समाचारं

मात्रां वर्धयितुं भवन्तः एसयूवी-वाहनानां उपरि अवलम्बं कर्तुं अर्हन्ति! Hongmeng Zhixing Zhijie R7 असली कार उजागर: बैंगनी रंग, चौड़ा शरीर

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology News on August 12, Huawei द्वारा संचालित तथा...चेरीS7, संयुक्तरूपेण निर्मितस्य ब्राण्ड् Zhijie इत्यस्य प्रथमं कारं किञ्चित्कालं यावत् विपण्यां अस्ति, परन्तु विक्रयस्य परिमाणं खलु औसतम् अस्ति जुलैमासे 2,555 यूनिट् विक्रीतम्, यत् पर्याप्तमपि नासीत्शाओमी SU7(१३१२० एकक) इत्यस्य एकः अंशः ।

सुसमाचारः अस्ति यत् Zhijie इत्यस्य द्वितीयं मॉडलं R7 इति सेप्टेम्बरमासे प्रक्षेपणं भविष्यति यत् इदं मध्यमतः बृहत्पर्यन्तं SUV इति रूपेण स्थापितं भविष्यति।एतेन सम्पूर्णस्य ब्राण्ड्-विक्रयः वर्धते इति अपेक्षा अस्ति, अधुना एव वास्तविकं वाहनम् उजागरितम् आसीत् ।

अस्मिन् समये उजागरितः वास्तविकः कारः बैंगनीवर्णस्य उपयोगं करोति, पृष्ठतः च प्रायः २ मीटर्-विस्तृतस्य कार-विस्तारस्य अपि च केषाञ्चन विस्तृतशरीर-प्रभावानाम् अपि धन्यवादेन दृश्य-प्रभावः अतीव इमान्दारः स्थिरः च भवति

यानंदीर्घता, विस्तारः, ऊर्ध्वता च ४९५६*१९८१*१६३४मि.मी., चक्रस्य आधारः २९५०मि.मी., मध्यमतः बृहत्पर्यन्तं SUV इति रूपेण स्थितः, तस्य आकारः, स्थानं च तः बृहत्तरं भवितुम् अर्हतिमॉडल Yबृहत्तरम् ।

गृह्णाति चस्मार्ट वर्ल्ड S7स एव परिवार-उन्मुखः डिजाइन-अवधारणा, कारस्य अग्रभागः अद्यापि पूर्णतया निरुद्धः डिजाइनः अस्ति, यत्र थ्रू-टाइप् डे टाइम रनिंग लाइट्स् तथा पूर्ण एलईडी हेडलाइट्स् सन्ति, ये अतीव ज्ञातुं शक्यन्ते कारस्य पृष्ठभागः, पृष्ठभागस्य वायुकाचस्य अधः भागः अस्ति अस्य पृष्ठभागः लघुः अस्ति तथा च Zhijie S7 इत्यस्य समानैः थ्रू-टाइप् टेललाइट्स् इत्यनेन सुसज्जितम् अस्ति ।

नूतनकारस्य एकं बृहत्तमं मुख्यविषयं तत् अस्तिHuawei Qiankun ADS 3.0 उच्चस्तरीय स्मार्ट ड्राइविंग् इत्यनेन सुसज्जितम्, शिरस्य उपरि १९२ रेखायुक्तं लेजर-रडारं, अग्रे फेण्डरे उच्चपरिभाषा-कॅमेरा च ।

तदतिरिक्तं, एतत् कारं लिडार् विना संस्करणं अपि प्रदाति, यस्य अर्थः अस्ति यत् R7 S7 इत्यस्य समानः अस्ति निम्न-अन्त-संस्करणं उच्च-अन्त-स्मार्ट-ड्राइविंग् इत्यस्य Huawei Qiankun ADS SE संस्करणेन अपि सुसज्जितं भविष्यति, यस्मिन् क शुद्धदृश्यसमाधानं तथा उच्चगति-एनसीए तथा बहुदृश्यानां समर्थनं करोति।

शक्तिप्रणाल्याः दृष्ट्या Zhijie R7 मानकरूपेण 800V सिलिकॉन् कार्बाइड् उच्च-वोल्टेज-मञ्चेन सुसज्जितः भविष्यति, Huawei Whale बैटरी इत्यनेन सुसज्जितः, अति-द्रुत-चार्जिंग् समर्थयति, तथा च एकः मोटर-संस्करणः, द्वय-मोटर-संस्करणं च अस्तिएकमोटरसंस्करणस्य अधिकतमशक्तिः २१५ किलोवाट्, द्वयमोटरसंस्करणस्य अधिकतमशक्तिः ३६५ किलोवाट् भवति ।

घोषणासूचना दर्शयति यत् एतत् कारं 79.934, 80.186, 97.682 किलोवाट् घण्टानां क्षमतायुक्तानि बैटरीपैक् त्रीणि प्रदास्यति, यत्र 646/667, 711/736, 775/802 किलोमीटर् यावत् क्रूजिंग् रेन्जः भवति .पृष्ठचक्रचालनसंस्करणम्।