2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हास्य: वांग जियानमिंग
अधुना दीर्घकालीनबन्धकानां वृद्धिः निरन्तरं भवति तथा केन्द्रीयबैङ्कः, विक्रेतासङ्घः च बहुधा जोखिमानां विषये चेतावनीम् अददात्, उल्लङ्घनानां निवारणाय कार्यवाही च कृतवन्तः गतसप्ताहे उच्चतरं वर्धमानस्य अनन्तरं बन्धकविपण्यं पश्चात्तापं कृतवान्। सोमवासरे ट्रेजरी बाण्ड् वायदायां तीव्रः पतनं निरन्तरं जातम्, यत्र ३० वर्षीय ट्रेजरी बाण्ड् वायदाः मुख्यसन्धिः १.११% न्यूनः अभवत् ।
विश्लेषकाः अवदन् यत् नियामककारकानाम् आधारेण बन्धकविपण्ये वर्तमानसमायोजनजोखिमः मुक्तः अभवत् स्यात्। कोषव्याजदराणि आघातस्य, समेकनस्य च अवधिं प्रविशन्ति, भविष्ये च बन्धकविपण्ये अधिकानि मोक्षबिन्दूनि दृश्यन्ते ।
[शेन्झेन् बिजनेस न्यूज] (रिपोर्टरः चेन् यान्किङ्ग्) केन्द्रीयबैङ्कस्य अन्येषां च चेतावनीनां प्रभावेण गतसप्ताहे उच्चतरवृद्धेः अनन्तरं बाण्ड्-बाजारः पतितः। सोमवासरे ट्रेजरी-बॉण्ड्-वायदाः निरन्तरं न्यूनाः अभवन् । १२ अगस्तदिनाङ्के समापनपर्यन्तं मुख्यः ३० वर्षीयः कोषागारबन्धनवायदा अनुबन्धः १.११%, १० वर्षीयः कोषागारबन्धनवायदासन्धिः ०.५९%, ५ वर्षीयः कोषागारबन्धनवायदाः ०.३४%, २ वर्षीयकोषः च न्यूनः अभवत् बन्धकवायदायां ०.१४% न्यूनता अभवत् ।
स्पॉट् बाण्ड् इत्यस्य दृष्ट्या सक्रिय-दश-वर्षीय-सरकारी-बाण्ड्-मध्ये उपजः ४.२५ आधार-बिन्दु-वृद्ध्या २.२४२५% यावत् अभवत् । यतो हि बन्धकमूल्यानां उपजस्य च विलोमसम्बन्धः अस्ति, अतः अस्य अर्थः अस्ति यत् १० वर्षीयः कोषागारस्य नोटः दुर्बलः भवति ।
अगस्तमासस्य ८, ९ दिनाङ्केषु कोषबाण्ड्-वायदाः सर्वत्र पतितः, यदा तु स्पॉट्-बाण्ड्-विपण्यस्य उपजः सर्वत्र वर्धितः । गतसप्ताहे कोषबन्धनवायदाः उच्चतमस्थानात् पुनः पतितः मुख्यः ३० वर्षीयः कोषस्य वायदा अनुबन्धः एकस्मिन् सप्ताहे ०.२२% पतितः, मुख्यः १० वर्षीयः कोषागारस्य अनुबन्धः एकस्मिन् सप्ताहे ०.३% पतितः, मुख्यः ५ वर्षीयः अनुबन्धः च एकस्मिन् सप्ताहे ०.१९% पतितः ।