समाचारं

सजगः भवतु : "याङ्गजनाः" पुनः वर्धन्ते

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्मिन् मासे सकारात्मकतायाः दरः दुगुणाधिकः अभवत्

अधुना सामाजिकमञ्चेषु बहवः नेटिजनाः पुनः "याङ्ग" इति अवदन्, केषाञ्चन जनानां ज्वरः, कासः, शरीरवेदना इत्यादीनि लक्षणानि अभवन् ।

राष्ट्रियरोगनियन्त्रणनिवारणकेन्द्रस्य अनुसारं जुलैमासे देशे सर्वत्र सेंटिनेल्-अस्पतालेषु इन्फ्लूएन्जा-सदृशरोगप्रकरणानाम् सकारात्मकतायाः दरः निरन्तरं वर्धमानः आसीत्इन्फ्लूएन्जा-सदृशेषु प्रकरणेषु नवकोरोना-रोगस्य सकारात्मकः दरः २७ तमे सप्ताहे (जुलाई-मासस्य १ दिनाङ्कात् ७ जुलैपर्यन्तं) ८.९% तः ३० तमे सप्ताहे (जुलाई-मासस्य २२ दिनाङ्कात् २८ जुलै-मासस्य) १८.७% यावत् वर्धमानः अभवत्

प्रासंगिकमाध्यमानां समाचारानुसारं गुआङ्गडोङ्गप्रान्ते जूनमासे ८,२४६, जुलैमासे १८,३८४ च नूतनानां कोरोनावायरससंक्रमणानां संख्या १०,००० तः अधिकाः अभवत् । संक्रमणानि वर्धन्ते।

पेरिस् ओलम्पिकक्रीडायां दर्जनशः क्रीडकाः संक्रमिताः

सद्यः एव विश्वस्वास्थ्यसङ्गठनेन चेतावनी दत्ता यत् पेरिस-ओलम्पिक-क्रीडायाः समये न्यूनातिन्यूनम् ४० क्रीडकाः नूतन-कोरोना-वायरस-आदि-श्वसन-रोग-रोगजनकाः संक्रमिताः आसन् ।

८० तः अधिकानां देशानाम् आँकडानुसारं नवीनस्य कोरोनावायरसस्य मुख्यरोगजनकं गम्भीरं तीव्रं श्वसनसिंड्रोम कोरोनावायरस २ (SARS-CoV-2) इत्यनेन संक्रमितानां जनानां संख्या अद्यतनकाले निरन्तरं वर्धमाना अस्ति।