समाचारं

इराणः अस्मिन् सप्ताहे इजरायल्-देशे आक्रमणं कर्तुं शक्नोति, अमेरिकी-विमानवाहकाः पनडुब्बयः च विदेशीय-माध्यम-निरीक्षणस्य सहायतायै वेगं कुर्वन्ति |

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यपूर्वस्य वातावरणं सहसा तनावपूर्णं जातम् ।
अगस्तमासस्य ११ दिनाङ्के अमेरिकी रक्षाविभागेन पुष्टिः कृता यत् अमेरिकी रक्षासचिवः ऑस्टिन् क्रूज् मिसाइल पनडुब्बी यूएसएस जॉर्जिया मध्यपूर्वं प्रेषयितुं आदेशं दत्तवान् तथा च मध्यपूर्वं गच्छन्ती यूएसएस अब्राहम लिङ्कन् विमानवाहकपोतस्य आक्रमणसमूहं स्वस्य अग्रिमस्य त्वरिततां कर्तुं आदेशं दत्तवान् .
अयं निर्णयः ऑस्टिन्-इजरायल-रक्षामन्त्री गलान्टे-योः मध्ये दूरभाषेण कृतः । आह्वानस्य समये तौ "इरान्-देशस्य तस्य प्रॉक्सी-इत्यस्य च इजरायल-विरुद्धस्य सम्भाव्य-प्रतिकार-कार्याणां विषये" चर्चां कृतवन्तौ, ततः पुनः ऑस्टिन् इत्यनेन उक्तं यत् अमेरिका-देशः "इजरायल-रक्षणाय" सर्वान् सम्भाव्य-उपायान् करिष्यति इति
अमेरिकी रक्षाविभागस्य जालपुटे प्रकाशितसूचनायां उक्तं यत् यूएसएस थिओडोर रूजवेल्ट् विमानवाहकपोतप्रहारसमूहः पूर्वमेव अमेरिकीकेन्द्रीयकमाण्डस्य अधिकारक्षेत्रे अस्ति, तथा च एफ-३५ युद्धविमानानि (पञ्चमपीढी) वहन् यूएसएस लिङ्कन् विमानवाहकपोतः fighters with stealth capabilities) will accelerate केन्द्रीयकमाण्डस्य अधिकारक्षेत्रे गमनेन अस्मिन् क्षेत्रे अमेरिकीसैन्यस्य युद्धप्रभावशीलता सुदृढा भविष्यति।
अमेरिकी केन्द्रीयकमाण्ड् अमेरिकीसैन्यस्य उच्चतमं कमाण्डसङ्गठनं नास्ति अत्र "केन्द्रम्" भौगोलिकव्याप्तिम् निर्दिशति ।
अमेरिकी रक्षाविभागस्य सार्वजनिकसूचनासु अपि स्पष्टतया उक्तं यत् यूएसएस जॉर्जिया पनडुब्बी अपि केन्द्रीयकमाण्डस्य अधिकारक्षेत्रे अर्थात् मध्यपूर्वं प्रति गमिष्यति अमेरिकी केन्द्रीयकमाण्डेन सार्वजनिकरूपेण उक्तं यत् "जॉर्जिया" अधुना भूमध्यसागरीयक्षेत्रे कार्यं कुर्वन् अस्ति ।
अमेरिकी "व्यापार-अन्तःस्थः" १२ दिनाङ्के निवेदितवान् यत् अमेरिकीसैन्यं सामान्यतया पनडुब्बी-क्रियाकलापस्य विषये सूचनां न प्रकाशयति यावत् तत् स्वप्रतियोगिनां निवारणं न करोति अस्मिन् समये एतादृशे उच्चस्तरीयरूपेण केचन विवरणाः प्रकटयितुं इराणस्य निरोधः इति स्पष्टम्।
जुलै-मासस्य अन्ते लेबनान-हिजबुल-सङ्घस्य द्वितीय-पदस्थस्य शुकुर्-हमास-राजनैतिकनेता हनीये-योः हत्यायाः अनन्तरं इरान्, लेबनान-हिजबुल-हमास-आदि-सङ्गठनानि इजरायल्-विरुद्धं प्रतिकारं कर्तुं स्वस्य अभिप्रायं प्रकटितवन्तः
परन्तु विगतदशदिनेषु यद्यपि इरान्-देशः इजरायल-देशस्य विरुद्धं प्रतिकारं करिष्यति इति बहुषु कूटनीतिक-अवसरेषु "अभिवादितवान्" तथापि इरान्-देशः संकोचम् अनुभवति इति अपि समाचाराः प्राप्यन्ते, संयुक्तराष्ट्रसङ्घस्य ईरानी-प्रतिनिधिमण्डलेन च द्विदिनपूर्वं अरब-माध्यमेभ्यः उक्तम् इराणस्य प्रतिकारात्मकानि कार्याणि गाजादेशे युद्धविरामवार्तायां बाधां न दास्यति एकदा इजरायलविरुद्धं इराणस्य प्रतिकारः अतीव गम्भीरः न भविष्यति इति अनुभूतवान्, परन्तु लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशे आक्रमणं करिष्यति इति अतीव दृढतया अवदत्
एतादृशेषु परिस्थितिषु अमेरिकादेशः किमर्थं सहसा उच्चस्तरीयरूपेण घोषितवान् यत् सः इच्छति यत् विमानवाहकपोतप्रहारसमूहः पनडुब्बयः च यथाशीघ्रं मध्यपूर्वं प्रति गच्छन्तु इति?
१२ दिनाङ्के ब्रिटिश-प्रसारण-निगमस्य (BBC) प्रतिवेदने अमेरिकन-विशेषज्ञस्य उद्धृत्य उक्तं यत् इजरायल्-अमेरिका-देशयोः निजीरूपेण किञ्चित् गुप्तचर-सूचना प्राप्ता स्यात्, इरान्-देशः केनचित् प्रकारेण निर्णयं कृतवान्, निकटभविष्यत्काले इजरायल्-देशे आक्रमणं करिष्यति इति च ज्ञातवान्
प्रतिवेदने इदमपि उक्तं यत् अन्तिमेषु दिनेषु लुफ्थान्सा, एयरफ्रांस्, स्विस इत्यादिभिः अनेके अन्तर्राष्ट्रीयविमानसेवाभिः इजरायल्, इरान्, परितः देशेषु विमानयानं रद्दं कृतम्, येन इरान्-देशस्य आक्रमणस्य सूचकं गुप्तचर-सूचना अस्ति इति सूचयति इव
अमेरिकनप्रसारणनिगमस्य (ABC) जालपुटे उक्तं यत् अमेरिकीसर्वकारस्य मतं यत् इरान् अस्मिन् सप्ताहे इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कर्तुं शक्नोति इति।
इजरायलस्य "जेरुसलेम पोस्ट्" इति जालपुटे १२ दिनाङ्के प्रकाशितेन प्रतिवेदनेन इजरायल् रक्षासेनायाः अवकाशप्राप्तस्य मेजर जनरलस्य उद्धृत्य उक्तं यत् इदानीं "इरान् हिजबुल च किं करिष्यन्ति इति कोऽपि सम्यक् न जानाति। केवलं निश्चितं वस्तु अस्ति यत् स्थितिः एव अस्ति क्षीणं भवति।" "इजरायलदेशः प्रादेशिकयुद्धस्य कगारे एव अस्ति।"
टाइम्स् आफ् इजरायल् इति जालपुटे १३ दिनाङ्के उक्तं यत् इजरायल् रक्षासेनाः सर्वोच्चस्तरस्य सजगतायां सन्ति।
अनेके विश्लेषकाः मन्यन्ते यत् तनावानां निवारणाय गाजा-देशे युद्धस्य समाप्तिः कर्तुं न शक्यते । यदि इजरायल्-हमास-देशयोः युद्धविराम-सम्झौतां अल्पकाले एव कर्तुं शक्नुवन्ति तर्हि स्थितिः क्षीणः भवितुम् अर्हति । परन्तु वर्तमानस्थितिः दर्शयति यत् इजरायल्-हमास-देशयोः युद्धविरामस्य शर्तौ अद्यापि मतभेदः अस्ति ।
बीबीसी-पत्रिकायाः ​​समाचारः अस्ति यत् हमास-संस्थायाः अद्यैव उक्तं यत् गाजा-देशे युद्धविरामस्य शर्ताः पूर्वमेव "मेजस्य उपरि" सन्ति, पुनः वार्तालापस्य आवश्यकता नास्ति परन्तु हमास-सङ्घः युद्धविरामवार्तालापस्य पुनः आरम्भं कर्तुं न अस्वीकृतवान् ।
इजरायलपक्षे वित्तमन्त्री स्मुट्रिच् इत्यनेन प्रतिनिधित्वं कृत्वा चरमकट्टरपक्षिणः हमास-सङ्गठनेन सह वार्तायां विरोधं कुर्वन्ति । यद्यपि एते धार्मिकाः अतिकट्टरपक्षिणः संख्यायां बृहत् न सन्ति तथापि नेतन्याहू-पक्षस्य संसदे पर्याप्ताः आसनानि नास्ति, अतः एतेषां जनानां सह एकीकृत्य सर्वकारस्य निर्माणस्य आवश्यकता वर्तते, अतः ते तान् सहजतया आक्षेपं कर्तुं न साहसं कुर्वन्ति |.
अधुना अमेरिकादेशः प्रमुखैः यूरोपीयदेशैः सह मिलित्वा इजरायलसर्वकारे दबावं स्थापयति, नेतन्याहूसर्वकारः यथाशीघ्रं हमास-सङ्घस्य सह सम्झौतां कर्तुं आग्रहं कुर्वन् अस्ति येन हमास-सङ्घटनेन अपहृताः बन्धकाः मुक्ताः भवेयुः, गाजा-देशे च गोलीकाण्डं निवर्तयितुं शक्यते
इदं प्रतीयते यत् यदि निकटभविष्यत्काले गाजादेशे युद्धविरामवार्तायां प्रगतेः लक्षणं न दृश्यते तर्हि इरान्-हिजबुल-सङ्घः इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कर्तुं शक्नुवन्ति |.
Text丨यांगचेंग इवनिंग न्यूज के अन्तर्राष्ट्रीय टिप्पणीकार कियान केजिन
प्रतिवेदन/प्रतिक्रिया