समाचारं

एसडीआईसी सिक्योरिटीज इत्यनेन बहुवारं चेतावनीः प्राप्ताः, चूडा इंटेलिजेण्ट् आईपीओ नकदं सस्पेन्सं कृतवान्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्ण पाठ कुल5०८७ शब्दाः, पठितुं प्रायः १७ निमेषाः भवन्ति

पाठ/रुई वित्त ली शनशन

जिंग्चु-देशे प्राचीनः युवानः च व्यापारिकः समूहः अस्ति ।

इदं प्राचीनम् इति कथ्यते, तस्य इतिहासः च ३००० वर्षाणाम् अधिककालपूर्वं चू राज्यं यावत् ज्ञातुं शक्यते जनाः";

अल्पवयसः कारणात् २०११ तमे वर्षे एव अस्य आधिकारिकरूपेण नामकरणं जातम्, प्रथमं व्यापारिकदलसम्मेलनं च २०१३ तमे वर्षे आधिकारिकतया आयोजितम् । एषः वणिक्-समूहः "चू-व्यापारिणः" अस्ति ।

विश्वे चू वणिक् उद्योगद्वारा समृद्धाः अभवन् । दैनिककाचनिर्माणयन्त्राणां निर्माता हुबेई चूडा इंटेलिजेण्ट् इक्विपमेण्ट् कम्पनी लिमिटेड् (अतः परं "चुडा इंटेलिजेण्ट्" इति उच्यते, तस्य जन्म चूडीनगरे अभवत् पूर्वं न्यू ओटीसी मार्केट् इत्यत्र सूचीकृतम् आसीत्, अद्यैव च... बीजिंग स्टॉक एक्स्चेन्जः शीघ्रमेव पूंजीबाजारे चुशाङ्गस्य विभागे अन्यं आघातं योजयिष्यति।

सम्प्रति चूडा इंटेलिजेण्ट् इत्यस्य आईपीओ-यात्रा प्रथमचक्रस्य अन्वेषणपदे प्रविष्टा अस्ति, कम्पनीयाः कृते पर्यवेक्षणं च अतीव महत्त्वपूर्णम् अस्ति ।सम्बन्धितपक्षव्यवहारस्य निष्पक्षता तथा प्रकटीकरणसटीकता, सकललाभमार्जिनस्य निरन्तरवृद्धेः तर्कसंगतता, वित्तीयआन्तरिकनियन्त्रणानां मानकीकरणं, राजस्वमान्यतायाः सटीकता तर्कसंगतता च इत्यादयः विषयाःध्यानं ददातु।