समाचारं

"शान्तिः एकता च-२०२४" संयुक्ताभ्यासः : चीन-टङ्क-भूमि-आधारित-वास्तविक-बल-अभ्यासः समाप्तः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्त १२ (गुओ चाओकाई तथा ली यिंगक्सिन्) चीनीजनमुक्तिसेनायाः केन्द्रीयनाट्यकमाण्डात् संवाददातारः १२ दिनाङ्के ज्ञातवन्तः यत् टङ्कभूमिदिशि "शान्तिः एकता च-२०२४" इति संयुक्ताभ्यासः... अन्तिम चरण। ११ अगस्तदिनाङ्के स्थानीयसमये चीनदेशस्य तंजानियादेशस्य च सहभागिनः सैनिकाः तंजानियादेशस्य मापिङ्गाव्यापकप्रशिक्षणकेन्द्रे प्रायः द्वौ घण्टां यावत् युद्धक्षेत्रस्य अभ्यासस्य अनन्तरं "संयुक्त आतङ्कवादविरोधी" इति विषये अभ्यासः सफलः अभवत् निगमन।

११ दिनाङ्के स्थानीयसमये १४:०० वादने यथा संयुक्तनिदेशालयात् आदेशः निर्गतः तथा "शान्तिः एकता च-२०२४" इति संयुक्ताभ्यासः, पूर्णप्रक्रिया, सर्वतत्त्वात्मकः, लाइव-अग्नि-व्यापकः अभ्यासः आधिकारिकतया प्रारब्धः अस्य अभ्यासस्य पृष्ठभूमिः अस्ति यत् सशस्त्र "आतङ्कवादिनः" समूहः आतङ्कवादीनां आक्रमणानि कर्तुं बहुविधं बन्धकं च ग्रहीतुं नगरीयपरिसरयोः अन्तः प्रविशति चर्चायाः अनन्तरं चीन-तंजानिया-देशयोः चीन-तंजानिया-देशयोः साधारणहितस्य रक्षणार्थं क्षेत्रीयस्थितेः स्थिरतां सुनिश्चित्य च अस्य "आतङ्कवादिनः" समूहस्य संयुक्तरूपेण आक्रमणं कर्तुं सैनिकाः प्रेषिताः

यथा यथा ड्रोन्-उड्डयनं भवति स्म तथा तथा चीन-देशस्य टोही-दलः अग्रणीः अभवत्, ततः गुप्त-सूचना-खण्डाः क्रमेण पुनः कमाण्ड्-पोस्ट्-इत्यत्र प्रेषिताः संयुक्तकमाण्डमुख्यालये चीन-तान्जानिया-योः सेनापतयः संयुक्तरूपेण युद्धक्षेत्रस्य स्थितिम् आधारीकृत्य विश्लेषणं न्यायं च कृतवन्तः, चीन-तान्जानिया-संयुक्तयुद्धसमूहं वाम-दक्षिण-पार्श्वयोः द्रुतगत्या अग्रे गन्तुं आदेशं दत्तवन्तः, "भू-आक्रमणम्, elite troops blocking points, and information interception" काल्पनिकशत्रुस्य उपरि व्यापकं आक्रमणं कार्यान्वितुं। त्रिविममुद्रानियन्त्रणम्।

तस्मिन् एव काले चीनीयविशेषकार्यक्रमदलेन समुद्रप्रवेशस्य उपयोगेन शत्रुणा सह गुप्तरूपेण सम्पर्कः कृतः, तंजानियादेशस्य टोहीदलस्य मार्गदर्शनेन च ते प्रभावीरूपेण संदिग्धलक्ष्याणां परीक्षणं कृत्वा स्थानं ज्ञातवन्तः संयुक्तं टोही-परिधीय-सीलिंग्-नियन्त्रणं च सम्पन्नं कृत्वा उभयतः सहभागिनः बलाः निकटतया सहकार्यं कृत्वा बहु-बिन्दुषु स्थितान् "आतङ्कवादिनः" बहिः निष्कासयितुं समाप्तुं च "बहुचैनल-केन्द्रीय-आक्रमणम्"-पद्धतिं स्वीकृतवन्तः

आदेशं प्राप्य चीनस्य टङ्कस्य च उभयतः गभीरकमाण्डोः स्वस्य आक्रमणं त्वरितवान् यदा आक्रमणस्य लक्ष्यं अग्निपरिधिं प्रविष्टवान् तदा प्रत्येकं युद्धसमूहः शीघ्रमेव अनुकूलस्थानं स्वीकृत्य शीघ्रमेव लक्ष्यं परितः कृत्वा संहारं कृतवान्