2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नेटिजनः "सः लियू क्षियाङ्गः अस्ति"।
इदम् अन्यत् ओलम्पिक-ऋतुः अस्ति, केचन दिग्गज-क्रीडकाः अपि स्थितिस्य लाभं गृहीत्वा शान्ततया लोकप्रियतां प्राप्तवन्तः । अगस्तमासस्य १२ दिनाङ्के सामाजिकमञ्चे लियू क्षियाङ्गस्य व्यक्तिगतलेखस्य “I am Liu Xiang” इत्यस्य ३७०,००० तः अधिकाः प्रशंसकाः आसन् । अस्मिन् समये बवाङ्गचाजी, नाइक, यिली, पिंग एन् इन्शुरन्स, जेडी डॉट कॉम् इत्यादिभिः सह तस्य सहकार्यं वर्तते, अनेकेषां सक्रियक्रीडकानां अपेक्षया तस्य अधिकं आकर्षणं वर्तते । तेषु बवाङ्गचाजी, यिली, पिंग एन् इन्शुरन्स्, जेडी इन्स्टन्ट् डिलिवरी च अद्यतनं परिवर्तनं भवति मीडिया-समाचारस्य अनुसारं लियू क्षियाङ्गस्य व्यापार-प्रदर्शनं किञ्चित् "लोकप्रियम्" इति द्रष्टुं कठिनं न भवति
अद्यत्वे लियू क्षियाङ्गस्य विशिष्टसहकारीब्राण्ड्-मध्ये कैडिलैक्, एम्वे न्यूट्रिलाइट्, कोका-कोला, बैशा कल्चर, शान्शान् मेन्स वियर, मैक्सिमा ऑटोमोबाइल, बैंक आफ् कम्युनिकेशन्, लेनोवो, आओकाङ्ग, चाइना पोस्ट ईएमएस, चाइना मोबाईल्, नाइक, यिली इत्यादयः सन्ति
२००४ तमे वर्षात् तस्य व्यक्तिगतं आयं २ कोटि युआन् अतिक्रान्तम्, ततः परं प्रतिवर्षं वर्धमानं २००७ तमे वर्षे १३ कोटि युआन् यावत् अभवत्, चरमसमये १६ कोटि युआन् यावत् अभवत् । २००८ तमे वर्षे निवृत्तेः अनन्तरं किञ्चित् हानिः अभवत्, २०१२ तमे वर्षे तस्य पुनरागमनेन पुनः तस्य सम्पत्तिः वर्धिता, एकदा तस्य १ अर्ब युआन् मूल्यस्य समर्थनसौदाः अपि अभवत्
इदमपि ज्ञातं यत् पेरिस् ओलम्पिकस्य पुरुषाणां ११० मीटर् बाधादौडस्य अन्तिमस्पर्धायां अगस्तमासस्य ९ दिनाङ्के बीजिंगसमये प्रातःकाले अमेरिकनक्रीडकः होलोवे १२.९९ सेकेण्ड् समयेन चॅम्पियनशिपं प्राप्तवान्, अद्यापि लियू क्षियाङ्गस्य १२.९१ सेकेण्ड् इति समयं न भङ्गितवान् एथेन्स-ओलम्पिक-क्रीडायाः अभिलेखः ।
सम्बन्धितविषयाणाम् अन्तर्गतं बहवः नेटिजनाः "सः योग्यः" "सः लियू क्षियाङ्गः" इति टिप्पणीं कृतवन्तः ।
केचन नेटिजनाः टिप्पणीं कृतवन्तः यत्, "वास्तवतः वयं सर्वे लियू क्षियाङ्गस्य न्यूनाधिकं ऋणीमः, यद्यपि केवलं सरलं वाक्यं 'लियू क्षियाङ्ग, भवान् परिश्रमं कृतवान्!'" इति।
चीनसमाचारसेवायाः अनुसारं यदा लियू क्षियाङ्गः सामाजिकमञ्चे स्वस्य सहभागितायाः घोषणां कृतवान् तदा तया नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना। समाचारानुसारं लियू क्षियाङ्गः एकस्मिन् सामाजिकमञ्चे एकं भिडियो स्थापितवान् यत् भविष्ये सः स्वस्य दैनन्दिनजीवनं सर्वैः सह साझां करिष्यामि इति। अस्य विडियोस्य अधः एकः टिप्पणी अस्ति या विशिष्टा अस्ति। अयं नेटिजनः लियू क्षियाङ्गस्य प्यान्ट् इत्यस्य अष्टमांशं स्वामित्वं धारयति इति दावान् करोति । एषा आक्षेपार्हप्रतीता टिप्पण्याः वस्तुतः लियू क्षियाङ्ग इत्यस्मात् एव उत्तरं प्राप्तवती - "नमस्ते, एकः-अष्टमः" इति । केचन जनाः स्मरन्ति स्म यत् ते खलु "एक-अष्टम-वार्ता" दृष्टवन्तः इति ।
पश्चात् "एक-अष्टमः" नेटिजनः किं घटितम् इति अवदत् । २००९ तमे वर्षे शाण्डोङ्ग-नगरस्य जिनान्-नगरे राष्ट्रियक्रीडायाः आयोजनं कृतम् । लियू क्षियाङ्ग् चॅम्पियनशिपं जित्वा सः स्वस्य स्पर्धायाः वर्णाम् उद्धृत्य स्टैण्ड्-मध्ये क्षिप्तवान्, ततः स्वस्य प्यान्ट् उद्धृत्य प्रेक्षकाणां समीपं क्षिप्तवान् यदा एव नेटिजनस्य भाग्यं जातं यत् सः प्यान्ट् गृहीतवान् तदा एव अन्ये सप्त जनाः अपि तान् गृहीतवन्तः, तेषु कश्चन अपि मुक्तुं न इच्छति स्म । अन्ते "भाग्यशालिनः प्यान्ट्" कुञ्जिकायाः सह छित्त्वा तानि गृहीतवन्तः अष्टजनाः वितरिताः । नेटिजनः अवदत् यत् सः अद्यापि एतान् एक-अष्टम-पैन्ट्-प्यान्ट्-पदार्थान् निधिं करोति। अस्याः आक्रोशजनकप्रतीतस्य कथायाः पृष्ठतः सर्वेषां लियू क्षियाङ्ग् प्रति प्रेम अस्ति।
तदतिरिक्तं बहवः नेटिजनाः लियू क्षियाङ्ग इत्यस्य स्मृतीनां उल्लेखं कृतवन्तः । क्रीडायाः क्रीडाभाष्यं बहवः जनाः हृदयेन जानन्ति । टिप्पणीविभागः तत्क्षणमेव स्वयमेव समाहितः अभवत् । केचन नेटिजनाः अवदन् यत् एकदा तेषां पित्रा सह लियू क्षियाङ्ग इत्यस्य विषये झगडा अभवत् । लियू क्षियाङ्गः स्वयमेव अवदत् यत् "अग्रे समये मां आह्वयन्तु" इति । केचन जनाः अवदन् यत् ते स्वस्य प्रेरणायै लियू क्षियाङ्गस्य पोस्टरं भित्तिस्थाने स्थापयिष्यन्ति इति। अन्ये वदन्ति यत् तेषां रचनासु, भाषणेषु च लियू क्षियाङ्ग् इत्यस्य समावेशः कृतः अस्ति ।
वस्तुतः लियू क्षियाङ्ग् ओलम्पिकस्वर्णपदकं प्राप्तवान् अपि विंशतिवर्षं गतम् अस्ति तथापि तस्मिन् समये ओलम्पिकस्य कारणेन यत् वाणिज्यिकमूल्यं आकाशगतिम् अभवत् तत् अद्यत्वे अपि अनिवृत्तम् अस्ति न केवलं लियू क्षियाङ्गः, अनेके शीर्षनिवृत्ताः क्रीडकाः अपि अस्मिन् ओलम्पिकवर्षे बहु लाभं प्राप्तवन्तः । अस्मिन् वर्षे आरम्भात् एव गोताखोरी-राज्ञी गुओ जिंग्जिंग् इत्यस्याः समर्थनं युएक्सियनहुओ, कॉटन टाइम्स्, केएफसी इत्यादिभिः ब्राण्ड्-क्रीडकैः कृतम् अस्ति, सा स्केचर्स्-इत्यनेन सह व्यावसायिकसहकार्यं प्राप्तवान्, यः अन्तर्राष्ट्रीय-प्रतियोगितासु सक्रियः नासीत् दीर्घकालं यावत्, अपि षट् अखरोट्स्, Subway इत्यादीनां ब्राण्ड्-समूहानां कृते अनुमोदनं प्राप्तवान् ।
"बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः समये वाङ्ग-मेङ्ग-महोदयस्य मिगु-विषये टिप्पणी बहु ध्यानं आकर्षितवती, जनाः च अवगन्तुं आरब्धवन्तः यत् निवृत्त-क्रीडकानां अपि मूल्यम् अस्ति । तेषु केषाञ्चन विशिष्टानि लक्षणानि सन्ति, तत्सहकालं च तेषां व्यक्तिगत-प्रभावः न्यूनः न अभवत् । यतः brands, choosing ते रूकीषु सट्टेबाजीं कर्तुं अधिकं निश्चिताः भवेयुः उदाहरणार्थं, फैन ज़ियी क्रीडाप्रसारणे व्यावसायिकतां दर्शयन् क्रीडावृत्तात् मनोरञ्जन-उद्योगं प्रति सफलतया पारितः अस्ति," बीजिंग-झिन्ले-ब्राण्ड्-योजना-कम्पनीयाः भागीदारः झाङ्ग-जिझू , Ltd., इत्यनेन 21 तमे दिनाङ्के साक्षात्कारे उक्तं यत्, "ब्राण्ड्-समूहस्य कृते ओलम्पिक-क्रीडा एकः अवसरः अस्ति। तदतिरिक्तं स्वयं क्रीडा-नक्षत्राणां मूल्यम् अपि अधिकैः जनाभिः ज्ञायते।
पूर्वं ग्वाङ्गझौ शारीरिकशिक्षासंस्थायाः प्राध्यापकः ज़ेङ्ग वेन्ली अपि मीडियासमूहेभ्यः अवदत् यत्, "अन्तिमेषु वर्षेषु ब्राण्ड् प्रायोजकक्रियाकलापैः एथलीट्-पक्षस्य अनुकूलतायाः लक्षणं दृश्यते इति ज़ेङ्ग वेन्ली इत्यनेन उक्तं यत् एथलीट्-क्रीडकानां विशेषता अस्ति परिश्रमः, दृढता, आत्म- अनुशासनं एकाग्रता च ब्राण्ड्-समूहानां कृते स्वस्य मूल्यं वर्धयितुं अपि अतीव महत्त्वपूर्णः तत्त्वः अस्ति ।
स्रोतः - बीजिंग बिजनेस दैनिक व्यापक 21 शताब्दी आर्थिक रिपोर्ट, चीन-सिंगापुर जिंग्वेई, चीन समाचार सेवा, दैनिक आर्थिक समाचार, नेटिजन टिप्पणियाँ इत्यादयः।