2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वार्षिकप्रौद्योगिकीवसन्तमहोत्सवस्य गाला - एप्पल् इत्यस्य शरदऋतुप्रक्षेपणस्य नायकः इति नाम्ना स्वाभाविकतया एतेषु मासद्वयेषु iPhone इत्येतत् सर्वाधिकं चर्चाकृतं मोबाईलफोन-उत्पादम् अस्ति
परन्तु ब्लूमबर्ग्-प्रौद्योगिकी-सम्वादकः मार्क गुर्मन् नवीनतम-सञ्चार-कार्यक्रमे एप्पल्-प्रशंसकानां उपरि शीतलजलं पातितवान् : iPhone 16 श्रृङ्खलायाः उन्नयनम् अतीव लघु भवितुम् अर्हति, एप्पल्-संस्थायाः ध्यानं iPhone 17 श्रृङ्खलायां केन्द्रितम् अस्तिएतस्य वचनस्य पुष्ट्यर्थं मार्क गुरमैन् इत्यनेन अपि पूर्वमेव iPhone 17 श्रृङ्खलायाः नूतना उत्पादयोजना प्रकटिता आसीत् An iPhone Air, यः पतला, हल्कः, अधिकशक्तिशाली च इति स्थितः अस्ति, प्रथमवारं प्रारम्भं करिष्यति।
(चित्र स्रोतः fpt.)
पूर्ववर्षेषु एप्पलस्य शरदऋतुसम्मेलनानां पूर्वसंध्यायां समकालीन-आइफोन्-इत्येतत् प्रायः ध्यानस्य केन्द्रं भवति तथापि अस्मिन् वर्षे बहिः जगत् "अग्रिम-पीढी"-आइफोन्-इत्यस्य विषये अधिकं ध्यानं ददाति केवलं एप्पल् कृते एकः चरणः? सर्वाणि प्रमुखसूचनानि संयोजयित्वा जिओ लेइ इत्यस्य मतं यत् एषः विषयः सरलः नास्ति ।
किं iPhone अत्यन्तं कृशतायाः, लघुतायाः च कारणेन जगत् आश्चर्यचकितं कर्तुं गच्छति?