2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[परिचयः] हेङ्गबाङ्ग कम्पनी लिमिटेड् इत्यत्र आकस्मिकसुरक्षादुर्घटना अभवत्, यस्य परिणामेण ३ जनानां मृत्युः अभवत् ।
चीनकोषसमाचारस्य संवाददाता झाओ सिन्लियाङ्ग
अगस्तमासस्य १२ दिनाङ्के सायं हेङ्गबाङ्ग् कम्पनी लिमिटेड् इत्यनेन घोषणा कृता यत् अद्यैव कम्पनीयाः प्रथमक्रमाङ्कस्य स्मेल्टिङ्ग् कम्पनीयाः पार्श्वतः उड्डीयमानस्य भट्ट्याः ताम्रस्य निकायः सहसा सिञ्चितः अभवत्, येन स्थले जनाः चोटिताः अभवन्
दुर्घटनायाः अनन्तरं कम्पनी तत्क्षणमेव उद्धारकार्यं कर्तुं आपत्कालीनयोजनां प्रारब्धवती, आहतानाम् उपचारार्थं च शीघ्रमेव चिकित्सालयं प्रेषितवती।
घोषणायाः तिथौ यावत् अस्पताले स्थापनकाले ३ कर्मचारिणः मृताः;
हेङ्गबाङ्ग कम्पनी लिमिटेड् इत्यनेन उक्तं यत् सम्प्रति दुर्घटनायाः कारणं मृत्युकारणं च अद्यापि अग्रे विश्लेषणं अन्वेषणं च क्रियते परिवाराणां कृते दुर्घटनायाः पश्चात्तापः क्रमेण क्रियमाणः अस्ति।
कम्पनीयाः उपरि अस्य दुर्घटनायाः प्रभावस्य विषये हेङ्गबाङ्ग् कम्पनी लिमिटेड् इत्यनेन उक्तं यत् शाडोङ्ग प्रान्तीयजनसर्वकारेण अन्वेषणदलस्य स्थापना कृता अस्ति अस्य दुर्घटनायाः अन्वेषणं अद्यापि क्रियते अस्य दुर्घटनायाः विषये दुर्घटना अन्वेषणदलेन तथापि अस्य दुर्घटनायाः प्रत्यक्षं आर्थिकहानिः सम्यक् पूर्वानुमानं कर्तुं सम्प्रति असम्भवम् ।
दुर्घटनायाः अनन्तरं गलनकम्पनी सुधारणार्थं उत्पादनं निलम्बितवती आसीत्, अन्वेषणविभागेन निष्कर्षं निर्गत्य सुधारणस्वीकारः समाप्तः भवति ततः परं पुनः उत्पादनं आरभेत।
२०२३ तमे वर्षे स्मेल्टिङ्ग् क्रमाङ्क-१ कम्पनीयाः परिचालन-आयः १३.०९१ अरब-युआन् आसीत्, यत् कम्पनीयाः समेकित-सञ्चालन-आयस्य १९.९६% भागः आसीत्; सूचीकृतकम्पनीनां भागधारकाणां कृते कम्पनीयाः समेकितशुद्धलाभस्य १८.४५% भागः ।
हेङ्गबाङ्ग कम्पनी लिमिटेड् इत्यनेन उक्तं यत् कम्पनीयाः अन्येषां यूनिट् इत्यस्य उत्पादनं परिचालनं च सामान्यतया प्रचलति। कम्पनीयाः प्रारम्भिकपूर्वसूचनानुसारं अस्य दुर्घटनायाः कम्पनीयाः उत्पादनं, परिचालनं, कार्यप्रदर्शनं च प्रमुखं प्रतिकूलप्रभावं न भविष्यति इति कम्पनी तदनन्तरं उत्पादनसमायोजनद्वारा अस्य दुर्घटनायाः हानिः न्यूनीकरिष्यति
कम्पनी इत्यनेन अपि उक्तं यत् दुर्घटनायाः अनन्तरं कम्पनी सर्वथा आहतानाम् चिकित्सां कर्तुं व्यक्तिगतक्षतिं न्यूनीकर्तुं च महत् महत्त्वं ददाति स्म, परिवारस्य सदस्यानां कृते भावनात्मकपरामर्शं पश्चात्कार्यं च शीघ्रमेव करोति स्म, आहतानाम् उद्धाराय, तेषां परिवारान् सान्त्वयितुं च प्रयत्नाः संगठयति स्म ;
हेङ्गबाङ्ग कम्पनी लिमिटेड् इत्यस्य मुख्यव्यापारः सुवर्णस्य प्रगलनम् अस्ति ।
कम्पनीयाः आधिकारिकजालस्थले दर्शयति यत् २०२३ तमे वर्षे हेङ्गबाङ्ग् कम्पनी लिमिटेड् इत्यनेन ६५.५ अरब युआन् इत्यस्य राजस्वं सम्पन्नम्, ४८ कोटि युआन् इत्यस्य शुद्धलाभः प्राप्तः, ८३० मिलियन युआन् इत्यस्य करः अपि दत्तः अस्ति अधुना यावत् क्रमशः १२ वर्षाणि यावत् क्रमाङ्कनं कृतवान्, तथा च चीनदेशस्य शीर्ष ५०० कम्पनीषु क्रमशः नववर्षेभ्यः स्थानं प्राप्तवान् अस्ति ।
बहुकालपूर्वं हेङ्गबाङ्गकम्पनी लिमिटेड् इत्यस्य अप्रत्यक्षनियन्त्रणभागधारकस्य जियाङ्गक्सी कॉपर ग्रुप् इत्यस्य प्रतिबद्धतां पूर्णं न कृत्वा शाण्डोङ्ग सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन चेतावनीपत्रं जारीकृतम्।
अगस्तमासस्य २ दिनाङ्के हेङ्गबाङ्ग-कम्पनी लिमिटेड् इत्यनेन घोषितं यत् जियांग्सी-ताम्र-समूहः अद्यैव "शाडोङ्ग-प्रतिभूति-नियामक-ब्यूरो-द्वारा जारीकृतं जियांग्सी-ताम्र-समूह-कम्पनीं प्रति चेतावनी-पत्रं निर्गन्तुं निर्णयं" प्राप्तवान्
यदा २०१९ तमे वर्षे जियांग्क्सी कॉपर इत्यनेन हेङ्गबाङ्ग् इत्यस्य शेयर्स् इत्यस्य नियन्त्रणं प्राप्तम् तदा जियांग्सी कॉपर ग्रुप् इत्यनेन क्षैतिजप्रतिस्पर्धायाः परिहाराय प्रतिबद्धता कृता । प्रतिबद्धं यत् लेनदेनस्य समाप्तेः अनन्तरं कम्पनी तथा कम्पनीद्वारा नियन्त्रितकम्पनयः आगामिषु ६० मासेषु सूचीकृतकम्पनीयाः तस्याः सहायककम्पनीभिः सह स्पर्धां कुर्वन्ति वा सम्भाव्यतया स्पर्धां कुर्वन्ति वा व्यावसायिकानां समाधानं करिष्यन्ति।
अधुना यावत् एषा प्रतिबद्धता समाप्तवती अस्ति तथा च जियाङ्गक्सी ताम्रसमूहेन प्रतिबद्धताः न सम्पन्नाः।
अस्मिन् विषये शाण्डोङ्ग प्रतिभूति नियामक ब्यूरो इत्यनेन उक्तं यत् जियांग्क्सी ताम्रसमूहस्य व्यवहारः "सूचीकृतकम्पनीनां कृते पर्यवेक्षणमार्गदर्शिकाः क्रमाङ्कः ४ - सूचीबद्धकम्पनीनां तेषां सम्बन्धितपक्षानां च प्रतिबद्धताः" इत्यस्य अनुच्छेदस्य १५ मध्ये निर्धारितप्रतिबद्धतानां उल्लङ्घनम् अस्ति
"सूचीकृतकम्पनीनां पर्यवेक्षणस्य मार्गदर्शिकाः क्रमाङ्कः ४ - सूचीकृतकम्पनीनां तेषां प्रासंगिकपक्षानां च प्रतिबद्धताः" इत्यस्य अनुच्छेदस्य १७ इत्यस्य प्रावधानानाम् अनुसारं जियांग्क्सी ताम्रसमूहं प्रति चेतावनीपत्रं निर्गत्य अभिलेखनं कर्तुं प्रशासनिकपर्यवेक्षणपरिहारं कर्तुं निर्णयः कृतः it in the securities and futures market integrity file database. जियांग्सी ताम्रसमूहः यथाशीघ्रं स्वप्रतिबद्धतां पूरयितुं सक्रियरूपेण उपायान् करिष्यति तथा च अस्य निर्णयस्य प्राप्तेः तिथ्याः ३० दिवसेषु लिखितप्रतिवेदनं प्रस्तौति।
सम्पादकः - कप्तानः
समीक्षा: चेन मो
प्रतिलिपि अधिकार कथन
"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।
अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)