2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के सायंकाले बीजिंगसमये एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः पूर्व-एशिया-प्लेअफ्-क्रीडायां नेत्रयोः आकर्षकं युद्धं भविष्यति । क्रीडायाः पूर्वं शाण्डोङ्ग ताइशान् इत्यस्मै रोमाञ्चकारी वार्ता प्राप्ता पूर्वं चोटितः स्ट्राइकरः ज़ेका स्वस्य चोटतः स्वस्थः इति घोषितवान् । सम्प्रति ज़ेका दलस्य प्रशिक्षणे भागं गृहीतवान् अस्ति तथा च तस्य स्थितिः दिने दिने सुदृढा भवति।
प्रशिक्षकः कुई काङ्गक्सी अवदत् यत् "जेका इत्यस्य चोटः पुनः प्राप्ता, परन्तु तस्य शारीरिकस्थितिः सुदृढां कर्तुं अधिकप्रशिक्षणस्य आवश्यकता वर्तते, अस्य अर्थः अस्ति यत् ज़ेका इत्यस्य शारीरिकदशा पूर्वमेव अस्ति, यद्यपि यदि सः क तत्क्षणमेव आरम्भस्य अवसरः, सः द्वितीयपर्यन्तं दलस्य विकल्परूपेण अपि कार्यं कर्तुं शक्नोति। एएफसी चॅम्पियन्स् लीग् इत्यस्मिन् भागं ग्रहीतुं प्रवृत्तस्य शाण्डोङ्ग लुनेङ्ग इत्यस्य कृते एषा निःसंदेहं महान् वार्ता अस्ति।
शाण्डोङ्ग ताइशान् इत्यस्य कृते उच्चाशाभिः सह एकस्य फुल्क्रम-केन्द्रस्य रूपेण ज़ेका इत्यस्य विशिष्टानि तकनीकी-लक्षणानि सन्ति, यत्र उत्तम-गतिः, सफलता, शूटिंग्-क्षमता च सन्ति सः दलस्य आक्रामक-अन्तस्य अनिवार्यः भागः अस्ति येषु दिनेषु सः चोटकारणात् अनुपस्थितः आसीत्, यद्यपि लुनेङ्गः दलस्य दृढसङ्घर्षे, समग्ररूपेण सामरिकसमायोजने च अवलम्बितवान्, तथापि तया उत्तमं प्रतिस्पर्धात्मकं स्थितिं निर्वाहितम्, परन्तु ज़ेका इत्यस्य अनुपस्थित्या दलस्य फ्रन्टकोर्ट्-धमकी, आक्रामकं च बहु दुर्बलं जातम् इति अनिर्वचनीयम् बहुमुखी प्रतिभा ।