समाचारं

वित्तपोषणस्य वित्तपोषणस्य च शेषं चतुर्वारं यावत् क्रमशः न्यूनीकृतम् अस्ति, तथा च उत्तोलननिधिषु २८ स्टॉकैः महती न्यूनता अभवत्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तपोषणस्य वित्तपोषणस्य च शेषं निरन्तरं संकुचितं जातम् अस्ति वित्तपोषणस्य वित्तपोषणस्य च नवीनतमं विपण्यसन्तुलनं क्रमशः 419.919 अरब युआन् यावत् न्यूनीकृतम् अस्ति अस्मिन् अवधिमध्ये लीवरेज् फण्ड् इत्यस्य बृहत् भागः व्यक्तिगत-स्टॉकेषु स्थितिः वर्धितः अथवा न्यूनः अभवत्। ध्यानं आकर्षयन् ।

सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानि दर्शयन्ति यत् अगस्तमासस्य १२ दिनाङ्कपर्यन्तं शङ्घाई-शेन्झेन्-वित्तपोषणस्य शेषं १,४१९.९१९ अरब युआन् आसीत्, यत् पूर्वव्यापारदिनात् २.०८७ अरब युआन् न्यूनम् आसीत्, यस्य वित्तपोषणशेषः १,४०३.२२२ अरब युआन् आसीत्, यत् न्यूनता पूर्वदिनात् १.२६६ अरब युआन् . बाजारस्य दृष्ट्या शङ्घाई-स्टॉक-एक्सचेंज-मध्ये वित्तपोषणस्य वित्तपोषणस्य च शेषं ७४९.८९० अरब-युआन् आसीत्, यत् पूर्वदिनात् १.०८३ अरब-युआन् न्यूनीकृतम्, शेन्झेन्-स्टॉक-एक्सचेंजे वित्तपोषणस्य वित्तपोषणस्य च शेषं ६६८.९९३ अरब युआन् आसीत्, ए पूर्वदिनात् १.००७ अरब युआन् न्यूनता, बीजिंग-स्टॉक-एक्सचेंज-मध्ये वित्तपोषणस्य वित्तपोषणस्य च शेषं १.०३७ अरब युआन् आसीत्, यत् पूर्वदिनात् ३.४६६६ मिलियन युआन्-रूप्यकाणां वृद्धिः अभवत् । ज्ञातव्यं यत् एषः चतुर्थः व्यापारदिवसः अस्ति यस्मिन् वित्तपोषणस्य वित्तपोषणस्य च संतुलनं निरन्तरं संकुचितं जातम्, यस्मिन् काले वित्तपोषणस्य वित्तपोषणस्य च शेषं कुलम् ७.५५ अरब युआन् न्यूनीकृतम्

उद्योगानां दृष्ट्या यदा वित्तपोषणस्य वित्तपोषणस्य च संतुलनं निरन्तरं संकुचति स्म, तस्मिन् काले शेनवान् येषु ३१ उद्योगेषु अन्तर्भवति स्म, तेषु कुलम् २५ उद्योगेषु वित्तपोषणसन्तुलनस्य न्यूनता अभवत् , वित्तपोषणशेषे 1.165 अरब युआन् न्यूनता, वित्तपोषणशेषे च बृहत्तरं न्यूनता उद्योगेषु इलेक्ट्रॉनिक्स, यांत्रिकसाधनम् इत्यादयः सन्ति येषां वित्तपोषणशेषः वर्धितः अस्ति। आँकडानां आधारेण सामाजिकसेवा-उद्योगस्य वित्तपोषण-सन्तुलनं सर्वाधिकं न्यूनं जातम्, २.२९% यावत्, तदनन्तरं गृह-उपकरणानाम्, माध्यमानां च क्रमशः १.३५%, १.३३% च न्यूनता अभवत्

वित्तपोषणसन्तुलन उद्योगे परिवर्तनं भवति

वित्तपोषणशेषवृद्धिः न्यूनता च सूची

वित्तपोषणस्य वित्तपोषणस्य च शेषस्य निरन्तरं न्यूनतायाः अवधिः अन्तर्निहितस्य स्टॉकस्य वित्तपोषणशेषस्य ६०.६७% भागः पतितः, तथा च २०% अधिकस्य वित्तपोषणशेषस्य न्यूनतायाः २८ स्टॉकाः आसन् , नवीनतमं वित्तपोषणशेषं 495,700 युआन, 68.35% न्यूनता सह, नवीनतमं वित्तपोषणशेषं 143,000 युआन, 67.37% न्यूनता आसीत् , इत्यादि।

येषु स्टॉकेषु वित्तपोषणशेषः बाजारप्रवृत्तेः विरुद्धं वर्धितः, तेषु झोंगहुआन् कम्पनी लिमिटेड् इत्यस्य वित्तपोषणशेषे सर्वाधिकं वृद्धिः अभवत्, यत् १२०.०७ इत्येव वृद्धिः अभवत् %;

वित्तपोषणशेषस्य वृद्धिः न्यूनता च इति क्रमाङ्कनसूची

शुद्धवित्तपोषणव्यवहारेषु शीर्षस्थानानि

निरपेक्षराशि-आँकडानां कृते द्वयोः वित्तपोषणयोः शेषस्य निरन्तरं न्यूनतायाः अवधिः वित्तपोषणशेषः सर्वाधिकं संकुचितः मिण्ड्रे मेडिकल आसीत्, यस्मिन् काले वित्तपोषणशेषः २६१ मिलियन युआन् न्यूनः अभवत्, तदनन्तरं चीनपरमाणुशक्तिः, बीएआईसी ब्लू वैली आसीत् , इत्यादिषु वित्तपोषणशेषः क्रमशः २४३ मिलियन युआन् तथा २३९ मिलियन युआन् न्यूनः अभवत् । येषु स्टॉकेषु वित्तपोषणशेषः बाजारप्रवृत्तेः विरुद्धं वर्धितः, तेषु वित्तपोषणशेषे सर्वाधिकं वृद्धिं प्राप्तवन्तः शीर्षत्रयस्य स्टॉक्स् सिन्हेचेङ्ग्, जेएसी मोटर्स्, क्वेइचो मौटाई च सन्ति, यत्र वित्तपोषणशेषः २७३ मिलियन युआन्, २४६ मिलियन युआन्, १९७ मिलियन युआन् च वर्धितः क्रमशः ।

शुद्धवित्तपोषणव्यवहारेषु शीर्षस्थानानि

नोटः- अयं लेखः वार्तापत्रः अस्ति तथा च निवेशसल्लाहस्य गठनं न करोति शेयरबजारः जोखिमपूर्णः अस्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
प्रतिवेदन/प्रतिक्रिया