समाचारं

म्यान्चेस्टर-नगरेण आधिकारिकतया घोषितं यत् अल्वारेज्-महोदयः दलं त्यक्तवान् सः वर्षद्वये १०३ वारं क्रीडितः, ३६ गोलानि च कृतवान् ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त १३ दिनाङ्कः : म्यान्चेस्टर-नगरेण आधिकारिकतया घोषणा कृता यत् अल्वारेज् एट्लेटिको-मैड्रिड्-सङ्घस्य सदस्यतां प्राप्तुं दलं त्यक्त्वा गमिष्यति इति।

म्यान्चेस्टर सिटी आधिकारिक घोषणा↓

जूलियन अल्वारेज् स्पेनदेशस्य एट्लेटिको मैड्रिड् इति क्रीडासङ्घस्य स्थायिरूपेण गमनं सम्पन्नवान् ।

अर्जेन्टिनादेशस्य अयं स्ट्राइकरः २०२२ तमे वर्षे रिवरप्लेट्-नगरात् म्यान्चेस्टर-नगरे सम्मिलितः, इतिहाद्-क्रीडाङ्गणे सफलवर्षद्वयं व्यतीतवान् ।

म्यान्चेस्टर-नगरे स्थित्वा २४ वर्षीयः अयं अग्रेसरः सर्वेषु स्पर्धासु १०३ वारं क्रीडितः, ३६ गोलानि कृत्वा सिटी-नगरे षट् प्रमुखाणि ट्राफी-विजेतुं साहाय्यं कृतवान्

२०२२/२३ ऋतुः अल्वारेजस्य म्यान्चेस्टर-नगरेण सह प्रथमः सत्रः आसीत्, ततः सः तत्क्षणमेव प्रभावं कृतवान् यतः गार्डियोला-पक्षः ऐतिहासिकं प्रतिष्ठितं च त्रिगुणं प्राप्तवान् ।

अल्वारेज् गोलस्य सम्मुखे स्ट्राइकरस्य स्कोरिंग् वृत्तिः, उत्तमजागरूकता, दृष्टिः च धारयति, तथैव तस्य दृढव्यावसायिकता, विविधाः भिन्नाः स्थितिभूमिकाः च कर्तुं क्षमता च अस्ति लीग् उपाधिः प्रथमवारं चॅम्पियन्स् लीग् तथा चॅम्पियन्स् लीग्।