां सुनिश्चित्य, न्यायस्य, विधिराज्यस्य च रक्षणाय, विधिराज्यस्य अधिकारस्य रक्षणाय च "बहिः" नास्ति, सर्वे च हितधारकाः सन्ति

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया