2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः:चीन न्यूज नेटवर्क् सीसीटीवी न्यूज क्लायन्ट् इत्यस्मात् पूर्वप्रतिवेदनानां च सूचनानां संश्लेषणं करोति
अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेन उक्तवान् यत् तस्मिन् दिने सर्वोच्चकमाण्डस्य सभां कृतवान् इति। समागमे युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेल्स्की इत्यनेन अग्रपङ्क्तिरक्षाकार्यक्रमस्य कुर्स्ककार्यक्रमस्य च विषये प्रतिवेदनं कृतम्।
सेल्स्की सभायां अवदत् यत्,युक्रेनदेशस्य सशस्त्रसेनाः सम्प्रति रूसस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं नियन्त्रयन्ति ।सः दर्शितवान् यत् युक्रेन-सेना कुर्स्क-विरुद्धं आक्रामक-कार्यक्रमं निरन्तरं कुर्वती अस्ति, अद्यापि युद्धं प्रचलति, सम्पूर्णे अग्रपङ्क्तौ स्थितिः युक्रेन-सेनायाः नियन्त्रणे अस्ति इति।
ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य सुरक्षासेवायाः आन्तरिककार्याणां मन्त्रालयस्य च निर्देशः दत्तः यत् ते युद्धबन्दीनां पुनरागमनस्य स्पष्टं सामरिकं दृष्टिकोणं विकसितुं शक्नुवन्ति, तथा च रक्षामन्त्रालयं विदेशमन्त्रालयं च सूचीं प्रस्तूय "यथा दीर्घकालं यावत् उपयोगस्य अनुमतिः भवति क्षेत्रस्य रक्षणार्थं रेन्ज-शस्त्राणि भागिनेभ्यः प्राप्तुं शक्यन्ते” इति ।
ज़ेलेन्स्की युक्रेन-सेना रूसी-मुख्यभूमिं प्रति आक्रमणं करोति इति स्वीकृतवान्
रूसस्य सीमान्तराज्यानि सुरक्षासचेतनानि उत्थापयन्ति
युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की प्रथमवारं १९८६ तमस्य वर्षस्य अगस्तमासस्य १० दिनाङ्के स्वीकृतवान् ।युक्रेनदेशस्य रूसस्य सीमाराज्ये कुर्स्क्-नगरे युक्रेन-सेना सैन्य-कार्यक्रमं कुर्वती अस्ति ।
६ दिनाङ्कात् आरभ्य युक्रेनदेशात् कुर्स्क्-प्रान्तस्य भयंकरः भू-आक्रमणः अभवत् । राज्यसर्वकारेण उच्चजोखिमक्षेत्रेषु निवासिनः १० दिनाङ्के स्वनिष्कासनं वर्धयितुं आह्वानं कृतम्। रूससर्वकारेण तस्मिन् एव दिने कुर्स्क्-नगरस्य अन्ययोः सीमाराज्ययोः सुरक्षासचेतनायाः स्थितिः वर्धयितुं उपायानां श्रृङ्खला घोषिता
ज़ेलेन्स्की इत्यनेन १० दिनाङ्के सायंकाले प्रदत्तस्य भिडियोभाषणे प्रथमवारं कुर्स्क्-नगरे युक्रेन-सैन्यस्य सैन्यकार्यक्रमस्य उल्लेखः कृतः ।सः अवदत् यत् तस्मिन् दिने युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यस्मात् अग्रपङ्क्तियुद्धस्य, युक्रेनस्य च मोर्चाम् अग्रे सारयितुं कृतानां कार्याणां विषये च अनेकानि प्रतिवेदनानि प्राप्तवन्तः। ... (रूसदेशे) आवश्यकं दबावं प्रयोजयन्तु” इति ।
ज़ेलेन्स्की स्वभाषणे युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यादिषु "अग्रपङ्क्तौ" युक्रेनदेशस्य युद्धदलानां अपि प्रशंसाम् अकरोत् । सुमी ओब्लास्ट् कुर्स्क्-देशस्य सीमां विद्यते ।
कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः अलेक्सी स्मिर्नोवः ११ दिनाङ्के सामाजिकमाध्यममञ्चे "टेलिग्राम" इत्यत्र सूचनां जारीकृतवान् ।युक्रेन-सेनायाः राज्यं प्रति प्रक्षेपितस्य क्षेपणास्त्रस्य नष्टस्य अनन्तरं तस्य मलिनमवशेषः राज्यस्य राजधानी कुर्स्क्-नगरे नवमहलात्मके आवासीयभवने आहतः, यत्र न्यूनातिन्यूनं १३ जनाः घातिताः, तेषु द्वौ गम्भीररूपेण घातितौ।
कुर्स्क्-नगरस्य मेयरः इगोर् कुचक् इत्यनेन "टेलिग्राम"-मञ्चे उक्तं यत् आवासीयभवनस्य निवासिनः अस्थायीवासस्थानेषु निष्कासिताः भविष्यन्ति तथा च वायु-आक्रमणस्य चेतावनी सम्पूर्णं नगरं व्याप्तवती अस्ति।
स्मिर्नोवः कुर्स्कक्षेत्रस्य स्थानीयाधिकारिभ्यः उच्चजोखिमक्षेत्रेषु निवासिनः निष्कासनं वर्धयितुं आदेशं दत्तवान्। राज्यात् ७६,००० तः अधिकाः जनाः निष्कासिताः इति १० दिनाङ्के TASS इति समाचारसंस्थायाः सूचना दत्ता ।
कुर्स्क-प्रान्तस्य सीमातः प्रायः १० किलोमीटर् दूरे स्थिते सुजा-क्षेत्रे सम्प्रति रूस-युक्रेन-देशयोः अग्निप्रदानं भवति । यूरोपीयसङ्घदेशेभ्यः रूसीप्राकृतिकवायुपाइपलाइनानां कृते अयं प्रदेशः महत्त्वपूर्णः पारगमनकेन्द्रः अस्ति ।
रूसदेशेन युक्रेनसीमायां स्थितेषु कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क् क्षेत्रेषु आपत्कालीनसुरक्षापरिपाटनानां कार्यान्वयनस्य घोषणा कृता, येन अधिकारिणः निवासिनः स्थानान्तरयितुं, दूरभाषसञ्चारस्य नियन्त्रणं, आग्रहवाहनानि च अधिकृत्य।
कुर्स्क्-प्रदेशे २८ बस्तयः युक्रेन-सेनायाः नियन्त्रणे सन्ति
अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रूसस्य कुर्स्क-प्रान्तस्य कार्यवाहकराज्यपालः रूसस्य राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत्,कुर्स्क-प्रान्तस्य कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेन-सेनायाः नियन्त्रणे सन्ति ।
सम्प्रति कुर्स्क-प्रान्तस्य सीमाक्षेत्रेभ्यः कुलम् १,२१,००० जनाः निष्कासिताः सन्ति ।युक्रेन-सेनायाः आक्रमणेषु राज्ये १२ नागरिकाः मृताः, १२१ जनाः घातिताः च अभवन् ।
रूसस्य राष्ट्रपतिः पुटिन् वदति
रूसी स्पूतनिक न्यूज इत्यस्य अनुसारं १२ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कुर्स्क् ओब्लास्ट् इत्यस्य स्थितिविषये एकां समागमं कृतवान्। पुटिन् इत्यनेन सूचितं यत्, "पश्चिमदेशः युक्रेनदेशस्य आडम्बरेण अस्माभिः (रूसदेशं) युद्धं करोति" इति ।
पुटिन् अवदत् यत्, “(रूसी) रक्षामन्त्रालयस्य सम्मुखे शीर्षकार्यं निःसंदेहम् अस्ति यत् अस्माकं क्षेत्रात् शत्रुं युद्धं कृत्वा निष्कासयितुं सीमासेवाभिः सह मिलित्वा देशस्य सीमानां विश्वसनीयं रक्षणं सुनिश्चितं कर्तुं च।”.
पुटिन् इत्यनेन अपि उक्तं यत् कीव-नगरस्य उत्तेजनानाम् अभावेऽपि रूसीसैनिकाः अद्यापि सम्पूर्णे सम्पर्करेखायां अग्रे गच्छन्ति । "शत्रुः यथायोग्यं प्रतिआक्रमणं प्राप्स्यति, रूसस्य पूर्वं सर्वाणि लक्ष्याणि च सिद्धानि भविष्यन्ति।"