2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झाङ्ग लिहाओ द्वारा निर्मित
अवलोकन समाचार संवाददाता गाओ पेङ्गफेई तथा यिन मिंग
१२ अगस्तदिनाङ्के अन्तर्जालस्य उपरि समानसामग्रीयुक्ताः बहुविधाः भिडियाः प्रसारिताः आसन् इति भिडियोमध्ये उक्तं यत् ११ अगस्तदिनाङ्के पर्यटकाः जियांग्क्सी-नगरस्य वुगोङ्ग-पर्वत-दृश्यक्षेत्रे राफ्टिंग्-क्रीडां कुर्वन्तः आसन् यदा तेषां मध्ये अकस्मात् उदयमानस्य जलस्य सामना अभवत् पर्यटकाः लुठिताः सवाराः आसन्, जलप्रलयेन च प्रक्षालिताः आसन्। १२ दिनाङ्के अपराह्णे ज़ोङ्गवाङ्ग न्यूजस्य संवाददाता वाङ्गमहोदयायाः पर्यटकेन सह सम्पर्कं कृतवान् यस्याः बन्धुजनाः जलप्रलयेन प्रक्षालिताः आसन्। वाङ्गमहोदया पत्रकाराय अवदत् यत् तस्याः पुत्री जामाता च तस्याः रात्रौ प्राप्ता तदा दुर्भाग्येन मृता आसीत्, तस्याः जामाता च आहतः अभवत्, चिकित्सालये च निक्षिप्तः। सम्प्रति ते दृश्यक्षेत्रेण सह वार्तालापं कुर्वन्ति, परन्तु अद्यापि तस्य परिणामः नास्ति ।
११ दिनाङ्के प्रायः १४:०० वादने वाङ्गमहोदया स्वपुत्र्याः परिवारेण सह वुगोङ्ग-पर्वत-दृश्यक्षेत्रे वानलोङ्ग-गॉर्ज-राफ्टिंग्-प्रकल्पे राफ्टिंग्-क्रीडायाः आनन्दं प्राप्तुं आगतवती तस्मिन् समये वाङ्गमहोदया तस्याः पौत्रेण सह प्रथमं भ्रमणनौकायां प्रस्थितौ, तेषां पुत्री गुओमहोदया तस्याः जामाता लीमहोदयेन च अन्यया राफ्टिंग्-नौकायां प्रस्थितौ वाङ्गमहोदया अवदत् यत् प्रायः दशनिमेषान् यावत् भ्रमित्वा यदा वाङ्गमहोदयायाः नौका मध्यभागे जलस्य विस्तृतक्षेत्रे आगता तदा सा अन्तरकम् इत्यत्र दण्डस्य सूचनां श्रुतवती यत् उपरि जलं वर्धते, सर्वे च इति should get ashore as soon as possible अस्मिन् समये गुओ महोदया ली महोदयेन सह वयं या नौका गृहीतवन्तः सा अद्यापि उपरि आसीत्। वाङ्गमहोदया शीघ्रमेव गुओमहोदयीं आहूय सा पौत्रेण सह प्रथमं मध्यभागे तटं गमिष्यति, तस्याः पुत्री जामाता च मध्यभागपर्यन्तं प्लवमानौ ततः उपरि मिलितुं तटं गमिष्यन्ति इति सहमतिम् अददात्
अगस्त ११ दिनाङ्के वानलोङ्ग गॉर्ज राफ्टिंग् परियोजनायां जलस्य वर्धमानस्य दृश्यम् (स्रोतः/वीडियो स्क्रीनशॉट् नेटिजनेन प्रदत्तम्)
वाङ्गमहोदयायाः पौत्रेण सह तटे अवतरितस्य दशनिमेषेभ्यः अपि न्यूनेन समये सा अवगच्छत् यत् जलस्तरः तीव्रगत्या वर्धमानः अस्ति तटतः मध्यभागेषु जलस्तरः प्रायः १ मीटर् यावत् वर्धितः अस्ति वाङ्गमहोदया अवदत् यत् प्रक्षेपणस्थानात् उपरि यत्र सा अवतरति तत्र प्रायः २०० मीटर् दूरे अस्ति, अधः प्लवितुं अधिकतया कतिपयानि निमेषाणि यावत् समयः स्यात्, परन्तु उपरि प्रक्षेपणस्थानात् तीव्रः सानुः अस्ति यः समयं विलम्बयिष्यति अस्मिन् समये वर्षा आरब्धा, आश्रयस्थानं नासीत्, वाङ्गमहोदया चिन्तिता आसीत् यत् तस्याः पौत्रः वर्षायां गृहीतः भविष्यति, अतः सा अन्यस्य मोटरसाइकिलं समीपस्थं डाकस्थानकं प्रति नीत्वा प्रतीक्षां कुर्वती आसीत् प्रतीक्षमाणा वाङ्गमहोदया गुओमहोदयं लीमहोदयं च आह्वयति स्म, परन्तु तत्र गन्तुं न शक्नोति स्म । प्रायः १६:०० वादने लीमहोदयः वाङ्गमहोदयाय आहूय अवदत् यत् सः सरायं प्रेषितः, तस्य पत्नी च जले पतिता, कदापि न लब्धा च "अहं जानामि यदा मम पुत्री न आगता तदा किमपि घटितम्" इति।
वाङ्गमहोदयायाः भगिनी ज़ोङ्ग्गु न्यूज-सञ्चारमाध्यमेन अवदत् यत् ली-महोदयस्य पश्चात् विवरणानुसारं राफ्टिंग्-प्रक्रियायाः समये दम्पत्योः राफ्टिंग्-नौका पलटितवती, ततः तौ जले पतितवन्तौ लीमहोदयः तरणं जानाति स्म, सः उपरि आरुह्य सुरक्षाधिकारिणा समर्पितं वेणुस्तम्भं गृहीतवान् तथापि गुओ महोदया वेणुस्तम्भं ग्रहीतुं असफलतां प्राप्तवती, जलप्लावनेन च प्रक्षालिता। लीमहोदयः तटे आरुह्य जले स्वपत्न्याः उद्धाराय जले गतः तथापि लीमहोदयः क्षतिग्रस्तः श्रान्तः च अभवत्, तस्मात् सः केवलं स्वपत्न्याः प्रक्षालनं द्रष्टुं शक्नोति स्म जलं दुःखेन । तस्याः रात्रौ दृश्यक्षेत्रं वाङ्गमहोदयायाः परिवाराय अवदत् यत् गुओ महोदया प्राप्ता परन्तु सा न उद्धारिता, दुर्भाग्येन च मृता इति ।
शङ्कितानां पीडितानां परिवारजनाः एतत् घटनां अन्तर्जालद्वारा (स्रोत/अन्तर्जालम्) कथयन्ति स्म
"ते अवदन् यत् ते तां उद्धारितवन्तः, परन्तु ततः ते मम भगिनीं (शरीरं) साक्षात् अन्त्येष्टिगृहं प्रति परिवहनं कृतवन्तः, वाङ्गमहोदयायाः भगिनी अवदत् यत् १२ दिनाङ्के अपराह्णपर्यन्तं कश्चन तान् सुश्रीमहोदयायाः दर्शनार्थं नीतवान्।" गुओः शरीरम् ।
गुओमहोदयायाः परिवारः सम्प्रति अस्मिन् विषये दर्शनीयक्षेत्रेण सह वार्तालापं कुर्वन् अस्ति, परन्तु अद्यापि कोऽपि सम्झौताः न अभवन् । तदतिरिक्तं परिवारस्य सदस्यानां कृते अद्यापि बहवः प्रश्नाः सन्ति येषां कृते दृश्यक्षेत्रात् स्पष्टव्याख्यानस्य आवश्यकता वर्तते। सुश्री वाङ्ग इत्यनेन उक्तं यत् ते पिङ्गक्सियाङ्ग्-नगरस्य मूलनिवासिनः सन्ति । सा तत् स्वीकुर्वितुं न शक्नोति स्म । अधुना मम जामातुः पृष्ठभागाः भग्नाः, कपाल-अन्तर्गत-रक्तस्रावः च अस्ति, सः अद्यापि गम्भीर-आघातानां कारणात् चिकित्सालये चिकित्सां प्राप्नोति ।
१२ दिनाङ्के प्रातःकाले अन्यः नेटिजनः अपि घटनास्थले काश्चन परिस्थितयः वर्णयन् एकं भिडियो स्थापितवान् । अयं नेटिजनः टिप्पणीक्षेत्रे अन्येभ्यः नेटिजनेभ्यः उत्तरं दत्तवान् यत्, घटनायाः पूर्वदिने पर्वतस्य उपरि वर्षा अभवत्, ११ दिनाङ्के दृश्यस्थानस्य मार्गे सः ११:०० वादने दर्शनीयस्थलस्य कर्मचारिणः आहूतवान् तथा च १२:०० वादने तस्मिन् दिने राफ्टिंग् सम्भवं भविष्यति वा इति पुष्टिं कर्तुं दृश्यस्थले कर्मचारीः अवदन् यत् एतत् कुशलम् अस्ति, परन्तु तेभ्यः राफ्टिंग् त्यक्तुं सूचना न प्राप्ता। जलस्य उदयानन्तरं अयं नेटिजनः गङ्गायाः विपरीतभागे आरुह्य स्वनेत्रेण दम्पती जले पतितं प्रक्षालितं च दृष्टवान् पश्चात् सः पुरुषः तीरम् आरुह्य सा महिला प्रक्षालिता अभवत् अयं नेटिजनः अपि अवदत् यत् दृश्यस्थलस्य आपत्कालीनयोजना अतीव अपर्याप्तः अस्ति, सुरक्षितः निष्कासनमार्गः सज्जः नास्ति, दुर्घटनानिबन्धनं च समये न भवति, प्रायः सर्वे सुरक्षाकर्मचारिणः पर्यटकाः च आत्मउद्धारस्य उपरि अवलम्बन्ते।
Wanlong Gorge Rafting Scenic Area इत्यनेन 11 तमे दिनाङ्के राफ्टिंग् निलम्बनस्य घोषणा जारीकृता (स्रोतः/Wanlong Gorge Rafting Official Account)
Zongjian News इत्यस्य एकः संवाददाता Pingxiang City Sunshine Rescue Team इत्यस्य एकस्मात् उद्धारकात् ज्ञातवान् यत् जलप्रलयस्य अनन्तरं प्रायः 30 पर्यटकाः फसन्ति स्म दलस्य सदस्याः रज्जुभिः उपयुज्य गभीरपर्वतेषु फसितबालद्वयं सहितं सर्वान् पर्यटकान् सुरक्षिततया स्थानान्तरयितुं शक्नुवन्ति। वाङ्गमहोदयायाः मृत्योः परिस्थितेः विषये सः अवदत् यत् सः अतीव आश्चर्यचकितः अभवत् यत् "तस्मिन् समये वयं विविधविभागैः सह सम्पर्कं कृत्वा सर्वेषां पर्यटकानाम् उद्धारः कृतः इति पुष्टिं कृतवन्तः" इति।
"वुगोङ्ग माउण्टन् वानलोङ्ग गॉर्ज राफ्टिंग्" इत्यस्य आधिकारिकलेखानुसारं वुगोङ्ग माउण्टन् वानलोङ्ग गॉर्ज राफ्टिंग् दर्शनीयक्षेत्रं आधिकारिकतया २०२२ तमस्य वर्षस्य जुलैमासस्य २२ दिनाङ्के उद्घाटितम् ।राफ्टिंग् परियोजना वानलोङ्ग पर्वतस्य मध्ये स्थिता अस्ति, यत् वानलोङ्ग पर्वतनगरसर्वकारात् ५०० मीटर् दूरे १४ मीटर् दूरे च अस्ति मेष-सिंह-पर्दे दर्शनीयक्षेत्रात् किलोमीटर्-दूरे, वुगोङ्गशान् हॉट्-स्प्रिंग-नारदा-रिसोर्ट-होटेल्-समीपे । राफ्टिंग् वानलोङ्गशान्-नगरस्य यिहोङ्ग-नद्याः उपरितन-उपत्यकायां आरभ्यते, वानलोङ्गशान्-नगरस्य डोङ्गकेङ्ग्-ग्रामे किआओटौ (पर्यटन-स्वागत-केन्द्रे) इत्यत्र समाप्तं भवति, राफ्टिंग्-क्रीडायाः कुलदीर्घता प्रायः ५ किलोमीटर्-पर्यन्तं भवति
ज़ोङ्गजियान् न्यूज् इत्यस्य संवाददातारः अवलोकितवन्तः यत् ११ दिनाङ्के सायं वुगोङ्ग माउण्टन् वानलोङ्ग गॉर्ज राफ्टिंग् इत्यस्य आधिकारिक खाते निलम्बनस्य घोषणां जारीकृतवती यत् "वृष्टेः प्रभावात् नदीनालस्य मरम्मतस्य आवश्यकता वर्तते। यात्रां सुनिश्चित्य अनुभवः बहुसंख्यकपर्यटकस्य सुरक्षा च, वानलोङ्ग गॉर्ज राफ्टिंग् विल फ्लोटिंग् अगस्तमासस्य १२ दिनाङ्कात् स्थगितम् भविष्यति।”
अस्य विषयस्य प्रतिक्रियारूपेण १२ दिनाङ्के प्रातःकाले संवाददाता वुगोङ्ग पर्वतदृश्यक्षेत्रप्रबन्धनसमित्या, वानलोङ्ग-नगरसर्वकारेण च सम्पर्कं कृतवान्, परन्तु संवाददाता स्वस्य परिचयं कृत्वा आह्वानं लम्बितवान्, पुनः कोऽपि आह्वानस्य उत्तरं न दत्तवान् वानलोङ्गशान्-नगरस्य पुलिस-स्थानकस्य कर्मचारीः अवदन् यत् तेषां विषये अस्य विषये किमपि ज्ञानं नास्ति। तदनन्तरं संवाददाता वानलोङ्ग-गॉर्ज-राफ्टिंग्-परियोजनायाः आधिकारिक-बुकिंग्-फोन-सङ्ख्यां कृतवान्, कर्मचारिणः अपि अस्य विषये अस्पष्टाः इति अवदन् १२ दिनाङ्के अपराह्णे वुगोङ्ग पर्वतदृश्यक्षेत्रप्रबन्धनसमितेः सांस्कृतिकपर्यटनप्रचारकार्यालयस्य कर्मचारिणः अवदन् यत् ते संवाददातुः साक्षात्कारस्य सत्यापनम् करिष्यन्ति ततः पुनः सम्पर्कं करिष्यन्ति प्रेससमयपर्यन्तं कोऽपि उत्तरः न प्राप्तः।